| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥
manvantarāṇi sarvāṇi tvayoktāni śrutāni me . vīryāṇi anantavīryasya harestatra kṛtāni ca .. 1 ..
योऽसौ सत्यव्रतो नाम राजर्षिः द्रविडेश्वरः । ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
yo'sau satyavrato nāma rājarṣiḥ draviḍeśvaraḥ . jñānaṃ yo'tītakalpānte lebhe puruṣasevayā .. 2 ..
स वै विवस्वतः पुत्रो मनुः आसीद् इति श्रुतम् । त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥
sa vai vivasvataḥ putro manuḥ āsīd iti śrutam . tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ .. 3 ..
तेषां वंशं पृथग्ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ ४ ॥
teṣāṃ vaṃśaṃ pṛthagbrahman vaṃśānucaritāni ca . kīrtayasva mahābhāga nityaṃ śuśrūṣatāṃ hi naḥ .. 4 ..
ये भूता ये भविष्याश्च भवन्ति अद्यतनाश्च ये । तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥
ye bhūtā ye bhaviṣyāśca bhavanti adyatanāśca ye . teṣāṃ naḥ puṇyakīrtīnāṃ sarveṣāṃ vada vikramān .. 5 ..
श्रीसूत उवाच ।
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् ॥ ६ ॥
evaṃ parīkṣitā rājñā sadasi brahmavādinām . pṛṣṭaḥ provāca bhagavān śukaḥ paramadharmavit .. 6 ..
श्रीशुक उवाच ।
श्रूयतां मानवो वंशः प्राचुर्येण परंतप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥
śrūyatāṃ mānavo vaṃśaḥ prācuryeṇa paraṃtapa . na śakyate vistarato vaktuṃ varṣaśatairapi .. 7 ..
परावरेषां भूतानां आत्मा यः पुरुषः परः । स एवासीद् इदं विश्वं कल्पान्ते अन्यत् न किञ्चन ॥ ८ ॥
parāvareṣāṃ bhūtānāṃ ātmā yaḥ puruṣaḥ paraḥ . sa evāsīd idaṃ viśvaṃ kalpānte anyat na kiñcana .. 8 ..
तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः ॥ ९ ॥
tasya nābheḥ samabhavat padmakoṣo hiraṇmayaḥ . tasmin jajñe mahārāja svayaṃbhūḥ caturānanaḥ .. 9 ..
मरीचिः मनसस्तस्य जज्ञे तस्यापि कश्यपः । दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः ॥ १० ॥
marīciḥ manasastasya jajñe tasyāpi kaśyapaḥ . dākṣāyaṇyāṃ tato'dityāṃ vivasvān abhavat sutaḥ .. 10 ..
ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
tato manuḥ śrāddhadevaḥ saṃjñāyāmāsa bhārata . śraddhāyāṃ janayāmāsa daśa putrān sa ātmavān .. 11 ..
इक्ष्वाकुनृगशर्याति दिष्टधृष्ट करूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ १२ ॥
ikṣvākunṛgaśaryāti diṣṭadhṛṣṭa karūṣakān . nariṣyantaṃ pṛṣadhraṃ ca nabhagaṃ ca kaviṃ vibhuḥ .. 12 ..
अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोः इष्टिं प्रजार्थं अकरोद् विभुः ॥ १३ ॥
aprajasya manoḥ pūrvaṃ vasiṣṭho bhagavān kila . mitrāvaruṇayoḥ iṣṭiṃ prajārthaṃ akarod vibhuḥ .. 13 ..
तत्र श्रद्धा मनोः पत्नी होतारं समयाचत । दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥
tatra śraddhā manoḥ patnī hotāraṃ samayācata . duhitrarthaṃ upāgamya praṇipatya payovratā .. 14 ..
प्रेषितोऽध्वर्युणा होता ध्यायन् तत् सुसमाहितः । हविषि व्यचरत् तेन वषट्कारं गृणन् द्विजः ॥ १५ ॥
preṣito'dhvaryuṇā hotā dhyāyan tat susamāhitaḥ . haviṣi vyacarat tena vaṣaṭkāraṃ gṛṇan dvijaḥ .. 15 ..
होतुस्तद् व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनुः प्राह नाति हृष्टमना गुरुम् ॥ १६ ॥
hotustad vyabhicāreṇa kanyelā nāma sābhavat . tāṃ vilokya manuḥ prāha nāti hṛṣṭamanā gurum .. 16 ..
भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययं अहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥
bhagavan kimidaṃ jātaṃ karma vo brahmavādinām . viparyayaṃ aho kaṣṭaṃ maivaṃ syād brahmavikriyā .. 17 ..
यूयं मंत्रविदो युक्ताः तपसा दग्धकिल्बिषाः । कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव ॥ १८ ॥
yūyaṃ maṃtravido yuktāḥ tapasā dagdhakilbiṣāḥ . kutaḥ saṃkalpavaiṣamyaṃ anṛtaṃ vibudheṣviva .. 18 ..
निशम्य तद्वचः तस्य भगवान् प्रपितामहः । होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥
niśamya tadvacaḥ tasya bhagavān prapitāmahaḥ . hoturvyatikramaṃ jñātvā babhāṣe ravinandanam .. 19 ..
एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारतः । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥
etat saṃkalpavaiṣamyaṃ hotuste vyabhicārataḥ . tathāpi sādhayiṣye te suprajāstvaṃ svatejasā .. 20 ..
एवं व्यवसितो राजन् भगवान् स महायशाः । अस्तौषीद् आदिपुरुषं इलायाः पुंस्त्वकाम्यया ॥ २१ ॥
evaṃ vyavasito rājan bhagavān sa mahāyaśāḥ . astauṣīd ādipuruṣaṃ ilāyāḥ puṃstvakāmyayā .. 21 ..
तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः । ददौ इविलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ २२ ॥
tasmai kāmavaraṃ tuṣṭo bhagavān harirīśvaraḥ . dadau ivilābhavat tena sudyumnaḥ puruṣarṣabhaḥ .. 22 ..
स एकदा महाराज विचरन् मृगयां वने । वृतः कतिपयामात्यैः अश्वं आरुह्य सैन्धवम् ॥ २३ ॥
sa ekadā mahārāja vicaran mṛgayāṃ vane . vṛtaḥ katipayāmātyaiḥ aśvaṃ āruhya saindhavam .. 23 ..
प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् । दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥
pragṛhya ruciraṃ cāpaṃ śarāṃśca paramādbhutān . daṃśito'numṛgaṃ vīro jagāma diśamuttarām .. 24 ..
सु कुमातो वनं मेरोः अधस्तात् प्रविवेश ह । यत्रास्ते भगवान् शर्वो रममाणः सहोमया ॥ २५ ॥
su kumāto vanaṃ meroḥ adhastāt praviveśa ha . yatrāste bhagavān śarvo ramamāṇaḥ sahomayā .. 25 ..
तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा । अपश्यत् स्त्रियमात्मानं अश्वं च वडवां नृप ॥ २६ ॥
tasmin praviṣṭa evāsau sudyumnaḥ paravīrahā . apaśyat striyamātmānaṃ aśvaṃ ca vaḍavāṃ nṛpa .. 26 ..
तथा तदनुगाः सर्वे आत्मलिङ्ग विपर्ययम् । दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम् ॥ २७ ॥
tathā tadanugāḥ sarve ātmaliṅga viparyayam . dṛṣṭvā vimanaso'bhūvan vīkṣamāṇāḥ parasparam .. 27 ..
श्रीराजोवाच ।
कथं एवं गुणो देशः केन वा भगवन् कृतः । प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ २८ ॥
kathaṃ evaṃ guṇo deśaḥ kena vā bhagavan kṛtaḥ . praśnamenaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ .. 28 ..
श्रीशुक उवाच ।
एकदा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥
ekadā giriśaṃ draṣṭuṃ ṛṣayastatra suvratāḥ . diśo vitimirābhāsāḥ kurvantaḥ samupāgaman .. 29 ..
तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् । भर्तुरङ्गात समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥
tān vilokya aṃbikā devī vivāsā vrīḍitā bhṛśam . bharturaṅgāta samutthāya nīvīmāśvatha paryadhāt .. 30 ..
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । निवृत्ताः प्रययुस्तस्मात् नरनारायणाश्रमम् ॥ ३१ ॥
ṛṣayo'pi tayorvīkṣya prasaṅgaṃ ramamāṇayoḥ . nivṛttāḥ prayayustasmāt naranārāyaṇāśramam .. 31 ..
तदिदं भगवान् आह प्रियायाः प्रियकाम्यया । स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥
tadidaṃ bhagavān āha priyāyāḥ priyakāmyayā . sthānaṃ yaḥ praviśedetat sa vai yoṣid bhavediti .. 32 ..
तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥
tata ūrdhvaṃ vanaṃ tadvai puruṣā varjayanti hi . sā cānucarasaṃyuktā vicacāra vanād vanam .. 33 ..
अथ तां आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥
atha tāṃ āśramābhyāśe carantīṃ pramadottamām . strībhiḥ parivṛtāṃ vīkṣya cakame bhagavān budhaḥ .. 34 ..
सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥
sāpi taṃ cakame subhrūḥ somarājasutaṃ patim . sa tasyāṃ janayāmāsa purūravasamātmajam .. 35 ..
एवं स्त्रीत्वं अनुप्राप्तः सुद्युम्नो मानवो नृपः । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥
evaṃ strītvaṃ anuprāptaḥ sudyumno mānavo nṛpaḥ . sasmāra sa kulācāryaṃ vasiṣṭhamiti śuśruma .. 36 ..
स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः । सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत शंकरम् ॥ ३७ ॥
sa tasya tāṃ daśāṃ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ . sudyumnasyāśayan puṃstvaṃ upādhāvata śaṃkaram .. 37 ..
तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् । स्वां च वाचं ऋतां कुर्वन् इदमाह विशाम्पते ॥ ३८ ॥
tuṣṭastasmai sa bhagavān ṛṣaye priyamāvahan . svāṃ ca vācaṃ ṛtāṃ kurvan idamāha viśāmpate .. 38 ..
मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥
māsaṃ pumān sa bhavitā māsaṃ strī tava gotrajaḥ . itthaṃ vyavasthayā kāmaṃ sudyumno'vatu medinīm .. 39 ..
आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ ४० ॥
ācāryānugrahāt kāmaṃ labdhvā puṃstvaṃ vyavasthayā . pālayāmāsa jagatīṃ nābhyanandan sma taṃ prajāḥ .. 40 ..
तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः । दक्षिणापथराजानो बभूवुः धर्मवत्सलाः ॥ ४१ ॥
tasyotkalo gayo rājan vimalaśca sutāstrayaḥ . dakṣiṇāpatharājāno babhūvuḥ dharmavatsalāḥ .. 41 ..
ततः परिणते काले प्रतिष्ठानपतिः प्रभुः । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥
tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ . purūravasa utsṛjya gāṃ putrāya gato vanam .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे प्रथमोध्याऽयः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe prathamodhyā'yaḥ .. 1 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In