Bhagavata Purana

Adhyaya - 1

The Story of King Sudyumna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच ।
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥
manvantarāṇi sarvāṇi tvayoktāni śrutāni me | vīryāṇi anantavīryasya harestatra kṛtāni ca || 1 ||

Adhyaya:    1

Shloka :    1

योऽसौ सत्यव्रतो नाम राजर्षिः द्रविडेश्वरः । ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
yo'sau satyavrato nāma rājarṣiḥ draviḍeśvaraḥ | jñānaṃ yo'tītakalpānte lebhe puruṣasevayā || 2 ||

Adhyaya:    1

Shloka :    2

स वै विवस्वतः पुत्रो मनुः आसीद् इति श्रुतम् । त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥
sa vai vivasvataḥ putro manuḥ āsīd iti śrutam | tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ || 3 ||

Adhyaya:    1

Shloka :    3

तेषां वंशं पृथग्ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ ४ ॥
teṣāṃ vaṃśaṃ pṛthagbrahman vaṃśānucaritāni ca | kīrtayasva mahābhāga nityaṃ śuśrūṣatāṃ hi naḥ || 4 ||

Adhyaya:    1

Shloka :    4

ये भूता ये भविष्याश्च भवन्ति अद्यतनाश्च ये । तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥
ye bhūtā ye bhaviṣyāśca bhavanti adyatanāśca ye | teṣāṃ naḥ puṇyakīrtīnāṃ sarveṣāṃ vada vikramān || 5 ||

Adhyaya:    1

Shloka :    5

श्रीसूत उवाच ।
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् ॥ ६ ॥
evaṃ parīkṣitā rājñā sadasi brahmavādinām | pṛṣṭaḥ provāca bhagavān śukaḥ paramadharmavit || 6 ||

Adhyaya:    1

Shloka :    6

श्रीशुक उवाच ।
श्रूयतां मानवो वंशः प्राचुर्येण परंतप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥
śrūyatāṃ mānavo vaṃśaḥ prācuryeṇa paraṃtapa | na śakyate vistarato vaktuṃ varṣaśatairapi || 7 ||

Adhyaya:    1

Shloka :    7

परावरेषां भूतानां आत्मा यः पुरुषः परः । स एवासीद् इदं विश्वं कल्पान्ते अन्यत् न किञ्चन ॥ ८ ॥
parāvareṣāṃ bhūtānāṃ ātmā yaḥ puruṣaḥ paraḥ | sa evāsīd idaṃ viśvaṃ kalpānte anyat na kiñcana || 8 ||

Adhyaya:    1

Shloka :    8

तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः ॥ ९ ॥
tasya nābheḥ samabhavat padmakoṣo hiraṇmayaḥ | tasmin jajñe mahārāja svayaṃbhūḥ caturānanaḥ || 9 ||

Adhyaya:    1

Shloka :    9

मरीचिः मनसस्तस्य जज्ञे तस्यापि कश्यपः । दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः ॥ १० ॥
marīciḥ manasastasya jajñe tasyāpi kaśyapaḥ | dākṣāyaṇyāṃ tato'dityāṃ vivasvān abhavat sutaḥ || 10 ||

Adhyaya:    1

Shloka :    10

ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
tato manuḥ śrāddhadevaḥ saṃjñāyāmāsa bhārata | śraddhāyāṃ janayāmāsa daśa putrān sa ātmavān || 11 ||

Adhyaya:    1

Shloka :    11

इक्ष्वाकुनृगशर्याति दिष्टधृष्ट करूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ १२ ॥
ikṣvākunṛgaśaryāti diṣṭadhṛṣṭa karūṣakān | nariṣyantaṃ pṛṣadhraṃ ca nabhagaṃ ca kaviṃ vibhuḥ || 12 ||

Adhyaya:    1

Shloka :    12

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोः इष्टिं प्रजार्थं अकरोद् विभुः ॥ १३ ॥
aprajasya manoḥ pūrvaṃ vasiṣṭho bhagavān kila | mitrāvaruṇayoḥ iṣṭiṃ prajārthaṃ akarod vibhuḥ || 13 ||

Adhyaya:    1

Shloka :    13

तत्र श्रद्धा मनोः पत्‍नी होतारं समयाचत । दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥
tatra śraddhā manoḥ pat‍nī hotāraṃ samayācata | duhitrarthaṃ upāgamya praṇipatya payovratā || 14 ||

Adhyaya:    1

Shloka :    14

प्रेषितोऽध्वर्युणा होता ध्यायन् तत् सुसमाहितः । हविषि व्यचरत् तेन वषट्कारं गृणन् द्विजः ॥ १५ ॥
preṣito'dhvaryuṇā hotā dhyāyan tat susamāhitaḥ | haviṣi vyacarat tena vaṣaṭkāraṃ gṛṇan dvijaḥ || 15 ||

Adhyaya:    1

Shloka :    15

होतुस्तद् व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनुः प्राह नाति हृष्टमना गुरुम् ॥ १६ ॥
hotustad vyabhicāreṇa kanyelā nāma sābhavat | tāṃ vilokya manuḥ prāha nāti hṛṣṭamanā gurum || 16 ||

Adhyaya:    1

Shloka :    16

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययं अहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥
bhagavan kimidaṃ jātaṃ karma vo brahmavādinām | viparyayaṃ aho kaṣṭaṃ maivaṃ syād brahmavikriyā || 17 ||

Adhyaya:    1

Shloka :    17

यूयं मंत्रविदो युक्ताः तपसा दग्धकिल्बिषाः । कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव ॥ १८ ॥
yūyaṃ maṃtravido yuktāḥ tapasā dagdhakilbiṣāḥ | kutaḥ saṃkalpavaiṣamyaṃ anṛtaṃ vibudheṣviva || 18 ||

Adhyaya:    1

Shloka :    18

निशम्य तद्वचः तस्य भगवान् प्रपितामहः । होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥
niśamya tadvacaḥ tasya bhagavān prapitāmahaḥ | hoturvyatikramaṃ jñātvā babhāṣe ravinandanam || 19 ||

Adhyaya:    1

Shloka :    19

एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारतः । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥
etat saṃkalpavaiṣamyaṃ hotuste vyabhicārataḥ | tathāpi sādhayiṣye te suprajāstvaṃ svatejasā || 20 ||

Adhyaya:    1

Shloka :    20

एवं व्यवसितो राजन् भगवान् स महायशाः । अस्तौषीद् आदिपुरुषं इलायाः पुंस्त्वकाम्यया ॥ २१ ॥
evaṃ vyavasito rājan bhagavān sa mahāyaśāḥ | astauṣīd ādipuruṣaṃ ilāyāḥ puṃstvakāmyayā || 21 ||

Adhyaya:    1

Shloka :    21

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः । ददौ इविलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ २२ ॥
tasmai kāmavaraṃ tuṣṭo bhagavān harirīśvaraḥ | dadau ivilābhavat tena sudyumnaḥ puruṣarṣabhaḥ || 22 ||

Adhyaya:    1

Shloka :    22

स एकदा महाराज विचरन् मृगयां वने । वृतः कतिपयामात्यैः अश्वं आरुह्य सैन्धवम् ॥ २३ ॥
sa ekadā mahārāja vicaran mṛgayāṃ vane | vṛtaḥ katipayāmātyaiḥ aśvaṃ āruhya saindhavam || 23 ||

Adhyaya:    1

Shloka :    23

प्रगृह्य रुचिरं चापं शरांश्च परमाद्‍भुतान् । दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥
pragṛhya ruciraṃ cāpaṃ śarāṃśca paramād‍bhutān | daṃśito'numṛgaṃ vīro jagāma diśamuttarām || 24 ||

Adhyaya:    1

Shloka :    24

सु कुमातो वनं मेरोः अधस्तात् प्रविवेश ह । यत्रास्ते भगवान् शर्वो रममाणः सहोमया ॥ २५ ॥
su kumāto vanaṃ meroḥ adhastāt praviveśa ha | yatrāste bhagavān śarvo ramamāṇaḥ sahomayā || 25 ||

Adhyaya:    1

Shloka :    25

तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा । अपश्यत् स्त्रियमात्मानं अश्वं च वडवां नृप ॥ २६ ॥
tasmin praviṣṭa evāsau sudyumnaḥ paravīrahā | apaśyat striyamātmānaṃ aśvaṃ ca vaḍavāṃ nṛpa || 26 ||

Adhyaya:    1

Shloka :    26

तथा तदनुगाः सर्वे आत्मलिङ्‌ग विपर्ययम् । दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम् ॥ २७ ॥
tathā tadanugāḥ sarve ātmaliṅ‌ga viparyayam | dṛṣṭvā vimanaso'bhūvan vīkṣamāṇāḥ parasparam || 27 ||

Adhyaya:    1

Shloka :    27

श्रीराजोवाच ।
कथं एवं गुणो देशः केन वा भगवन् कृतः । प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ २८ ॥
kathaṃ evaṃ guṇo deśaḥ kena vā bhagavan kṛtaḥ | praśnamenaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ || 28 ||

Adhyaya:    1

Shloka :    28

श्रीशुक उवाच ।
एकदा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥
ekadā giriśaṃ draṣṭuṃ ṛṣayastatra suvratāḥ | diśo vitimirābhāsāḥ kurvantaḥ samupāgaman || 29 ||

Adhyaya:    1

Shloka :    29

तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् । भर्तुरङ्‌गात समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥
tān vilokya aṃbikā devī vivāsā vrīḍitā bhṛśam | bharturaṅ‌gāta samutthāya nīvīmāśvatha paryadhāt || 30 ||

Adhyaya:    1

Shloka :    30

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्‌गं रममाणयोः । निवृत्ताः प्रययुस्तस्मात् नरनारायणाश्रमम् ॥ ३१ ॥
ṛṣayo'pi tayorvīkṣya prasaṅ‌gaṃ ramamāṇayoḥ | nivṛttāḥ prayayustasmāt naranārāyaṇāśramam || 31 ||

Adhyaya:    1

Shloka :    31

तदिदं भगवान् आह प्रियायाः प्रियकाम्यया । स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥
tadidaṃ bhagavān āha priyāyāḥ priyakāmyayā | sthānaṃ yaḥ praviśedetat sa vai yoṣid bhavediti || 32 ||

Adhyaya:    1

Shloka :    32

तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥
tata ūrdhvaṃ vanaṃ tadvai puruṣā varjayanti hi | sā cānucarasaṃyuktā vicacāra vanād vanam || 33 ||

Adhyaya:    1

Shloka :    33

अथ तां आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥
atha tāṃ āśramābhyāśe carantīṃ pramadottamām | strībhiḥ parivṛtāṃ vīkṣya cakame bhagavān budhaḥ || 34 ||

Adhyaya:    1

Shloka :    34

सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥
sāpi taṃ cakame subhrūḥ somarājasutaṃ patim | sa tasyāṃ janayāmāsa purūravasamātmajam || 35 ||

Adhyaya:    1

Shloka :    35

एवं स्त्रीत्वं अनुप्राप्तः सुद्युम्नो मानवो नृपः । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥
evaṃ strītvaṃ anuprāptaḥ sudyumno mānavo nṛpaḥ | sasmāra sa kulācāryaṃ vasiṣṭhamiti śuśruma || 36 ||

Adhyaya:    1

Shloka :    36

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः । सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत शंकरम् ॥ ३७ ॥
sa tasya tāṃ daśāṃ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ | sudyumnasyāśayan puṃstvaṃ upādhāvata śaṃkaram || 37 ||

Adhyaya:    1

Shloka :    37

तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् । स्वां च वाचं ऋतां कुर्वन् इदमाह विशाम्पते ॥ ३८ ॥
tuṣṭastasmai sa bhagavān ṛṣaye priyamāvahan | svāṃ ca vācaṃ ṛtāṃ kurvan idamāha viśāmpate || 38 ||

Adhyaya:    1

Shloka :    38

मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥
māsaṃ pumān sa bhavitā māsaṃ strī tava gotrajaḥ | itthaṃ vyavasthayā kāmaṃ sudyumno'vatu medinīm || 39 ||

Adhyaya:    1

Shloka :    39

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ ४० ॥
ācāryānugrahāt kāmaṃ labdhvā puṃstvaṃ vyavasthayā | pālayāmāsa jagatīṃ nābhyanandan sma taṃ prajāḥ || 40 ||

Adhyaya:    1

Shloka :    40

तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः । दक्षिणापथराजानो बभूवुः धर्मवत्सलाः ॥ ४१ ॥
tasyotkalo gayo rājan vimalaśca sutāstrayaḥ | dakṣiṇāpatharājāno babhūvuḥ dharmavatsalāḥ || 41 ||

Adhyaya:    1

Shloka :    41

ततः परिणते काले प्रतिष्ठानपतिः प्रभुः । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥
tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ | purūravasa utsṛjya gāṃ putrāya gato vanam || 42 ||

Adhyaya:    1

Shloka :    42

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे प्रथमोध्याऽयः ॥ १ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe prathamodhyā'yaḥ || 1 ||

Adhyaya:    1

Shloka :    43

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    1

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In