| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो नभः । पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ॥ १ ॥
kuśasya cātithistasmāt niṣadhastatsuto nabhaḥ . puṇḍarīko'tha tatputraḥ kṣemadhanvābhavattataḥ .. 1 ..
देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः । ततो बलस्थलः तस्मात् वज्रनाभोऽर्कसंभवः ॥ २ ॥
devānīkastato'nīhaḥ pāriyātro'tha tatsutaḥ . tato balasthalaḥ tasmāt vajranābho'rkasaṃbhavaḥ .. 2 ..
खसगणः तत्सुतः तस्माद् विधृतिश्चाभवत्सुतः । ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः ॥ ३ ॥
khasagaṇaḥ tatsutaḥ tasmād vidhṛtiścābhavatsutaḥ . tato hiraṇyanābho'bhūd yogācāryastu jaimineḥ .. 3 ..
शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः । योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम् ॥ ४ ॥
śiṣyaḥ kauśalya ādhyātmaṃ yājñavalkyo'dhyagād yataḥ . yogaṃ mahodayaṃ ṛṣiḥ hṛdayagranthi bhedakam .. 4 ..
पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः ततोऽभवत् । सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ ५ ॥
puṣyo hiraṇyanābhasya dhruvasandhiḥ tato'bhavat . sudarśano'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ .. 5 ..
सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ ६ ॥
so'sāvāste yogasiddhaḥ kalāpagrāmamāsthitaḥ . kalerante sūryavaṃśaṃ naṣṭaṃ bhāvayitā punaḥ .. 6 ..
तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्याप्यमर्षणः । महस्वांन् तत्सुतः तस्माद् विश्वबाहुरजायत ॥ ७ ॥
tasmāt prasuśrutaḥ tasya sandhiḥ tasyāpyamarṣaṇaḥ . mahasvāṃn tatsutaḥ tasmād viśvabāhurajāyata .. 7 ..
ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः । ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ॥ ८ ॥
tataḥ prasenajit tasmāt takṣako bhavitā punaḥ . tato bṛhadbalo yastu pitrā te samare hataḥ .. 8 ..
एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान् । बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ ९ ॥
ete hi īkṣvākubhūpālā atītāḥ śrṛṇvanāgatān . bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ .. 9 ..
ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुः दिवाको वाहिनीपतिः ॥ १० ॥
ūrukriyaḥ sutastasya vatsavṛddho bhaviṣyati . prativyomastato bhānuḥ divāko vāhinīpatiḥ .. 10 ..
सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् । प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥ ११ ॥
sahadevastato vīro bṛhadaśvo'tha bhānumān . pratīkāśvo bhānumataḥ supratīko'tha tatsutaḥ .. 11 ..
भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः । तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद् अमित्रजित् ॥ १२ ॥
bhavitā marudevo'tha sunakṣatro'tha puṣkaraḥ . tasyāntarikṣaḥ tatputraḥ sutapāstad amitrajit .. 12 ..
बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः । रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ १३ ॥
bṛhadrājastu tasyāpi barhistasmāt kṛtañjayaḥ . raṇañjayastasya sutaḥ sañjayo bhavitā tataḥ .. 13 ..
तस्माच्छाक्योऽथ शुद्धोदो लांगलस्तत्सुतः स्मृतः । ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ १४ ॥
tasmācchākyo'tha śuddhodo lāṃgalastatsutaḥ smṛtaḥ . tataḥ prasenajit tasmāt kṣudrako bhavitā tataḥ .. 14 ..
रणको भविता तस्मात् सुरथस्तनयस्ततः । सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥ १५ ॥
raṇako bhavitā tasmāt surathastanayastataḥ . sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ .. 15 ..
इक्ष्वाकूणां अयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥
ikṣvākūṇāṃ ayaṃ vaṃśaḥ sumitrānto bhaviṣyati . yatastaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau .. 16 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe dvāśo'dhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In