Bhagavata Purana

Adhyaya - 12

Description of the Ikshvaku Race

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो नभः । पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ॥ १ ॥
kuśasya cātithistasmāt niṣadhastatsuto nabhaḥ | puṇḍarīko'tha tatputraḥ kṣemadhanvābhavattataḥ || 1 ||

Adhyaya:    12

Shloka :    1

देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः । ततो बलस्थलः तस्मात् वज्रनाभोऽर्कसंभवः ॥ २ ॥
devānīkastato'nīhaḥ pāriyātro'tha tatsutaḥ | tato balasthalaḥ tasmāt vajranābho'rkasaṃbhavaḥ || 2 ||

Adhyaya:    12

Shloka :    2

खसगणः तत्सुतः तस्माद् विधृतिश्चाभवत्सुतः । ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः ॥ ३ ॥
khasagaṇaḥ tatsutaḥ tasmād vidhṛtiścābhavatsutaḥ | tato hiraṇyanābho'bhūd yogācāryastu jaimineḥ || 3 ||

Adhyaya:    12

Shloka :    3

शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः । योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम् ॥ ४ ॥
śiṣyaḥ kauśalya ādhyātmaṃ yājñavalkyo'dhyagād yataḥ | yogaṃ mahodayaṃ ṛṣiḥ hṛdayagranthi bhedakam || 4 ||

Adhyaya:    12

Shloka :    4

पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः ततोऽभवत् । सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ ५ ॥
puṣyo hiraṇyanābhasya dhruvasandhiḥ tato'bhavat | sudarśano'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ || 5 ||

Adhyaya:    12

Shloka :    5

सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ ६ ॥
so'sāvāste yogasiddhaḥ kalāpagrāmamāsthitaḥ | kalerante sūryavaṃśaṃ naṣṭaṃ bhāvayitā punaḥ || 6 ||

Adhyaya:    12

Shloka :    6

तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्याप्यमर्षणः । महस्वांन् तत्सुतः तस्माद् विश्वबाहुरजायत ॥ ७ ॥
tasmāt prasuśrutaḥ tasya sandhiḥ tasyāpyamarṣaṇaḥ | mahasvāṃn tatsutaḥ tasmād viśvabāhurajāyata || 7 ||

Adhyaya:    12

Shloka :    7

ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः । ततो बृहद्‍बलो यस्तु पित्रा ते समरे हतः ॥ ८ ॥
tataḥ prasenajit tasmāt takṣako bhavitā punaḥ | tato bṛhad‍balo yastu pitrā te samare hataḥ || 8 ||

Adhyaya:    12

Shloka :    8

एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान् । बृहद्‍बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ ९ ॥
ete hi īkṣvākubhūpālā atītāḥ śrṛṇvanāgatān | bṛhad‍balasya bhavitā putro nāmnā bṛhadraṇaḥ || 9 ||

Adhyaya:    12

Shloka :    9

ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुः दिवाको वाहिनीपतिः ॥ १० ॥
ūrukriyaḥ sutastasya vatsavṛddho bhaviṣyati | prativyomastato bhānuḥ divāko vāhinīpatiḥ || 10 ||

Adhyaya:    12

Shloka :    10

सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् । प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥ ११ ॥
sahadevastato vīro bṛhadaśvo'tha bhānumān | pratīkāśvo bhānumataḥ supratīko'tha tatsutaḥ || 11 ||

Adhyaya:    12

Shloka :    11

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः । तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद् अमित्रजित् ॥ १२ ॥
bhavitā marudevo'tha sunakṣatro'tha puṣkaraḥ | tasyāntarikṣaḥ tatputraḥ sutapāstad amitrajit || 12 ||

Adhyaya:    12

Shloka :    12

बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः । रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ १३ ॥
bṛhadrājastu tasyāpi barhistasmāt kṛtañjayaḥ | raṇañjayastasya sutaḥ sañjayo bhavitā tataḥ || 13 ||

Adhyaya:    12

Shloka :    13

तस्माच्छाक्योऽथ शुद्धोदो लांगलस्तत्सुतः स्मृतः । ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ १४ ॥
tasmācchākyo'tha śuddhodo lāṃgalastatsutaḥ smṛtaḥ | tataḥ prasenajit tasmāt kṣudrako bhavitā tataḥ || 14 ||

Adhyaya:    12

Shloka :    14

रणको भविता तस्मात् सुरथस्तनयस्ततः । सुमित्रो नाम निष्ठान्त एते बार्हद्‍बलान्वयाः ॥ १५ ॥
raṇako bhavitā tasmāt surathastanayastataḥ | sumitro nāma niṣṭhānta ete bārhad‍balānvayāḥ || 15 ||

Adhyaya:    12

Shloka :    15

इक्ष्वाकूणां अयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥
ikṣvākūṇāṃ ayaṃ vaṃśaḥ sumitrānto bhaviṣyati | yatastaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau || 16 ||

Adhyaya:    12

Shloka :    16

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe dvāśo'dhyāyaḥ || 12 ||

Adhyaya:    12

Shloka :    17

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    12

Shloka :    18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In