| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
निमिरिक्ष्वाकुतनयो वसिष्ठं अवृतर्त्विजम् । आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः ॥ १ ॥
nimirikṣvākutanayo vasiṣṭhaṃ avṛtartvijam . ārabhya satraṃ so'pyāha śakreṇa prāgvṛto'smi bhoḥ .. 1 ..
तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय । तूष्णीं आसीद् गृहपतिः सोऽपीन्द्रस्याकरोन् मखम् ॥ २ ॥
taṃ nirvartyāgamiṣyāmi tāvanmāṃ pratipālaya . tūṣṇīṃ āsīd gṛhapatiḥ so'pīndrasyākaron makham .. 2 ..
निमिश्चलमिदं विद्वान् सत्रमारभतामात्मवान् । ऋत्विग्भिः अपरैस्तावत् नागमद्यावता गुरुः ॥ ३ ॥
nimiścalamidaṃ vidvān satramārabhatāmātmavān . ṛtvigbhiḥ aparaistāvat nāgamadyāvatā guruḥ .. 3 ..
शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्य गुरुरागतः । अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ ४ ॥
śiṣyavyatikramaṃ vīkṣya taṃ nirvartya gururāgataḥ . aśapat patatād deho nimeḥ paṇḍitamāninaḥ .. 4 ..
निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने । तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥ ५ ॥
nimiḥ pratidadau śāpaṃ gurave'dharmavartine . tavāpi patatād deho lobhād dharmamajānataḥ .. 5 ..
इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ ६ ॥
ityutsasarja svaṃ dehaṃ nimiradhyātmakovidaḥ . mitrāvaruṇayorjajñe urvaśyāṃ prapitāmahaḥ .. 6 ..
गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमाः । समाप्ते सत्रयागेऽथ देवान् ऊचुः समागतान् ॥ ७ ॥
gandhavastuṣu tad dehaṃ nidhāya munisattamāḥ . samāpte satrayāge'tha devān ūcuḥ samāgatān .. 7 ..
राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि । तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥
rājño jīvatu deho'yaṃ prasannāḥ prabhavo yadi . tathetyukte nimiḥ prāha mā bhūnme dehabandhanam .. 8 ..
यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ ९ ॥
yasya yogaṃ na vāñchanti viyogabhayakātarāḥ . bhajanti caraṇāmbhojaṃ munayo harimedhasaḥ .. 9 ..
देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् । सर्वत्रास्य यतो मृत्युं मत्स्यानां उदके यथा ॥ १० ॥
dehaṃ nāvarurutse'haṃ duḥkhaśokabhayāvaham . sarvatrāsya yato mṛtyuṃ matsyānāṃ udake yathā .. 10 ..
देवा ऊचुः ।
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ ११ ॥
videha uṣyatāṃ kāmaṃ locaneṣu śarīriṇām . unmeṣaṇanimeṣābhyāṃ lakṣito'dhyātmasaṃsthitaḥ .. 11 ..
अराजकभयं नॄणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥
arājakabhayaṃ nṝṇāṃ manyamānā maharṣayaḥ . dehaṃ mamanthuḥ sma nimeḥ kumāraḥ samajāyata .. 12 ..
जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ ॥
janmanā janakaḥ so'bhūd vaidehastu videhajaḥ . mithilo mathanājjāto mithilā yena nirmitā .. ..
तस्माद् उदावसुस्तस्य पुत्रोऽभूत् नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥
tasmād udāvasustasya putro'bhūt nandivardhanaḥ . tataḥ suketustasyāpi devarāto mahīpate .. 14 ..
तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥ १५ ॥
tasmād bṛhadrathastasya mahāvīryaḥ sudhṛtpitā . sudhṛterdhṛṣṭaketurvai haryaśvo'tha marustataḥ .. 15 ..
मरोः प्रतीपकस्तस्मात् जातः कृतरथो यतः । देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥ १६ ॥
maroḥ pratīpakastasmāt jātaḥ kṛtaratho yataḥ . devamīḍhastasya putro viśruto'tha mahādhṛtiḥ .. 16 ..
कृतिरातः ततस्तस्मात् महारोमा च तत्सुतः । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥
kṛtirātaḥ tatastasmāt mahāromā ca tatsutaḥ . svarṇaromā sutastasya hrasvaromā vyajāyata .. 17 ..
ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥
tataḥ śīradhvajo jajñe yajñārthaṃ karṣato mahīm . sītā śīrāgrato jātā tasmāt sīradhvajaḥ smṛtaḥ .. 18 ..
कुशध्वजस्तस्य पुत्रः ततो धर्मध्वजो नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥
kuśadhvajastasya putraḥ tato dharmadhvajo nṛpaḥ . dharmadhvajasya dvau putrau kṛtadhvajamitadhvajau .. 19 ..
कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन् आत्मविद्याविशारदः ॥ २० ॥
kṛtadhvajāt keśidhvajaḥ khāṇḍikyastu mitadhvajāt . kṛtadhvajasuto rājan ātmavidyāviśāradaḥ .. 20 ..
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः । भानुमांस्तस्य पुत्रोऽभूत् शतद्युम्नस्तु तत्सुतः ॥ २१ ॥
khāṇḍikyaḥ karmatattvajño bhītaḥ keśidhvajād drutaḥ . bhānumāṃstasya putro'bhūt śatadyumnastu tatsutaḥ .. 21 ..
शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतोऽभवत् । ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित्सुतः ॥ २२ ॥
śucistu tanayastasmāt sanadvājaḥ suto'bhavat . ūrjaketuḥ sanadvājād ajo'tha purujitsutaḥ .. 22 ..
अरिष्टनेमिस्तस्यापि श्रुतायुः तत्सुपार्श्वकः । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ २३ ॥
ariṣṭanemistasyāpi śrutāyuḥ tatsupārśvakaḥ . tataścitraratho yasya kṣemādhirmithilādhipaḥ .. 23 ..
तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः । आसीद् उपगुरुस्तस्माद् उपगुप्तोऽग्निसंभवः ॥ २४ ॥
tasmāt samarathastasya sutaḥ satyarathastataḥ . āsīd upagurustasmād upagupto'gnisaṃbhavaḥ .. 24 ..
वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः । श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः ॥ २५ ॥
vasvananto'tha tatputro yuyudho yat subhāṣaṇaḥ . śrutastato jayastasmād vijayo'smādṛtaḥ sutaḥ .. 25 ..
शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥
śunakastatsuto jajñe vītahavyo dhṛtistataḥ . bahulāśvo dhṛtestasya kṛtirasya mahāvaśī .. 26 ..
एते वै मैथिला राजन् आत्मविद्याविशारदाः । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥
ete vai maithilā rājan ātmavidyāviśāradāḥ . yogeśvaraprasādena dvandvairmuktā gṛheṣvapi .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe trayodaśo'dhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In