Bhagavata Purana

Adhyaya - 13

Description of the Race of Nimi

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
निमिरिक्ष्वाकुतनयो वसिष्ठं अवृतर्त्विजम् । आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः ॥ १ ॥
nimirikṣvākutanayo vasiṣṭhaṃ avṛtartvijam | ārabhya satraṃ so'pyāha śakreṇa prāgvṛto'smi bhoḥ || 1 ||

Adhyaya:    13

Shloka :    1

तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय । तूष्णीं आसीद् गृहपतिः सोऽपीन्द्रस्याकरोन् मखम् ॥ २ ॥
taṃ nirvartyāgamiṣyāmi tāvanmāṃ pratipālaya | tūṣṇīṃ āsīd gṛhapatiḥ so'pīndrasyākaron makham || 2 ||

Adhyaya:    13

Shloka :    2

निमिश्चलमिदं विद्वान् सत्रमारभतामात्मवान् । ऋत्विग्भिः अपरैस्तावत् नागमद्यावता गुरुः ॥ ३ ॥
nimiścalamidaṃ vidvān satramārabhatāmātmavān | ṛtvigbhiḥ aparaistāvat nāgamadyāvatā guruḥ || 3 ||

Adhyaya:    13

Shloka :    3

शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्य गुरुरागतः । अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ ४ ॥
śiṣyavyatikramaṃ vīkṣya taṃ nirvartya gururāgataḥ | aśapat patatād deho nimeḥ paṇḍitamāninaḥ || 4 ||

Adhyaya:    13

Shloka :    4

निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने । तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥ ५ ॥
nimiḥ pratidadau śāpaṃ gurave'dharmavartine | tavāpi patatād deho lobhād dharmamajānataḥ || 5 ||

Adhyaya:    13

Shloka :    5

इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ ६ ॥
ityutsasarja svaṃ dehaṃ nimiradhyātmakovidaḥ | mitrāvaruṇayorjajñe urvaśyāṃ prapitāmahaḥ || 6 ||

Adhyaya:    13

Shloka :    6

गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमाः । समाप्ते सत्रयागेऽथ देवान् ऊचुः समागतान् ॥ ७ ॥
gandhavastuṣu tad dehaṃ nidhāya munisattamāḥ | samāpte satrayāge'tha devān ūcuḥ samāgatān || 7 ||

Adhyaya:    13

Shloka :    7

राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि । तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥
rājño jīvatu deho'yaṃ prasannāḥ prabhavo yadi | tathetyukte nimiḥ prāha mā bhūnme dehabandhanam || 8 ||

Adhyaya:    13

Shloka :    8

यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ ९ ॥
yasya yogaṃ na vāñchanti viyogabhayakātarāḥ | bhajanti caraṇāmbhojaṃ munayo harimedhasaḥ || 9 ||

Adhyaya:    13

Shloka :    9

देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् । सर्वत्रास्य यतो मृत्युं मत्स्यानां उदके यथा ॥ १० ॥
dehaṃ nāvarurutse'haṃ duḥkhaśokabhayāvaham | sarvatrāsya yato mṛtyuṃ matsyānāṃ udake yathā || 10 ||

Adhyaya:    13

Shloka :    10

देवा ऊचुः ।
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ ११ ॥
videha uṣyatāṃ kāmaṃ locaneṣu śarīriṇām | unmeṣaṇanimeṣābhyāṃ lakṣito'dhyātmasaṃsthitaḥ || 11 ||

Adhyaya:    13

Shloka :    11

अराजकभयं नॄणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥
arājakabhayaṃ nṝṇāṃ manyamānā maharṣayaḥ | dehaṃ mamanthuḥ sma nimeḥ kumāraḥ samajāyata || 12 ||

Adhyaya:    13

Shloka :    12

जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ ॥
janmanā janakaḥ so'bhūd vaidehastu videhajaḥ | mithilo mathanājjāto mithilā yena nirmitā || ||

Adhyaya:    13

Shloka :    13

तस्माद् उदावसुस्तस्य पुत्रोऽभूत् नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥
tasmād udāvasustasya putro'bhūt nandivardhanaḥ | tataḥ suketustasyāpi devarāto mahīpate || 14 ||

Adhyaya:    13

Shloka :    14

तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥ १५ ॥
tasmād bṛhadrathastasya mahāvīryaḥ sudhṛtpitā | sudhṛterdhṛṣṭaketurvai haryaśvo'tha marustataḥ || 15 ||

Adhyaya:    13

Shloka :    15

मरोः प्रतीपकस्तस्मात् जातः कृतरथो यतः । देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥ १६ ॥
maroḥ pratīpakastasmāt jātaḥ kṛtaratho yataḥ | devamīḍhastasya putro viśruto'tha mahādhṛtiḥ || 16 ||

Adhyaya:    13

Shloka :    16

कृतिरातः ततस्तस्मात् महारोमा च तत्सुतः । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥
kṛtirātaḥ tatastasmāt mahāromā ca tatsutaḥ | svarṇaromā sutastasya hrasvaromā vyajāyata || 17 ||

Adhyaya:    13

Shloka :    17

ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥
tataḥ śīradhvajo jajñe yajñārthaṃ karṣato mahīm | sītā śīrāgrato jātā tasmāt sīradhvajaḥ smṛtaḥ || 18 ||

Adhyaya:    13

Shloka :    18

कुशध्वजस्तस्य पुत्रः ततो धर्मध्वजो नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥
kuśadhvajastasya putraḥ tato dharmadhvajo nṛpaḥ | dharmadhvajasya dvau putrau kṛtadhvajamitadhvajau || 19 ||

Adhyaya:    13

Shloka :    19

कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन् आत्मविद्याविशारदः ॥ २० ॥
kṛtadhvajāt keśidhvajaḥ khāṇḍikyastu mitadhvajāt | kṛtadhvajasuto rājan ātmavidyāviśāradaḥ || 20 ||

Adhyaya:    13

Shloka :    20

खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः । भानुमांस्तस्य पुत्रोऽभूत् शतद्युम्नस्तु तत्सुतः ॥ २१ ॥
khāṇḍikyaḥ karmatattvajño bhītaḥ keśidhvajād drutaḥ | bhānumāṃstasya putro'bhūt śatadyumnastu tatsutaḥ || 21 ||

Adhyaya:    13

Shloka :    21

शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतोऽभवत् । ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित्सुतः ॥ २२ ॥
śucistu tanayastasmāt sanadvājaḥ suto'bhavat | ūrjaketuḥ sanadvājād ajo'tha purujitsutaḥ || 22 ||

Adhyaya:    13

Shloka :    22

अरिष्टनेमिस्तस्यापि श्रुतायुः तत्सुपार्श्वकः । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ २३ ॥
ariṣṭanemistasyāpi śrutāyuḥ tatsupārśvakaḥ | tataścitraratho yasya kṣemādhirmithilādhipaḥ || 23 ||

Adhyaya:    13

Shloka :    23

तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः । आसीद् उपगुरुस्तस्माद् उपगुप्तोऽग्निसंभवः ॥ २४ ॥
tasmāt samarathastasya sutaḥ satyarathastataḥ | āsīd upagurustasmād upagupto'gnisaṃbhavaḥ || 24 ||

Adhyaya:    13

Shloka :    24

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः । श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः ॥ २५ ॥
vasvananto'tha tatputro yuyudho yat subhāṣaṇaḥ | śrutastato jayastasmād vijayo'smādṛtaḥ sutaḥ || 25 ||

Adhyaya:    13

Shloka :    25

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥
śunakastatsuto jajñe vītahavyo dhṛtistataḥ | bahulāśvo dhṛtestasya kṛtirasya mahāvaśī || 26 ||

Adhyaya:    13

Shloka :    26

एते वै मैथिला राजन् आत्मविद्याविशारदाः । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥
ete vai maithilā rājan ātmavidyāviśāradāḥ | yogeśvaraprasādena dvandvairmuktā gṛheṣvapi || 27 ||

Adhyaya:    13

Shloka :    27

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe trayodaśo'dhyāyaḥ || 13 ||

Adhyaya:    13

Shloka :    28

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    13

Shloka :    29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In