| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अथातः श्रूयतां राजन् वंशः सोमस्य पावनः । यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥ १ ॥
athātaḥ śrūyatāṃ rājan vaṃśaḥ somasya pāvanaḥ . yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ .. 1 ..
सहस्रशिरसः पुंसो नाभिह्रद सरोरुहात् । जातस्यासीत् सुतो धातुः अत्रिः पितृसमो गुणैः ॥ २ ॥
sahasraśirasaḥ puṃso nābhihrada saroruhāt . jātasyāsīt suto dhātuḥ atriḥ pitṛsamo guṇaiḥ .. 2 ..
तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल । विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥ ३ ॥
tasya dṛgbhyo'bhavat putraḥ somo'mṛtamayaḥ kila . viprauṣadhyuḍugaṇānāṃ brahmaṇā kalpitaḥ patiḥ .. 3 ..
सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् । पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥ ४ ॥
so'yajad rājasūyena vijitya bhuvanatrayam . patnīṃ bṛhaspaterdarpāt tārāṃ nāmāharad balāt .. 4 ..
यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् । नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः ॥ ५ ॥
yadā sa devaguruṇā yācito'bhīkṣṇaśo madāt . nātyajat tatkṛte jajñe suradānavavigrahaḥ .. 5 ..
शुक्रो बृहस्पतेर्द्वेषाद् अग्रहीत् सासुरोडुपम् । हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः ॥ ६ ॥
śukro bṛhaspaterdveṣād agrahīt sāsuroḍupam . haro gurusutaṃ snehāt sarvabhūtagaṇāvṛtaḥ .. 6 ..
सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् । सुरासुरविनाशोऽभूत् समरस्तारकामयः ॥ ७ ॥
sarvadevagaṇopeto mahendro gurumanvayāt . surāsuravināśo'bhūt samarastārakāmayaḥ .. 7 ..
निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् । तारां स्वभर्त्रे प्रायच्छद् अन्तर्वत्नीमवैत् पतिः ॥ ८ ॥
nivedito'thāṅgirasā somaṃ nirbhartsya viśvakṛt . tārāṃ svabhartre prāyacchad antarvatnīmavait patiḥ .. 8 ..
त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रात् आहितं परैः । नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्तानिकः सति ॥ ९ ॥
tyaja tyajāśu duṣprajñe matkṣetrāt āhitaṃ paraiḥ . nāhaṃ tvāṃ bhasmasātkuryāṃ striyaṃ sāntānikaḥ sati .. 9 ..
तत्याज व्रीडिता तारा कुमारं कनकप्रभम् । स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥ १० ॥
tatyāja vrīḍitā tārā kumāraṃ kanakaprabham . spṛhāmāṅgirasaścakre kumāre soma eva ca .. 10 ..
ममायं न तवेत्युच्चैः तस्मिन् विवदमानयोः । पप्रच्छुः ऋषयो देवा नैवोचे व्रीडिता तु सा ॥ ११ ॥
mamāyaṃ na tavetyuccaiḥ tasmin vivadamānayoḥ . papracchuḥ ṛṣayo devā naivoce vrīḍitā tu sā .. 11 ..
कुमारो मातरं प्राह कुपितोऽलीकलज्जया । किं न वोचस्यसद्वृत्ते आत्मावद्यं वदाशु मे ॥ १२ ॥
kumāro mātaraṃ prāha kupito'līkalajjayā . kiṃ na vocasyasadvṛtte ātmāvadyaṃ vadāśu me .. 12 ..
ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन् । सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् ॥ १३ ॥
brahmā tāṃ raha āhūya samaprākṣīcca sāntvayan . somasyetyāha śanakaiḥ somastaṃ tāvadagrahīt .. 13 ..
तस्यात्मयोनिरकृत बुध इत्यभिधां नृप । बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् ॥ १४॥
tasyātmayonirakṛta budha ityabhidhāṃ nṛpa . buddhyā gambhīrayā yena putreṇāpoḍurāṇmudam .. 14..
ततः पुरूरवा जज्ञे इलायां य उदाहृतः । तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् ॥ १५ ॥
tataḥ purūravā jajñe ilāyāṃ ya udāhṛtaḥ . tasya rūpaguṇaudārya śīladraviṇavikramān .. 15 ..
श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा । तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ १६ ॥
śrutvorvaśīndrabhavane gīyamānān surarṣiṇā . tadantikamupeyāya devī smaraśarārditā .. 16 ..
मित्रावरुणयोः शापाद् आपन्ना नरलोकताम् । निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् । धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ १७ ॥
mitrāvaruṇayoḥ śāpād āpannā naralokatām . niśamya puruṣaśreṣṭhaṃ kandarpamiva rūpiṇam . dhṛtiṃ viṣṭabhya lalanā upatasthe tadantike .. 17 ..
स तां विलोक्य नृपतिः हर्षेणोत्फुल्ललोचनः । उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥ १८ ॥
sa tāṃ vilokya nṛpatiḥ harṣeṇotphullalocanaḥ . uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ .. 18 ..
श्रीराजोवाच ।
स्वागतं ते वरारोहे आस्यतां करवाम किम् । संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः ॥ १९ ॥
svāgataṃ te varārohe āsyatāṃ karavāma kim . saṃramasva mayā sākaṃ ratirnau śāśvatīḥ samāḥ .. 19 ..
उर्वश्युवाच ।
कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर । यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥ २० ॥
kasyāstvayi na sajjeta mano dṛṣṭiśca sundara . yadaṅgāntaramāsādya cyavate ha riraṃsayā .. 20 ..
एतौ उरणकौ राजन् न्यासौ रक्षस्व मानद । संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥ २१ ॥
etau uraṇakau rājan nyāsau rakṣasva mānada . saṃraṃsye bhavatā sākaṃ ślāghyaḥ strīṇāṃ varaḥ smṛtaḥ .. 21 ..
घृतं मे वीर भक्ष्यं स्यात् नेक्षे त्वान्यत्र मैथुनात् । विवाससं तत् तथेति प्रतिपेदे महामनाः ॥ २२ ॥
ghṛtaṃ me vīra bhakṣyaṃ syāt nekṣe tvānyatra maithunāt . vivāsasaṃ tat tatheti pratipede mahāmanāḥ .. 22 ..
अहो रूपमहो भावो नरलोकविमोहनम् । को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ २३ ॥
aho rūpamaho bhāvo naralokavimohanam . ko na seveta manujo devīṃ tvāṃ svayamāgatām .. 23 ..
तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः । रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ २४ ॥
tayā sa puruṣaśreṣṭho ramayantyā yathārhataḥ . reme suravihāreṣu kāmaṃ caitrarathādiṣu .. 24 ..
रममाणस्तया देव्या पद्मकिञ्जल्क गन्धया । तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून् ॥ २५ ॥
ramamāṇastayā devyā padmakiñjalka gandhayā . tanmukhāmodamuṣito mumude'hargaṇān bahūn .. 25 ..
अपश्यन् उर्वशीं इन्द्रो गन्धर्वान् समचोदयत् । उर्वशीरहितं मह्यं आस्थानं नातिशोभते ॥ २६ ॥
apaśyan urvaśīṃ indro gandharvān samacodayat . urvaśīrahitaṃ mahyaṃ āsthānaṃ nātiśobhate .. 26 ..
ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥
te upetya mahārātre tamasi pratyupasthite . urvaśyā uraṇau jahruḥ nyastau rājani jāyayā .. 27 ..
निशम्याक्रन्दितं देवी पुत्रयोः नीयमानयोः । हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ २८ ॥
niśamyākranditaṃ devī putrayoḥ nīyamānayoḥ . hatāsmyahaṃ kunāthena napuṃsā vīramāninā .. 28 ..
यद् विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः । यः शेते निशि संत्रस्तो यथा नारी दिवा पुमान् ॥ २९ ॥
yad viśrambhādahaṃ naṣṭā hṛtāpatyā ca dasyubhiḥ . yaḥ śete niśi saṃtrasto yathā nārī divā pumān .. 29 ..
इति वाक् सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः । निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३० ॥
iti vāk sāyakairbiddhaḥ pratottrairiva kuñjaraḥ . niśi nistriṃśamādāya vivastro'bhyadravad ruṣā .. 30 ..
ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः । आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३१ ॥
te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ . ādāya meṣāvāyāntaṃ nagnamaikṣata sā patim .. 31 ..
ऐलोऽपि शयने जायां अपश्यन् विमना इव । तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥ ३२ ॥
ailo'pi śayane jāyāṃ apaśyan vimanā iva . taccitto vihvalaḥ śocan babhrāmonmattavan mahīm .. 32 ..
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः । पञ्च प्रहृष्टवदनाः प्राह सूक्तं पुरूरवाः ॥ ३३ ॥
sa tāṃ vīkṣya kurukṣetre sarasvatyāṃ ca tatsakhīḥ . pañca prahṛṣṭavadanāḥ prāha sūktaṃ purūravāḥ .. 33 ..
[1]अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥
[1]aho jāye tiṣṭha tiṣṭha ghore na tyaktumarhasi . māṃ tvamadyāpyanirvṛtya vacāṃsi kṛṇavāvahai .. 34 ..
सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृका गृध्राः त्वत्प्रसादस्य नास्पदम् ॥ ३५ ॥
sudeho'yaṃ patatyatra devi dūraṃ hṛtastvayā . khādantyenaṃ vṛkā gṛdhrāḥ tvatprasādasya nāspadam .. 35 ..
उर्वश्युवाच ।
मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे । क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३६ ॥
mā mṛthāḥ puruṣo'si tvaṃ mā sma tvādyurvṛkā ime . kvāpi sakhyaṃ na vai strīṇāṃ vṛkāṇāṃ hṛdayaṃ yathā .. 36 ..
स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः । घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ ३७ ॥
striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ . ghnantyalpārthe'pi viśrabdhaṃ patiṃ bhrātaramapyuta .. 37 ..
विधायालीकविश्रम्भं अज्ञेषु त्यक्तसौहृदाः । नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ ३८ ॥
vidhāyālīkaviśrambhaṃ ajñeṣu tyaktasauhṛdāḥ . navaṃ navamabhīpsantyaḥ puṃścalyaḥ svairavṛttayaḥ .. 38 ..
संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः । वस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ॥ ३९ ॥
saṃvatsarānte hi bhavān ekarātraṃ mayeśvaraḥ . vasyatyapatyāni ca te bhaviṣyantyaparāṇi bhoḥ .. 39 ..
अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् । पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥
antarvatnīmupālakṣya devīṃ sa prayayau purīm . punastatra gato'bdānte urvaśīṃ vīramātaram .. 40 ..
उपलभ्य मुदा युक्तः समुवास तया निशाम् । अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ ४१ ॥
upalabhya mudā yuktaḥ samuvāsa tayā niśām . athainamurvaśī prāha kṛpaṇaṃ virahāturam .. 41 ..
गन्धर्वान् उपधावेमान् तुभ्यं दास्यन्ति मामिति । तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप । उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥ ४२ ॥
gandharvān upadhāvemān tubhyaṃ dāsyanti māmiti . tasya saṃstuvatastuṣṭā agnisthālīṃ dadurnṛpa . urvaśīṃ manyamānastāṃ so'budhyata caran vane .. 42 ..
स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४३ ॥
sthālīṃ nyasya vane gatvā gṛhānādhyāyato niśi . tretāyāṃ sampravṛttāyāṃ manasi trayyavartata .. 43 ..
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ ४४ ॥
sthālīsthānaṃ gato'śvatthaṃ śamīgarbhaṃ vilakṣya saḥ . tena dve araṇī kṛtvā urvaśīlokakāmyayā .. 44 ..
उर्वशीं मन्त्रतो ध्यायन् अधरारणिमुत्तराम् । आत्मानं उभयोर्मध्ये यत्तत् प्रजननं प्रभुः ॥ ४५ ॥
urvaśīṃ mantrato dhyāyan adharāraṇimuttarām . ātmānaṃ ubhayormadhye yattat prajananaṃ prabhuḥ .. 45 ..
तस्य निर्मन्थनात् जातो जातवेदा विभावसुः । त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४६ ॥
tasya nirmanthanāt jāto jātavedā vibhāvasuḥ . trayyā sa vidyayā rājñā putratve kalpitastrivṛt .. 46 ..
तेनायजत यज्ञेशं भगवन्तं अधोक्षजम् । उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥ ४७ ॥
tenāyajata yajñeśaṃ bhagavantaṃ adhokṣajam . urvaśīlokamanvicchan sarvadevamayaṃ harim .. 47 ..
एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः । देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥ ४८ ॥
eka eva purā vedaḥ praṇavaḥ sarvavāṅmayaḥ . devo nārāyaṇo nānya eko'gnirvarṇa eva ca .. 48 ..
पुरूरवस एवासीत् त्वयी त्रेतामुखे नृप । अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ ४९ ॥
purūravasa evāsīt tvayī tretāmukhe nṛpa . agninā prajayā rājā lokaṃ gāndharvameyivān .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe caturdaśo'dhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In