Bhagavata Purana

Adhyaya - 18

History of Nahusa's Life - The Story of Yayati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
यतिर्ययातिः संयातिः आयतिर्वियतिः कृतिः । षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥
yatiryayātiḥ saṃyātiḥ āyatirviyatiḥ kṛtiḥ | ṣaḍime nahuṣasyāsan indriyāṇīva dehinaḥ || 1 ||

Adhyaya:    18

Shloka :    1

राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् । यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ २ ॥
rājyaṃ naicchad yatiḥ pitrā dattaṃ tatpariṇāmavit | yatra praviṣṭaḥ puruṣa ātmānaṃ nāvabudhyate || 2 ||

Adhyaya:    18

Shloka :    2

पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद्‌ द्विजैः । प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥ ३ ॥
pitari bhraṃśite sthānād indrāṇyā dharṣaṇād‌ dvijaiḥ | prāpite'jagaratvaṃ vai yayātirabhavannṛpaḥ || 3 ||

Adhyaya:    18

Shloka :    3

चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः । कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ ४ ॥
catasṛṣvādiśad dikṣu bhrātṝn bhrātā yavīyasaḥ | kṛtadāro jugoporvīṃ kāvyasya vṛṣaparvaṇaḥ || 4 ||

Adhyaya:    18

Shloka :    4

श्रीराजोवाच ।
ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः । राजन्यविप्रयोः कस्माद् विवाहः प्रतिलोमकः ॥ ५ ॥
brahmarṣirbhagavān kāvyaḥ kṣatrabandhuśca nāhuṣaḥ | rājanyaviprayoḥ kasmād vivāhaḥ pratilomakaḥ || 5 ||

Adhyaya:    18

Shloka :    5

श्रीशुक उवाच ।
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका । सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥
ekadā dānavendrasya śarmiṣṭhā nāma kanyakā | sakhīsahasrasaṃyuktā guruputryā ca bhāminī || 6 ||

Adhyaya:    18

Shloka :    6

देवयान्या पुरोद्याने पुष्पितद्रुमसंकुले । व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७ ॥
devayānyā purodyāne puṣpitadrumasaṃkule | vyacarat kalagītāli nalinīpuline'balā || 7 ||

Adhyaya:    18

Shloka :    7

ता जलाशयम आसाद्य कन्याः कमललोचनाः । तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ ८ ॥
tā jalāśayama āsādya kanyāḥ kamalalocanāḥ | tīre nyasya dukūlāni vijahruḥ siñcatīrmithaḥ || 8 ||

Adhyaya:    18

Shloka :    8

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् । सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥
vīkṣya vrajantaṃ giriśaṃ saha devyā vṛṣasthitam | sahasottīrya vāsāṃsi paryadhurvrīḍitāḥ striyaḥ || 9 ||

Adhyaya:    18

Shloka :    9

शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् । स्वीयं मत्वा प्रकुपिता देवयानी इदमब्रवीत् ॥ १० ॥
śarmiṣṭhājānatī vāso guruputryāḥ samavyayat | svīyaṃ matvā prakupitā devayānī idamabravīt || 10 ||

Adhyaya:    18

Shloka :    10

अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् । अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥
aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam | asmaddhāryaṃ dhṛtavatī śunīva haviradhvare || 11 ||

Adhyaya:    18

Shloka :    11

यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये । धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ १२ ॥
yairidaṃ tapasā sṛṣṭaṃ mukhaṃ puṃsaḥ parasya ye | dhāryate yairiha jyotiḥ śivaḥ panthāḥ pradarśitaḥ || 12 ||

Adhyaya:    18

Shloka :    12

यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः सुरेश्वराः । भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥
yān vandanti upatiṣṭhante lokanāthāḥ sureśvarāḥ | bhagavānapi viśvātmā pāvanaḥ śrīniketanaḥ || 13 ||

Adhyaya:    18

Shloka :    13

वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः । अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥
vayaṃ tatrāpi bhṛgavaḥ śiṣyo'syā naḥ pitāsuraḥ | asmaddhāryaṃ dhṛtavatī śūdro vedamivāsatī || 14 ||

Adhyaya:    18

Shloka :    14

एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं अभाषत । रुषा श्वसन्ति उरंगीघ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥
evaṃ kṣipantīṃ śarmiṣṭhā guruputrīṃ abhāṣata | ruṣā śvasanti uraṃgīghgīva dharṣitā daṣṭadacchadā || 15 ||

Adhyaya:    18

Shloka :    15

आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि । किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥
ātmavṛttamavijñāya katthase bahu bhikṣuki | kiṃ na pratīkṣase'smākaṃ gṛhān balibhujo yathā || 16 ||

Adhyaya:    18

Shloka :    16

एवंविधैः सुपरुषैः क्षिप्त्वाऽऽचार्यसुतां सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय मन्युना ॥ १७ ॥
evaṃvidhaiḥ suparuṣaiḥ kṣiptvā''cāryasutāṃ satīm | śarmiṣṭhā prākṣipat kūpe vāse ādāya manyunā || 17 ||

Adhyaya:    18

Shloka :    17

तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् । प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥
tasyāṃ gatāyāṃ svagṛhaṃ yayātirmṛgayāṃ caran | prāpto yadṛcchayā kūpe jalārthī tāṃ dadarśa ha || 18 ||

Adhyaya:    18

Shloka :    18

दत्त्वा स्वमुत्तरं वासः तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिं उज्जहार दयापरः ॥ १९ ॥
dattvā svamuttaraṃ vāsaḥ tasyai rājā vivāsase | gṛhītvā pāṇinā pāṇiṃ ujjahāra dayāparaḥ || 19 ||

Adhyaya:    18

Shloka :    19

तं वीरमाहौशनसी प्रेमनिर्भरया गिरा । राजन् त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ २० ॥
taṃ vīramāhauśanasī premanirbharayā girā | rājan tvayā gṛhīto me pāṇiḥ parapurañjaya || 20 ||

Adhyaya:    18

Shloka :    20

हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे । एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः । यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१ ॥
hastagrāho'paro mā bhūd gṛhītāyāstvayā hi me | eṣa īśakṛto vīra sambandho nau na pauruṣaḥ | yadidaṃ kūpamagnāyā bhavato darśanaṃ mama || 21 ||

Adhyaya:    18

Shloka :    21

न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥
na brāhmaṇo me bhavitā hastagrāho mahābhuja | kacasya bārhaspatyasya śāpād yamaśapaṃ purā || 22 ||

Adhyaya:    18

Shloka :    22

ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्‍गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ २३ ॥
yayātiranabhipretaṃ daivopahṛtamātmanaḥ | manastu tad‍gataṃ buddhvā pratijagrāha tadvacaḥ || 23 ||

Adhyaya:    18

Shloka :    23

गते राजनि सा धीरे तत्र स्म रुदती पितुः । न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया कृतम् ॥ २४ ॥
gate rājani sā dhīre tatra sma rudatī pituḥ | nyavedayat tataḥ sarvaṃ uktaṃ śarmiṣṭhayā kṛtam || 24 ||

Adhyaya:    18

Shloka :    24

दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् । स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥
durmanā bhagavān kāvyaḥ paurohityaṃ vigarhayan | stuvan vṛttiṃ ca kāpotīṃ duhitrā sa yayau purāt || 25 ||

Adhyaya:    18

Shloka :    25

वृषपर्वा तमाज्ञाय प्रत्यनीक विवक्षितम् । गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥
vṛṣaparvā tamājñāya pratyanīka vivakṣitam | guruṃ prasādayan mūrdhnā pādayoḥ patitaḥ pathi || 26 ||

Adhyaya:    18

Shloka :    26

क्षणार्ध मन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः । कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥
kṣaṇārdha manyurbhagavān śiṣyaṃ vyācaṣṭa bhārgavaḥ | kāmo'syāḥ kriyatāṃ rājan naināṃ tyaktumihotsahe || 27 ||

Adhyaya:    18

Shloka :    27

तथेति अवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥
tatheti avasthite prāha devayānī manogatam | pitrā dattā yato yāsye sānugā yātu māmanu || 28 ||

Adhyaya:    18

Shloka :    28

स्वानां तत् संकटं वीक्ष्य तदर्थस्य च गौरवम् । देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥
svānāṃ tat saṃkaṭaṃ vīkṣya tadarthasya ca gauravam | devayānīṃ paryacarat strīsahasreṇa dāsavat || 29 ||

Adhyaya:    18

Shloka :    29

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना । तमाह राजन् शर्मिष्ठां आधास्तल्पे न कर्हिचित् ॥ ३० ॥
nāhuṣāya sutāṃ dattvā saha śarmiṣṭhayośanā | tamāha rājan śarmiṣṭhāṃ ādhāstalpe na karhicit || 30 ||

Adhyaya:    18

Shloka :    30

विलोक्यौशनसीं राजन् शर्मिष्ठा सप्रजां क्वचित् । तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ ३१ ॥
vilokyauśanasīṃ rājan śarmiṣṭhā saprajāṃ kvacit | tameva vavre rahasi sakhyāḥ patimṛtau satī || 31 ||

Adhyaya:    18

Shloka :    31

राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् । स्मरन् शुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥
rājaputryārthito'patye dharmaṃ cāvekṣya dharmavit | smaran śukravacaḥ kāle diṣṭamevābhyapadyata || 32 ||

Adhyaya:    18

Shloka :    32

यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥
yaduṃ ca turvasuṃ caiva devayānī vyajāyata | druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī || 33 ||

Adhyaya:    18

Shloka :    33

गर्भसंभवमासुर्या भर्तुर्विज्ञाय मानिनी । देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥
garbhasaṃbhavamāsuryā bharturvijñāya māninī | devayānī piturgehaṃ yayau krodhavimūrchitā || 34 ||

Adhyaya:    18

Shloka :    34

प्रियां अनुगतः कामी वचोभिः उपमन्त्रयन् । न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ ३५ ॥
priyāṃ anugataḥ kāmī vacobhiḥ upamantrayan | na prasādayituṃ śeke pādasaṃvāhanādibhiḥ || 35 ||

Adhyaya:    18

Shloka :    35

शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष । त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥
śukrastamāha kupitaḥ strīkāmānṛtapūruṣa | tvāṃ jarā viśatāṃ manda virūpakaraṇī nṛṇām || 36 ||

Adhyaya:    18

Shloka :    36

श्रीययातिरुवाच ।
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥
atṛpto'smyadya kāmānāṃ brahman duhitari sma te | vyatyasyatāṃ yathākāmaṃ vayasā yo'bhidhāsyati || 37 ||

Adhyaya:    18

Shloka :    37

इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ ३८ ॥
iti labdhavyavasthānaḥ putraṃ jyeṣṭhamavocata | yado tāta pratīcchemāṃ jarāṃ dehi nijaṃ vayaḥ || 38 ||

Adhyaya:    18

Shloka :    38

मातामहकृतां वत्स न तृप्तो विषयेष्वहम् । वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥
mātāmahakṛtāṃ vatsa na tṛpto viṣayeṣvaham | vayasā bhavadīyena raṃsye katipayāḥ samāḥ || 39 ||

Adhyaya:    18

Shloka :    39

श्रीयदुरुवाच ।
नोत्सहे जरसा स्थातुं अन्तरा प्राप्तया तव । अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ ४० ॥
notsahe jarasā sthātuṃ antarā prāptayā tava | aviditvā sukhaṃ grāmyaṃ vaitṛṣṇyaṃ naiti pūruṣaḥ || 40 ||

Adhyaya:    18

Shloka :    40

तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत । प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ ४१ ॥
turvasuścoditaḥ pitrā druhyuścānuśca bhārata | pratyācakhyuradharmajñā hyanitye nityabuddhayaḥ || 41 ||

Adhyaya:    18

Shloka :    41

अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् । न त्वं अग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥
apṛcchat tanayaṃ pūruṃ vayasonaṃ guṇādhikam | na tvaṃ agrajavad vatsa māṃ pratyākhyātumarhasi || 42 ||

Adhyaya:    18

Shloka :    42

श्रीपूरुरुवाच ।
को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् । प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥
ko nu loke manuṣyendra piturātmakṛtaḥ pumān | pratikartuṃ kṣamo yasya prasādād vindate param || 43 ||

Adhyaya:    18

Shloka :    43

उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः । अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥ ४४ ॥
uttamaścintitaṃ kuryāt proktakārī tu madhyamaḥ | adhamo'śraddhayā kuryād akartoccaritaṃ pituḥ || 44 ||

Adhyaya:    18

Shloka :    44

इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः । सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥
iti pramuditaḥ pūruḥ pratyagṛhṇājjarāṃ pituḥ | so'pi tadvayasā kāmān yathāvajjujuṣe nṛpa || 45 ||

Adhyaya:    18

Shloka :    45

सप्तद्वीपपतिः सम्यक् पितृवत् पालयन् प्रजाः । यथोपजोषं विषयान् जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥
saptadvīpapatiḥ samyak pitṛvat pālayan prajāḥ | yathopajoṣaṃ viṣayān jujuṣe'vyāhatendriyaḥ || 46 ||

Adhyaya:    18

Shloka :    46

देवयान्यप्यनुदिनं मनोवाग् देहवस्तुभिः । प्रेयसः परमां प्रीतिं उवाह प्रेयसी रहः ॥ ४७ ॥
devayānyapyanudinaṃ manovāg dehavastubhiḥ | preyasaḥ paramāṃ prītiṃ uvāha preyasī rahaḥ || 47 ||

Adhyaya:    18

Shloka :    47

अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥
ayajad yajñapuruṣaṃ kratubhirbhūridakṣiṇaiḥ | sarvadevamayaṃ devaṃ sarvavedamayaṃ harim || 48 ||

Adhyaya:    18

Shloka :    48

यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः । नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ ४९ ॥
yasminnidaṃ viracitaṃ vyomnīva jaladāvaliḥ | nāneva bhāti nābhāti svapnamāyāmanorathaḥ || 49 ||

Adhyaya:    18

Shloka :    49

तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् । नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥
tameva hṛdi vinyasya vāsudevaṃ guhāśayam | nārāyaṇamaṇīyāṃsaṃ nirāśīrayajat prabhum || 50 ||

Adhyaya:    18

Shloka :    50

एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् । विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ ५१ ॥
evaṃ varṣasahasrāṇi manaḥṣaṣṭhairmanaḥsukham | vidadhāno'pi nātṛpyat sārvabhaumaḥ kadindriyaiḥ || 51 ||

Adhyaya:    18

Shloka :    51

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe aṣṭādaśo'dhyāyaḥ || 18 ||

Adhyaya:    18

Shloka :    52

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    18

Shloka :    53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In