| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
स इत्थं आचरन् कामान् स्त्रैणोऽपह्नवमात्मनः । बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥
sa itthaṃ ācaran kāmān straiṇo'pahnavamātmanaḥ . buddhvā priyāyai nirviṇṇo gāthāmetāmagāyata .. 1 ..
श्रृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि । धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ २ ॥
śrṛṇu bhārgavyamūṃ gāthāṃ madvidhācaritāṃ bhuvi . dhīrā yasyānuśocanti vane grāmanivāsinaḥ .. 2 ..
बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मनः । ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥
basta eko vane kaścid vicinvan priyamātmanaḥ . dadarśa kūpe patitāṃ svakarmavaśagāmajām .. 3 ..
तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् । व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ॥ ४ ॥
tasyā uddharaṇopāyaṃ bastaḥ kāmī vicintayan . vyadhatta tīrthamuddhṛtya viṣāṇāgreṇa rodhasī .. 4 ..
सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल । तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः ॥ ५ ॥
sottīrya kūpāt suśroṇī tameva cakame kila . tayā vṛtaṃ samudvīkṣya bahvyo'jāḥ kāntakāminīḥ .. 5 ..
पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् । स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥
pīvānaṃ śmaśrulaṃ preṣṭhaṃ mīḍhvāṃsaṃ yābhakovidam . sa eko'javṛṣastāsāṃ bahvīnāṃ rativardhanaḥ . reme kāmagrahagrasta ātmānaṃ nāvabudhyata .. 6 ..
तमेव प्रेष्ठतमया रममाणमजान्यया । विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥ ७ ॥
tameva preṣṭhatamayā ramamāṇamajānyayā . vilokya kūpasaṃvignā nāmṛṣyad bastakarma tat .. 7 ..
तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् । इन्द्रियारामं उत्सृज्य स्वामिनं दुःखिता ययौ ॥ ८ ॥
taṃ durhṛdaṃ suhṛdrūpaṃ kāminaṃ kṣaṇasauhṛdam . indriyārāmaṃ utsṛjya svāminaṃ duḥkhitā yayau .. 8 ..
सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् । कुर्वन्निडविडाकारं नाशक्नोत् पथि संधितुम् ॥ ९ ॥
so'pi cānugataḥ straiṇaḥ kṛpaṇastāṃ prasāditum . kurvanniḍaviḍākāraṃ nāśaknot pathi saṃdhitum .. 9 ..
तस्य तत्र द्विजः कश्चित् अजास्वाम्यच्छिनद् रुषा । लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् ॥ १० ॥
tasya tatra dvijaḥ kaścit ajāsvāmyacchinad ruṣā . lambantaṃ vṛṣaṇaṃ bhūyaḥ sandadhe'rthāya yogavit .. 10 ..
संबद्धवृषणः सोऽपि ह्यजया कूपलब्धया । कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥
saṃbaddhavṛṣaṇaḥ so'pi hyajayā kūpalabdhayā . kālaṃ bahutithaṃ bhadre kāmairnādyāpi tuṣyati .. 11 ..
तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः । आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥
tathāhaṃ kṛpaṇaḥ subhru bhavatyāḥ premayantritaḥ . ātmānaṃ nābhijānāmi mohitastava māyayā .. 12 ..
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ १३ ॥
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ . na duhyanti manaḥprītiṃ puṃsaḥ kāmahatasya te .. 13 ..
न जातु कामः कामानां उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥
na jātu kāmaḥ kāmānāṃ upabhogena śāmyati . haviṣā kṛṣṇavartmeva bhūya evābhivardhate .. 14 ..
यदा न कुरुते भावं सर्वभूतेष्वमंगलम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ १५ ॥
yadā na kurute bhāvaṃ sarvabhūteṣvamaṃgalam . samadṛṣṭestadā puṃsaḥ sarvāḥ sukhamayā diśaḥ .. 15 ..
या दुस्त्यजा दुर्मतिभिः जीर्यतो या न जीर्यते । तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥
yā dustyajā durmatibhiḥ jīryato yā na jīryate . tāṃ tṛṣṇāṃ duḥkhanivahāṃ śarmakāmo drutaṃ tyajet .. 16 ..
मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥
mātrā svasrā duhitrā vā nāviviktāsano bhavet . balavān indriyagrāmo vidvāṃsamapi karṣati .. 17 ..
पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् । तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥
pūrṇaṃ varṣasahasraṃ me viṣayān sevato'sakṛt . tathāpi cānusavanaṃ tṛṣṇā teṣūpajāyate .. 18 ..
तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् । निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥ १९ ॥
tasmādetāmahaṃ tyaktvā brahmaṇyadhyāya mānasam . nirdvandvo nirahaṃkāraḥ cariṣyāmi mṛgaiḥ saha .. 19 ..
दृष्टं श्रुतमसद् बुद्ध्वा नानुध्यायेन्न सन्दिशेत् । संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ २० ॥
dṛṣṭaṃ śrutamasad buddhvā nānudhyāyenna sandiśet . saṃsṛtiṃ cātmanāśaṃ ca tatra vidvān sa ātmadṛk .. 20 ..
इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः । दत्त्वा स्वां जरसं तस्माद् आददे विगतस्पृहः ॥ २१ ॥
ityuktvā nāhuṣo jāyāṃ tadīyaṃ pūrave vayaḥ . dattvā svāṃ jarasaṃ tasmād ādade vigataspṛhaḥ .. 21 ..
दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् । प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ २२ ॥
diśi dakṣiṇapūrvasyāṃ druhyuṃ dakṣiṇato yadum . pratīcyāṃ turvasuṃ cakra udīcyāmanumīśvaram .. 22 ..
भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् । अभिषिच्याग्रजान् तस्य वशे स्थाप्य वनं ययौ ॥ २३ ॥
bhūmaṇḍalasya sarvasya pūrumarhattamaṃ viśām . abhiṣicyāgrajān tasya vaśe sthāpya vanaṃ yayau .. 23 ..
आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः । क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ २४ ॥
āsevitaṃ varṣapūgān ṣaḍvargaṃ viṣayeṣu saḥ . kṣaṇena mumuce nīḍaṃ jātapakṣa iva dvijaḥ .. 24 ..
स तत्र निर्मुक्तसमस्तसंग आत्मानुभूत्या विधुतत्रिलिंगः । परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥ २५ ॥
sa tatra nirmuktasamastasaṃga ātmānubhūtyā vidhutatriliṃgaḥ . pare'male brahmaṇi vāsudeve lebhe gatiṃ bhāgavatīṃ pratītaḥ .. 25 ..
श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः । स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ २६ ॥ सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् । विज्ञायेश्वर तन्त्राणां मायाविरचितं प्रभोः ॥ २७ ॥
śrutvā gāthāṃ devayānī mene prastobhamātmanaḥ . strīpuṃsoḥ snehavaiklavyāt parihāsamiveritam .. 26 .. sā sannivāsaṃ suhṛdāṃ prapāyāmiva gacchatām . vijñāyeśvara tantrāṇāṃ māyāviracitaṃ prabhoḥ .. 27 ..
सर्वत्र संगघ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी । कृष्णे मनः समावेश्य व्यधुनोल्लिंगमात्मनः ॥ २८ ॥
sarvatra saṃgaghgamutsṛjya svapnaupamyena bhārgavī . kṛṣṇe manaḥ samāveśya vyadhunolliṃgamātmanaḥ .. 28 ..
नमस्तुभ्यं भगवते वासुदेवाय वेधसे । सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ २९ ॥
namastubhyaṃ bhagavate vāsudevāya vedhase . sarvabhūtādhivāsāya śāntāya bṛhate namaḥ .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe ekonaviṃśo'dhyāyaḥ .. 19 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In