Bhagavata Purana

Adhyaya - 21

The Race of Bharata - The History of Rantideva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
वितथस्य सुतान् मन्योः बृहत्क्षत्रो जयस्ततः । महावीर्यो नरो गर्गः सङ्‌कृतिस्तु नरात्मजः ॥ १ ॥
vitathasya sutān manyoḥ bṛhatkṣatro jayastataḥ | mahāvīryo naro gargaḥ saṅ‌kṛtistu narātmajaḥ || 1 ||

Adhyaya:    21

Shloka :    1

गुरुश्च रन्तिदेवश्च सङ्‌कृतेः पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥
guruśca rantidevaśca saṅ‌kṛteḥ pāṇḍunandana | rantidevasya mahimā ihāmutra ca gīyate || 2 ||

Adhyaya:    21

Shloka :    2

वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ ३ ॥
viyadvittasya dadato labdhaṃ labdhaṃ bubhukṣataḥ | niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ || 3 ||

Adhyaya:    21

Shloka :    3

व्यतीयुः अष्टचत्वारिंशत् अहनि अपिबतः किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥
vyatīyuḥ aṣṭacatvāriṃśat ahani apibataḥ kila | ghṛtapāyasasaṃyāvaṃ toyaṃ prātarupasthitam || 4 ||

Adhyaya:    21

Shloka :    4

कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ ५ ॥
kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṃ jātavepathoḥ | atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat || 5 ||

Adhyaya:    21

Shloka :    5

तस्मै संव्यभजत् सोऽन्नं आदृत्य श्रद्धयान्वितः । हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥
tasmai saṃvyabhajat so'nnaṃ ādṛtya śraddhayānvitaḥ | hariṃ sarvatra saṃpaśyan sa bhuktvā prayayau dvijaḥ || 6 ||

Adhyaya:    21

Shloka :    6

अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥
athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ | vibhaktaṃ vyabhajat tasmai vṛṣalāya hariṃ smaran || 7 ||

Adhyaya:    21

Shloka :    7

याते शूद्रे तमन्योऽगाद् अतिथिः श्वभिरावृतः । राजन्मे दीयतां अन्नं सगणाय बुभुक्षते ॥ ८ ॥
yāte śūdre tamanyo'gād atithiḥ śvabhirāvṛtaḥ | rājanme dīyatāṃ annaṃ sagaṇāya bubhukṣate || 8 ||

Adhyaya:    21

Shloka :    8

स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥
sa ādṛtyāvaśiṣṭaṃ yad bahumānapuraskṛtam | tacca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ || 9 ||

Adhyaya:    21

Shloka :    9

पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् । पास्यतः पुल्कसोऽभ्यागाद् अपो देह्यशुभस्य मे ॥ १० ॥
pānīyamātramuccheṣaṃ taccaikaparitarpaṇam | pāsyataḥ pulkaso'bhyāgād apo dehyaśubhasya me || 10 ||

Adhyaya:    21

Shloka :    10

तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ ११ ॥
tasya tāṃ karuṇāṃ vācaṃ niśamya vipulaśramām | kṛpayā bhṛśasantapta idamāhāmṛtaṃ vacaḥ || 11 ||

Adhyaya:    21

Shloka :    11

न कामयेऽहं गतिमीश्वरात्परां अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजां अन्तःस्थितो येन भवन्त्यदुःखाः ॥ १२ ॥
na kāmaye'haṃ gatimīśvarātparāṃ aṣṭarddhiyuktāmapunarbhavaṃ vā | ārtiṃ prapadye'khiladehabhājāṃ antaḥsthito yena bhavantyaduḥkhāḥ || 12 ||

Adhyaya:    21

Shloka :    12

क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोः जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥
kṣuttṛṭśramo gātrapariśramaśca dainyaṃ klamaḥ śokaviṣādamohāḥ | sarve nivṛttāḥ kṛpaṇasya jantoḥ jijīviṣorjīvajalārpaṇānme || 13 ||

Adhyaya:    21

Shloka :    13

इति प्रभाष्य पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः ॥ १४ ॥
iti prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā | pulkasāyādadād dhīro nisargakaruṇo nṛpaḥ || 14 ||

Adhyaya:    21

Shloka :    14

तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयां चक्रुः माया विष्णुविनिर्मिताः ॥ १५ ॥
tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām | ātmānaṃ darśayāṃ cakruḥ māyā viṣṇuvinirmitāḥ || 15 ||

Adhyaya:    21

Shloka :    15

स वै तेभ्यो नमस्कृत्य निःसङ्‌गो विगतस्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥
sa vai tebhyo namaskṛtya niḥsaṅ‌go vigataspṛhaḥ | vāsudeve bhagavati bhaktyā cakre manaḥ param || 16 ||

Adhyaya:    21

Shloka :    16

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः । माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ १७ ॥
īśvarālambanaṃ cittaṃ kurvato'nanyarādhasaḥ | māyā guṇamayī rājan svapnavat pratyalīyata || 17 ||

Adhyaya:    21

Shloka :    17

तत्प्रसङ्‌गानुभावेन रन्तिदेवानुवर्तिनः । अभवन् योगिनः सर्वे नारायणपरायणाः ॥ १८ ॥
tatprasaṅ‌gānubhāvena rantidevānuvartinaḥ | abhavan yoginaḥ sarve nārāyaṇaparāyaṇāḥ || 18 ||

Adhyaya:    21

Shloka :    18

गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद् ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ १९ ॥
gargācchinistato gārgyaḥ kṣatrād brahma hyavartata | duritakṣayo mahāvīryāt tasya trayyāruṇiḥ kaviḥ || 19 ||

Adhyaya:    21

Shloka :    19

पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः । बृहत्क्षत्रस्य पुत्रोऽभूत् हस्ती यद् हस्तिनापुरम् ॥ २० ॥
puṣkarāruṇirityatra ye brāhmaṇagatiṃ gatāḥ | bṛhatkṣatrasya putro'bhūt hastī yad hastināpuram || 20 ||

Adhyaya:    21

Shloka :    20

अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ २१ ॥
ajamīḍho dvimīḍhaśca purumīḍhaśca hastinaḥ | ajamīḍhasya vaṃśyāḥ syuḥ priyamedhādayo dvijāḥ || 21 ||

Adhyaya:    21

Shloka :    21

अजमीढाद् बृहदिषुः तस्य पुत्रो बृहद्धनुः । बृहत्कायः ततस्तस्य पुत्र आसीत् जयद्रथः ॥ २२ ॥
ajamīḍhād bṛhadiṣuḥ tasya putro bṛhaddhanuḥ | bṛhatkāyaḥ tatastasya putra āsīt jayadrathaḥ || 22 ||

Adhyaya:    21

Shloka :    22

तत्सुतो विशदस्तस्य सेनजित् समजायत । रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ २३ ॥
tatsuto viśadastasya senajit samajāyata | rucirāśvo dṛḍhahanuḥ kāśyo vatsaśca tatsutāḥ || 23 ||

Adhyaya:    21

Shloka :    23

रुचिराश्वसुतः पारः पृथुसेनः तदात्मजः । पारस्य तनयो नीपः तस्य पुत्रशतं त्वभूत् ॥ २४ ॥
rucirāśvasutaḥ pāraḥ pṛthusenaḥ tadātmajaḥ | pārasya tanayo nīpaḥ tasya putraśataṃ tvabhūt || 24 ||

Adhyaya:    21

Shloka :    24

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनं अधात् सुतम् ॥ २५ ॥
sa kṛtvyāṃ śukakanyāyāṃ brahmadattamajījanat | yogī sa gavi bhāryāyāṃ viṣvaksenaṃ adhāt sutam || 25 ||

Adhyaya:    21

Shloka :    25

जैगीषव्योपदेशेन योगतंत्रं चकार ह । उदक्सेनः ततस्तस्माद् भल्लाटो बार्हदीषवाः ॥ २६ ॥
jaigīṣavyopadeśena yogataṃtraṃ cakāra ha | udaksenaḥ tatastasmād bhallāṭo bārhadīṣavāḥ || 26 ||

Adhyaya:    21

Shloka :    26

यवीनरो द्विमीढस्य कृतिमान् तत्सुतः स्मृतः । नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ २७ ॥
yavīnaro dvimīḍhasya kṛtimān tatsutaḥ smṛtaḥ | nāmnā satyadhṛtistasya dṛḍhanemiḥ supārśvakṛt || 27 ||

Adhyaya:    21

Shloka :    27

सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमान् ततः । कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
supārśvāt sumatistasya putraḥ sannatimān tataḥ | kṛtī hiraṇyanābhād yo yogaṃ prāpya jagau sma ṣaṭ || 28 ||

Adhyaya:    21

Shloka :    28

संहिताः प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्ततः । तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥ २९ ॥
saṃhitāḥ prācyasāmnāṃ vai nīpo hyugrāyudhastataḥ | tasya kṣemyaḥ suvīro'tha suvīrasya ripuñjayaḥ || 29 ||

Adhyaya:    21

Shloka :    29

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् । नलिन्यां अजमीढस्य नीलः शान्तिः सुतस्ततः ॥ ३० ॥
tato bahuratho nāma purumīḍho'prajo'bhavat | nalinyāṃ ajamīḍhasya nīlaḥ śāntiḥ sutastataḥ || 30 ||

Adhyaya:    21

Shloka :    30

शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् । भर्म्याश्वः तनयस्तस्य पञ्चासन् मुद्‍गलादयः ॥ ३१ ॥
śānteḥ suśāntistatputraḥ purujo'rkastato'bhavat | bharmyāśvaḥ tanayastasya pañcāsan mud‍galādayaḥ || 31 ||

Adhyaya:    21

Shloka :    31

यवीनरो बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥
yavīnaro bṛhadviśvaḥ kāmpilyaḥ sañjayaḥ sutāḥ | bharmyāśvaḥ prāha putrā me pañcānāṃ rakṣaṇāya hi || 32 ||

Adhyaya:    21

Shloka :    32

विषयाणामलमिमे इति पञ्चालसंज्ञिताः । मुद्‍गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्‍गल्यसंज्ञितम् ॥ ३३ ॥
viṣayāṇāmalamime iti pañcālasaṃjñitāḥ | mud‍galād brahmanirvṛttaṃ gotraṃ maud‍galyasaṃjñitam || 33 ||

Adhyaya:    21

Shloka :    33

मिथुनं मुद्‍गलाद् भार्म्याद् दिवोदासः पुमानभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥
mithunaṃ mud‍galād bhārmyād divodāsaḥ pumānabhūt | ahalyā kanyakā yasyāṃ śatānandastu gautamāt || 34 ||

Adhyaya:    21

Shloka :    34

तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वान् तत्सुतो यस्माद् उर्वशीदर्शनात् किल ॥ ३५ ॥
tasya satyadhṛtiḥ putro dhanurvedaviśāradaḥ | śaradvān tatsuto yasmād urvaśīdarśanāt kila || 35 ||

Adhyaya:    21

Shloka :    35

शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् । तद्दृष्ट्वा कृपयागृह्णात् शन्तनुर्मृगयां चरन् । कृपः कुमारः कन्या च द्रोणपत्‍न्यभवत् कृपी ॥ ३६ ॥
śarastambe'patad reto mithunaṃ tadabhūcchubham | taddṛṣṭvā kṛpayāgṛhṇāt śantanurmṛgayāṃ caran | kṛpaḥ kumāraḥ kanyā ca droṇapat‍nyabhavat kṛpī || 36 ||

Adhyaya:    21

Shloka :    36

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe ekaviṃśo'dhyāyaḥ || 21 ||

Adhyaya:    21

Shloka :    37

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    21

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In