| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः । सभानरात् कालनरः सृञ्जयः तत्सुतस्ततः ॥ १ ॥
anoḥ sabhānaraścakṣuḥ parokṣaśca trayaḥ sutāḥ . sabhānarāt kālanaraḥ sṛñjayaḥ tatsutastataḥ .. 1 ..
जनमेजयः तस्य पुत्रो महाशालो महामनाः । उशीनरः तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥
janamejayaḥ tasya putro mahāśālo mahāmanāḥ . uśīnaraḥ titikṣuśca mahāmanasa ātmajau .. 2 ..
शिबिर्वनः शमिर्दक्षः चत्वार् उशीनरात्मजाः । वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ ३ ॥
śibirvanaḥ śamirdakṣaḥ catvār uśīnarātmajāḥ . vṛṣādarbhaḥ sudhīraśca madraḥ kekaya ātmavān .. 3 ..
शिबेश्चत्वार एवासन् तितिक्षोश्च रुशद्रथः । ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥ ४ ॥
śibeścatvāra evāsan titikṣośca ruśadrathaḥ . tato homo'tha sutapā baliḥ sutapaso'bhavat .. 4 ..
अंगवंगकलिंगाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः । जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ ५ ॥
aṃgavaṃgakaliṃgādyāḥ suhmapuṇḍrāndhrasaṃjñitāḥ . jajñire dīrghatamaso baleḥ kṣetre mahīkṣitaḥ .. 5 ..
चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते । खनपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्ततः ॥ ६ ॥
cakruḥ svanāmnā viṣayān ṣaḍimān prācyakāṃśca te . khanapāno'ṅgato jajñe tasmād divirathastataḥ .. 6 ..
सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः । रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ७ ॥
suto dharmaratho yasya jajñe citraratho'prajāḥ . romapāda iti khyātaḥ tasmai daśarathaḥ sakhā .. 7 ..
शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्ग उवाह याम् । देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥
śāntāṃ svakanyāṃ prāyacchad ṛṣyaśṛṅga uvāha yām . deve'varṣati yaṃ rāmā āninyurhariṇīsutam .. 8 ..
नाट्यसंगीतवादित्रैः विभ्रमालिंंगनार्हणैः । स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ॥ ९ ॥
nāṭyasaṃgītavāditraiḥ vibhramāliṃṃganārhaṇaiḥ . sa tu rājño'napatyasya nirūpyeṣṭiṃ marutvataḥ .. 9 ..
प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः । चतुरंगो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥
prajāmadād daśaratho yena lebhe'prajāḥ prajāḥ . caturaṃgo romapādāt pṛthulākṣastu tatsutaḥ .. 10 ..
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः । आद्याद् बृहन्मनास्तस्मात् जयद्रथ उदाहृतः ॥ ११ ॥
bṛhadratho bṛhatkarmā bṛhadbhānuśca tatsutāḥ . ādyād bṛhanmanāstasmāt jayadratha udāhṛtaḥ .. 11 ..
विजयस्तस्य संभूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ १२ ॥
vijayastasya saṃbhūtyāṃ tato dhṛtirajāyata . tato dhṛtavratastasya satkarmādhirathastataḥ .. 12 ..
योऽसौ गंगातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनं अनपत्योऽकरोत्सुतम् ॥ १३ ॥
yo'sau gaṃgātaṭe krīḍan mañjūṣāntargataṃ śiśum . kuntyāpaviddhaṃ kānīnaṃ anapatyo'karotsutam .. 13 ..
वृषसेनः सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रुः सेतुः तस्यात्मजस्ततः ॥ १४ ॥
vṛṣasenaḥ sutastasya karṇasya jagatīpate . druhyośca tanayo babhruḥ setuḥ tasyātmajastataḥ .. 14 ..
आरब्धस्तस्य गान्धारः तस्य धर्मस्ततो धृतः । धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ १५ ॥
ārabdhastasya gāndhāraḥ tasya dharmastato dhṛtaḥ . dhṛtasya durmadastasmāt pracetāḥ prācetasaḥ śatam .. 15 ..
म्लेच्छाधिपतयोऽभूवन् उदीचीं दिशमाश्रिताः । तुर्वसोश्च सुतो वह्निः वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥
mlecchādhipatayo'bhūvan udīcīṃ diśamāśritāḥ . turvasośca suto vahniḥ vahnerbhargo'tha bhānumān .. 16 ..
त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः । मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ १७ ॥
tribhānustatsuto'syāpi karandhama udāradhīḥ . marutastatsuto'putraḥ putraṃ pauravamanvabhūt .. 17 ..
दुष्मन्तः स पुनर्भेजे स्व वंशं राज्यकामुकः । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥
duṣmantaḥ sa punarbheje sva vaṃśaṃ rājyakāmukaḥ . yayāterjyeṣṭhaputrasya yadorvaṃśaṃ nararṣabha .. 18 ..
वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ १९ ॥
varṇayāmi mahāpuṇyaṃ sarvapāpaharaṃ nṛṇām . yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate .. 19 ..
यत्रावतीर्णो भगवान् परमात्मा नराकृतिः । यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः ॥ २० ॥
yatrāvatīrṇo bhagavān paramātmā narākṛtiḥ . yadoḥ sahasrajitkroṣṭā nalo ripuriti śrutāḥ .. 20 ..
चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः । महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ २१ ॥
catvāraḥ sūnavastatra śatajit prathamātmajaḥ . mahāhayo reṇuhayo haihayaśceti tatsutāḥ .. 21 ..
धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः । सोहञ्जिरभवत् कुन्तेः महिष्मान् भद्रसेनकः ॥ २२ ॥
dharmastu haihayasuto netraḥ kunteḥ pitā tataḥ . sohañjirabhavat kunteḥ mahiṣmān bhadrasenakaḥ .. 22 ..
दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः । कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ ॥
durmado bhadrasenasya dhanakaḥ kṛtavīryasūḥ . kṛtāgniḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ .. ..
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयात् हरेरंशात् प्राप्तयोगमहागुणः ॥ २४ ॥
arjunaḥ kṛtavīryasya saptadvīpeśvaro'bhavat . dattātreyāt hareraṃśāt prāptayogamahāguṇaḥ .. 24 ..
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोग श्रुतवीर्यदयादिभिः ॥ २५ ॥
na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ . yajñadānatapoyoga śrutavīryadayādibhiḥ .. 25 ..
पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ २६ ॥
pañcāśīti sahasrāṇi hyavyāhatabalaḥ samāḥ . anaṣṭavittasmaraṇo bubhuje'kṣayyaṣaḍvasu .. 26 ..
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ २७ ॥
tasya putrasahasreṣu pañcaivorvaritā mṛdhe . jayadhvajaḥ śūraseno vṛṣabho madhurūrjitaḥ .. 27 ..
जयध्वजात् तालजंघ तस्य पुत्रशतं त्वभूत् । क्षत्रं यत् तालजंघाख्यं और्वतेजोपसंहृतम् ॥ २८ ॥
jayadhvajāt tālajaṃgha tasya putraśataṃ tvabhūt . kṣatraṃ yat tālajaṃghākhyaṃ aurvatejopasaṃhṛtam .. 28 ..
तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः । तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम् ॥ २९ ॥
teṣāṃ jyeṣṭho vītihotro vṛṣṇiḥ putro madhoḥ smṛtaḥ . tasya putraśataṃ tvāsīt vṛṣṇijyeṣṭhaṃ yataḥ kulam .. 29 ..
माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः । यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ ३० ॥
mādhavā vṛṣṇayo rājan yādavāśceti saṃjñitāḥ . yaduputrasya ca kroṣṭoḥ putro vṛjinavāṃstataḥ .. 30 ..
स्वाहितोऽतो रुशेकुर्वै तस्य चित्ररथस्ततः । शशबिन्दुर्महायोगी महाभागो महानभूत् ॥ ३१ ॥
svāhito'to ruśekurvai tasya citrarathastataḥ . śaśabindurmahāyogī mahābhāgo mahānabhūt .. 31 ..
चतुर्दशमहारत्नः चक्रवर्ति अपराजितः । तस्य पत्नीसहस्राणां दशानां सुमहायशाः ॥ ३२ ॥
caturdaśamahāratnaḥ cakravarti aparājitaḥ . tasya patnīsahasrāṇāṃ daśānāṃ sumahāyaśāḥ .. 32 ..
दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् । तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः ॥ ३३ ॥
daśalakṣasahasrāṇi putrāṇāṃ tāsvajījanat . teṣāṃ tu ṣaṭpradhānānāṃ pṛthuśravasa ātmajaḥ .. 33 ..
धर्मो नामोशना तस्य हयमेधशतस्य याट् । तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः श्रृणु ॥ ३४ ॥
dharmo nāmośanā tasya hayamedhaśatasya yāṭ . tatsuto rucakastasya pañcāsannātmajāḥ śrṛṇu .. 34 ..
पुरुजित् रुक्म रुक्मेषु पृथु ज्यामघ संज्ञिताः । ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ ३५ ॥
purujit rukma rukmeṣu pṛthu jyāmagha saṃjñitāḥ . jyāmaghastvaprajo'pyanyāṃ bhāryāṃ śaibyāpatirbhayāt .. 35 ..
नाविन्दत् शत्रुभवनाद् भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३६ ॥
nāvindat śatrubhavanād bhojyāṃ kanyāmahāraṣīt . rathasthāṃ tāṃ nirīkṣyāha śaibyā patimamarṣitā .. 36 ..
केयं कुहक मत्स्थानं रथमारोपितेति वै । स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३७ ॥
keyaṃ kuhaka matsthānaṃ rathamāropiteti vai . snuṣā tavetyabhihite smayantī patimabravīt .. 37 ..
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३८ ॥
ahaṃ bandhyāsapatnī ca snuṣā me yujyate katham . janayiṣyasi yaṃ rājñi tasyeyamupayujyate .. 38 ..
अन्वमोदन्त तद्विश्वे देवाः पितर एव च । शैब्या गर्भं अधात्काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ३९ ॥
anvamodanta tadviśve devāḥ pitara eva ca . śaibyā garbhaṃ adhātkāle kumāraṃ suṣuve śubham . sa vidarbha iti prokta upayeme snuṣāṃ satīm .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe trayoviṃśo'dhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In