यस्य आननम् मकर-कुण्डल-चारु-कर्ण भ्राजत्-कपोल-सुभगम् स विलास-हासम्। नित्य-उत्सवम् न ततृपुः दृशिभिः पिबन्त्यः नार्यः नराः च मुदिताः कुपिताः निमेः च।
TRANSLITERATION
yasya ānanam makara-kuṇḍala-cāru-karṇa bhrājat-kapola-subhagam sa vilāsa-hāsam. nitya-utsavam na tatṛpuḥ dṛśibhiḥ pibantyaḥ nāryaḥ narāḥ ca muditāḥ kupitāḥ nimeḥ ca.
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.