यस्य आननम् मकर-कुण्डल-चारु-कर्ण भ्राजत्-कपोल-सुभगम् स विलास-हासम्। नित्य-उत्सवम् न ततृपुः दृशिभिः पिबन्त्यः नार्यः नराः च मुदिताः कुपिताः निमेः च।
TRANSLITERATION
yasya ānanam makara-kuṇḍala-cāru-karṇa bhrājat-kapola-subhagam sa vilāsa-hāsam. nitya-utsavam na tatṛpuḥ dṛśibhiḥ pibantyaḥ nāryaḥ narāḥ ca muditāḥ kupitāḥ nimeḥ ca.