| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् १।
tasyāṃ vidarbho'janayatputrau nāmnā kuśakrathau . tṛtīyaṃ romapādaṃ ca vidarbhakulanandanam 1.
रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत । उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः २।
romapādasuto babhrurbabhroḥ kṛtirajāyata . uśikastatsutastasmāccediścaidyādayo nṛpāḥ 2.
क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः। ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ३।
krathasya kuntiḥ putro'bhūdvṛṣṇistasyātha nirvṛtiḥ. tato daśārho nāmnābhūttasya vyomaḥ sutastataḥ 3.
जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः। ततो नवरथः पुत्रो जातो दशरथस्ततः ४।
jīmūto vikṛtistasya yasya bhīmarathaḥ sutaḥ. tato navarathaḥ putro jāto daśarathastataḥ 4.
करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः। देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ५।
karambhiḥ śakuneḥ putro devarātastadātmajaḥ. devakṣatrastatastasya madhuḥ kuruvaśādanuḥ 5.
पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः। भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ६।
puruhotrastvanoḥ putrastasyāyuḥ sātvatastataḥ. bhajamāno bhajirdivyo vṛṣṇirdevāvṛdho'ndhakaḥ 6.
सात्वतस्य सुताः सप्त महाभोजश्च मारिष। भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ७।
sātvatasya sutāḥ sapta mahābhojaśca māriṣa. bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭireva ca 7.
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः। शताजिच्च सहस्राजिदयुताजिदिति प्रभो ८।
ekasyāmātmajāḥ patnyāmanyasyāṃ ca trayaḥ sutāḥ. śatājicca sahasrājidayutājiditi prabho 8.
बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू। यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ९।
babhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū. yathaiva śṛṇumo dūrātsampaśyāmastathāntikāt 9.
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः। पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च १०।
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ. puruṣāḥ pañcaṣaṣṭiśca ṣaṭsahasrāṇi cāṣṭa ca 10.
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि। महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ११।
ye'mṛtatvamanuprāptā babhrordevāvṛdhādapi. mahābhojo'tidharmātmā bhojā āsaṃstadanvaye 11.
वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप। शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः १२।
vṛṣṇeḥ sumitraḥ putro'bhūdyudhājicca parantapa. śinistasyānamitraśca nighno'bhūdanamitrataḥ 12.
सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ। अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः १३।
satrājitaḥ prasenaśca nighnasyāthāsatuḥ sutau. anamitrasuto yo'nyaḥ śinistasya ca satyakaḥ 13.
युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः। युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः १४।
yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ. yugandharo'namitrasya vṛṣṇiḥ putro'parastataḥ 14.
श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः। अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः १५।
śvaphalkaścitrarathaśca gāndinyāṃ ca śvaphalkataḥ. akrūrapramukhā āsanputrā dvādaśa viśrutāḥ 15.
आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः। धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः १६।
āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ. dharmavṛddhaḥ sukarmā ca kṣetropekṣo'rimardanaḥ 16.
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश। तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि १७।
śatrughno gandhamādaśca pratibāhuśca dvādaśa. teṣāṃ svasā sucārākhyā dvāvakrūrasutāvapi 17.
देववानुपदेवश्च तथा चित्ररथात्मजाः। पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः १८।
devavānupadevaśca tathā citrarathātmajāḥ. pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ 18.
कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः। कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः १९।
kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ. kukurasya suto vahnirvilomā tanayastataḥ 19.
कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः। अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः २० (अरिद्योतः पाठभेदः)।
kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ. andhakāddundubhistasmādavidyotaḥ punarvasuḥ 20 (aridyotaḥ pāṭhabhedaḥ).
तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ। देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः २१।
tasyāhukaścāhukī ca kanyā caivāhukātmajau. devakaścograsenaśca catvāro devakātmajāḥ 21.
देववानुपदेवश्च सुदेवो देववर्धनः। तेषां स्वसारः सप्तासन्धृतदेवादयो नृप २२।
devavānupadevaśca sudevo devavardhanaḥ. teṣāṃ svasāraḥ saptāsandhṛtadevādayo nṛpa 22.
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता। सहदेवा देवकी च वसुदेव उवाह ताः २३।
śāntidevopadevā ca śrīdevā devarakṣitā. sahadevā devakī ca vasudeva uvāha tāḥ 23.
कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा। राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः २४।
kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā. rāṣṭrapālo'tha dhṛṣṭiśca tuṣṭimānaugrasenayaḥ 24.
कंसा कंसवती कङ्का शूरभू राष्टपालिका। उग्रसेनदुहितरो वसुदेवानुजस्त्रियः २५।
kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭapālikā. ugrasenaduhitaro vasudevānujastriyaḥ 25.
शूरो विदूरथादासीद्भजमानस्तु तत्सुतः। शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः २६।
śūro vidūrathādāsīdbhajamānastu tatsutaḥ. śinistasmātsvayaṃ bhojo hṛdikastatsuto mataḥ 26.
देवमीढः शतधनुः कृतवर्मेति तत्सुताः। देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् २७।
devamīḍhaḥ śatadhanuḥ kṛtavarmeti tatsutāḥ. devamīḍhasya śūrasya māriṣā nāma patnyabhūt 27.
तस्यां स जनयामास दश पुत्रानकल्मषान्। वसुदेवं देवभागं देवश्रवसमानकम् २८।
tasyāṃ sa janayāmāsa daśa putrānakalmaṣān. vasudevaṃ devabhāgaṃ devaśravasamānakam 28.
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्। देवदुन्दुभयो नेदुरानका यस्य जन्मनि २९।
sṛñjayaṃ śyāmakaṃ kaṅkaṃ śamīkaṃ vatsakaṃ vṛkam. devadundubhayo nedurānakā yasya janmani 29.
वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम्। पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ३०।
vasudevaṃ hareḥ sthānaṃ vadantyānakadundubhim. pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ 30.
राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः। कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ३१।
rājādhidevī caiteṣāṃ bhaginyaḥ pañca kanyakāḥ. kunteḥ sakhyuḥ pitā śūro hyaputrasya pṛthāmadāt 31.
साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात्। तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ३२।
sāpa durvāsaso vidyāṃ devahūtīṃ pratoṣitāt. tasyā vīryaparīkṣārthamājuhāva raviṃ śuciḥ 32.
तदैवोपागतं देवं वीक्ष्य विस्मितमानसा। प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ३३।
tadaivopāgataṃ devaṃ vīkṣya vismitamānasā. pratyayārthaṃ prayuktā me yāhi deva kṣamasva me 33.
अमोघं देवसन्दर्शमादधे त्वयि चात्मजम्। योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ३४।
amoghaṃ devasandarśamādadhe tvayi cātmajam. yoniryathā na duṣyeta kartāhaṃ te sumadhyame 34.
इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः। सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ३५।
iti tasyāṃ sa ādhāya garbhaṃ sūryo divaṃ gataḥ. sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ 35.
तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती। प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ३६।
taṃ sātyajannadītoye kṛcchrāllokasya bibhyatī. prapitāmahastāmuvāha pāṇḍurvai satyavikramaḥ 36.
श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत्। यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ३७।
śrutadevāṃ tu kārūṣo vṛddhaśarmā samagrahīt. yasyāmabhūddantavakra ṛṣiśapto diteḥ sutaḥ 37.
कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत। सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः ३८।
kaikeyo dhṛṣṭaketuśca śrutakīrtimavindata. santardanādayastasyāṃ pañcāsankaikayāḥ sutāḥ 38.
राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह। दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ३९।
rājādhidevyāmāvantyau jayaseno'janiṣṭa ha. damaghoṣaścedirājaḥ śrutaśravasamagrahīt 39.
शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः। देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ४०।
śiśupālaḥ sutastasyāḥ kathitastasya sambhavaḥ. devabhāgasya kaṃsāyāṃ citraketubṛhadbalau 40.
कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा। बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ४१।
kaṃsavatyāṃ devaśravasaḥ suvīra iṣumāṃstathā. bakaḥ kaṅkāttu kaṅkāyāṃ satyajitpurujittathā 41.
सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्। हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ४२।
sṛñjayo rāṣṭrapālyāṃ ca vṛṣadurmarṣaṇādikān. harikeśahiraṇyākṣau śūrabhūmyāṃ ca śyāmakaḥ 42.
मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा। तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे ४३।
miśrakeśyāmapsarasi vṛkādīnvatsakastathā. takṣapuṣkaraśālādīndurvākṣyāṃ vṛka ādadhe 43.
सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी। आनकः कर्णिकायां वै ऋतधामाजयावपि ४४।
sumitrārjunapālādīnsamīkāttu sudāmanī. ānakaḥ karṇikāyāṃ vai ṛtadhāmājayāvapi 44.
पौरवी रोहिणी भद्रा मदिरा रोचना इला। देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः ४५।
pauravī rohiṇī bhadrā madirā rocanā ilā. devakīpramukhāścāsanpatnya ānakadundubheḥ 45.
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्। वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ४६।
balaṃ gadaṃ sāraṇaṃ ca durmadaṃ vipulaṃ dhruvam. vasudevastu rohiṇyāṃ kṛtādīnudapādayat 46.
सुभद्रो भद्र बाहुश्च दुर्मदो भद्र एव च। पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ४७।
subhadro bhadra bāhuśca durmado bhadra eva ca. pauravyāstanayā hyete bhūtādyā dvādaśābhavan 47.
नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः। कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ४८।
nandopanandakṛtaka śūrādyā madirātmajāḥ. kauśalyā keśinaṃ tvekamasūta kulanandanam 48.
रोचनायामतो जाता हस्तहेमाङ्गदादयः। इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् ४९।
rocanāyāmato jātā hastahemāṅgadādayaḥ. ilāyāmuruvalkādīnyadumukhyānajījanat 49.
विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः। शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः ५०।
vipṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ. śāntidevātmajā rājanpraśamaprasitādayaḥ 50.
राजन्यकल्पवर्षाद्या उपदेवासुता दश। वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः ५१।
rājanyakalpavarṣādyā upadevāsutā daśa. vasuhaṃsasuvaṃśādyāḥ śrīdevāyāstu ṣaṭsutāḥ 51.
देवरक्षितया लब्धा नव चात्र गदादयः। वसुदेवः सुतानष्टावादधे सहदेवया ५२।
devarakṣitayā labdhā nava cātra gadādayaḥ. vasudevaḥ sutānaṣṭāvādadhe sahadevayā 52.
प्रवरश्रतमुख्यांश्च साक्षाद्धर्मो वसूनिव। वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ५३।
pravaraśratamukhyāṃśca sākṣāddharmo vasūniva. vasudevastu devakyāmaṣṭa putrānajījanat 53.
कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः। ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ५४।
kīrtimantaṃ suṣeṇaṃ ca bhadrasenamudāradhīḥ. ṛjuṃ sammardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram 54.
अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल। सुभद्रा च महाभागा तव राजन्पितामही ५५।
aṣṭamastu tayorāsītsvayameva hariḥ kila. subhadrā ca mahābhāgā tava rājanpitāmahī 55.
यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः। तदा तु भगवानीश आत्मानं सृजते हरिः ५६।
yadā yadā hi dharmasya kṣayo vṛddhiśca pāpmanaḥ. tadā tu bhagavānīśa ātmānaṃ sṛjate hariḥ 56.
न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते। आत्ममायां विनेशस्य परस्य द्र ष्टुरात्मनः ५७।
na hyasya janmano hetuḥ karmaṇo vā mahīpate. ātmamāyāṃ vineśasya parasya dra ṣṭurātmanaḥ 57.
यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि। अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ५८।
yanmāyāceṣṭitaṃ puṃsaḥ sthityutpattyapyayāya hi. anugrahastannivṛtterātmalābhāya ceṣyate 58.
अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः। भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ५९।
akṣauhiṇīnāṃ patibhirasurairnṛpalāñchanaiḥ. bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ 59.
कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः। सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः ६०।
karmāṇyaparimeyāṇi manasāpi sureśvaraiḥ. sahasaṅkarṣaṇaścakre bhagavānmadhusūdanaḥ 60.
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्। अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ६१।
kalau janiṣyamāṇānāṃ duḥkhaśokatamonudam. anugrahāya bhaktānāṃ supuṇyaṃ vyatanodyaśaḥ 61.
यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्। श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ६२।
yasminsatkarṇapīyuṣe yaśastīrthavare sakṛt. śrotrāñjalirupaspṛśya dhunute karmavāsanām 62.
भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः। श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः ६३।
bhojavṛṣṇyandhakamadhu śūrasenadaśārhakaiḥ. ślāghanīyehitaḥ śaśvatkurusṛñjayapāṇḍubhiḥ 63.
स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया। नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ६४।
snigdhasmitekṣitodārairvākyairvikramalīlayā. nṛlokaṃ ramayāmāsa mūrtyā sarvāṅgaramyayā 64.
यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम्। नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ६५।
yasyānanaṃ makarakuṇḍalacārukarṇa bhrājatkapolasubhagaṃ savilāsahāsam. nityotsavaṃ na tatṛpurdṛśibhiḥ pibantyo nāryo narāśca muditāḥ kupitā nimeśca 65.
जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून्सुतशतानि कृतोरुदारः। उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन्जनेषु ६६।
jāto gataḥ pitṛgṛhādvrajamedhitārtho hatvā ripūnsutaśatāni kṛtorudāraḥ. utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānamātmanigamaṃ prathayanjaneṣu 66.
पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः। दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात्स्वधाम ६७।
pṛthvyāḥ sa vai gurubharaṃ kṣapayankurūṇāmantaḥsamutthakalinā yudhi bhūpacamvaḥ. dṛṣṭyā vidhūya vijaye jayamudvighoṣya procyoddhavāya ca paraṃ samagātsvadhāma 67.
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe vaiyāsikyāmaṣṭādaśasāhasryāṃ pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe śrīsūryasomavaṃśānukīrtane yaduvaṃśānukīrtanaṃ nāma caturviṃśo'dhyāyaḥ.
इति नवमः स्कन्धः समाप्तः।
iti navamaḥ skandhaḥ samāptaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In