Bhagavata Purana

Adhyaya - 24

History of the Race of Yadu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् १।
tasyāṃ vidarbho'janayatputrau nāmnā kuśakrathau | tṛtīyaṃ romapādaṃ ca vidarbhakulanandanam 1|

Adhyaya:    24

Shloka :    1

रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत । उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः २।
romapādasuto babhrurbabhroḥ kṛtirajāyata | uśikastatsutastasmāccediścaidyādayo nṛpāḥ 2|

Adhyaya:    24

Shloka :    2

क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः। ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ३।
krathasya kuntiḥ putro'bhūdvṛṣṇistasyātha nirvṛtiḥ| tato daśārho nāmnābhūttasya vyomaḥ sutastataḥ 3|

Adhyaya:    24

Shloka :    3

जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः। ततो नवरथः पुत्रो जातो दशरथस्ततः ४।
jīmūto vikṛtistasya yasya bhīmarathaḥ sutaḥ| tato navarathaḥ putro jāto daśarathastataḥ 4|

Adhyaya:    24

Shloka :    4

करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः। देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ५।
karambhiḥ śakuneḥ putro devarātastadātmajaḥ| devakṣatrastatastasya madhuḥ kuruvaśādanuḥ 5|

Adhyaya:    24

Shloka :    5

पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः। भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ६।
puruhotrastvanoḥ putrastasyāyuḥ sātvatastataḥ| bhajamāno bhajirdivyo vṛṣṇirdevāvṛdho'ndhakaḥ 6|

Adhyaya:    24

Shloka :    6

सात्वतस्य सुताः सप्त महाभोजश्च मारिष। भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ७।
sātvatasya sutāḥ sapta mahābhojaśca māriṣa| bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭireva ca 7|

Adhyaya:    24

Shloka :    7

एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः। शताजिच्च सहस्राजिदयुताजिदिति प्रभो ८।
ekasyāmātmajāḥ patnyāmanyasyāṃ ca trayaḥ sutāḥ| śatājicca sahasrājidayutājiditi prabho 8|

Adhyaya:    24

Shloka :    8

बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू। यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ९।
babhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū| yathaiva śṛṇumo dūrātsampaśyāmastathāntikāt 9|

Adhyaya:    24

Shloka :    9

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः। पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च १०।
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ| puruṣāḥ pañcaṣaṣṭiśca ṣaṭsahasrāṇi cāṣṭa ca 10|

Adhyaya:    24

Shloka :    10

येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि। महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ११।
ye'mṛtatvamanuprāptā babhrordevāvṛdhādapi| mahābhojo'tidharmātmā bhojā āsaṃstadanvaye 11|

Adhyaya:    24

Shloka :    11

वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप। शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः १२।
vṛṣṇeḥ sumitraḥ putro'bhūdyudhājicca parantapa| śinistasyānamitraśca nighno'bhūdanamitrataḥ 12|

Adhyaya:    24

Shloka :    12

सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ। अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः १३।
satrājitaḥ prasenaśca nighnasyāthāsatuḥ sutau| anamitrasuto yo'nyaḥ śinistasya ca satyakaḥ 13|

Adhyaya:    24

Shloka :    13

युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः। युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः १४।
yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ| yugandharo'namitrasya vṛṣṇiḥ putro'parastataḥ 14|

Adhyaya:    24

Shloka :    14

श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः। अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः १५।
śvaphalkaścitrarathaśca gāndinyāṃ ca śvaphalkataḥ| akrūrapramukhā āsanputrā dvādaśa viśrutāḥ 15|

Adhyaya:    24

Shloka :    15

आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः। धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः १६।
āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ| dharmavṛddhaḥ sukarmā ca kṣetropekṣo'rimardanaḥ 16|

Adhyaya:    24

Shloka :    16

शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश। तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि १७।
śatrughno gandhamādaśca pratibāhuśca dvādaśa| teṣāṃ svasā sucārākhyā dvāvakrūrasutāvapi 17|

Adhyaya:    24

Shloka :    17

देववानुपदेवश्च तथा चित्ररथात्मजाः। पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः १८।
devavānupadevaśca tathā citrarathātmajāḥ| pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ 18|

Adhyaya:    24

Shloka :    18

कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः। कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः १९।
kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ| kukurasya suto vahnirvilomā tanayastataḥ 19|

Adhyaya:    24

Shloka :    19

कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः। अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः २० (अरिद्योतः पाठभेदः)।
kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ| andhakāddundubhistasmādavidyotaḥ punarvasuḥ 20 (aridyotaḥ pāṭhabhedaḥ)|

Adhyaya:    24

Shloka :    20

तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ। देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः २१।
tasyāhukaścāhukī ca kanyā caivāhukātmajau| devakaścograsenaśca catvāro devakātmajāḥ 21|

Adhyaya:    24

Shloka :    21

देववानुपदेवश्च सुदेवो देववर्धनः। तेषां स्वसारः सप्तासन्धृतदेवादयो नृप २२।
devavānupadevaśca sudevo devavardhanaḥ| teṣāṃ svasāraḥ saptāsandhṛtadevādayo nṛpa 22|

Adhyaya:    24

Shloka :    22

शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता। सहदेवा देवकी च वसुदेव उवाह ताः २३।
śāntidevopadevā ca śrīdevā devarakṣitā| sahadevā devakī ca vasudeva uvāha tāḥ 23|

Adhyaya:    24

Shloka :    23

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा। राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः २४।
kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā| rāṣṭrapālo'tha dhṛṣṭiśca tuṣṭimānaugrasenayaḥ 24|

Adhyaya:    24

Shloka :    24

कंसा कंसवती कङ्का शूरभू राष्टपालिका। उग्रसेनदुहितरो वसुदेवानुजस्त्रियः २५।
kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭapālikā| ugrasenaduhitaro vasudevānujastriyaḥ 25|

Adhyaya:    24

Shloka :    25

शूरो विदूरथादासीद्भजमानस्तु तत्सुतः। शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः २६।
śūro vidūrathādāsīdbhajamānastu tatsutaḥ| śinistasmātsvayaṃ bhojo hṛdikastatsuto mataḥ 26|

Adhyaya:    24

Shloka :    26

देवमीढः शतधनुः कृतवर्मेति तत्सुताः। देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् २७।
devamīḍhaḥ śatadhanuḥ kṛtavarmeti tatsutāḥ| devamīḍhasya śūrasya māriṣā nāma patnyabhūt 27|

Adhyaya:    24

Shloka :    27

तस्यां स जनयामास दश पुत्रानकल्मषान्। वसुदेवं देवभागं देवश्रवसमानकम् २८।
tasyāṃ sa janayāmāsa daśa putrānakalmaṣān| vasudevaṃ devabhāgaṃ devaśravasamānakam 28|

Adhyaya:    24

Shloka :    28

सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्। देवदुन्दुभयो नेदुरानका यस्य जन्मनि २९।
sṛñjayaṃ śyāmakaṃ kaṅkaṃ śamīkaṃ vatsakaṃ vṛkam| devadundubhayo nedurānakā yasya janmani 29|

Adhyaya:    24

Shloka :    29

वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम्। पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ३०।
vasudevaṃ hareḥ sthānaṃ vadantyānakadundubhim| pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ 30|

Adhyaya:    24

Shloka :    30

राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः। कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ३१।
rājādhidevī caiteṣāṃ bhaginyaḥ pañca kanyakāḥ| kunteḥ sakhyuḥ pitā śūro hyaputrasya pṛthāmadāt 31|

Adhyaya:    24

Shloka :    31

साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात्। तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ३२।
sāpa durvāsaso vidyāṃ devahūtīṃ pratoṣitāt| tasyā vīryaparīkṣārthamājuhāva raviṃ śuciḥ 32|

Adhyaya:    24

Shloka :    32

तदैवोपागतं देवं वीक्ष्य विस्मितमानसा। प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ३३।
tadaivopāgataṃ devaṃ vīkṣya vismitamānasā| pratyayārthaṃ prayuktā me yāhi deva kṣamasva me 33|

Adhyaya:    24

Shloka :    33

अमोघं देवसन्दर्शमादधे त्वयि चात्मजम्। योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ३४।
amoghaṃ devasandarśamādadhe tvayi cātmajam| yoniryathā na duṣyeta kartāhaṃ te sumadhyame 34|

Adhyaya:    24

Shloka :    34

इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः। सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ३५।
iti tasyāṃ sa ādhāya garbhaṃ sūryo divaṃ gataḥ| sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ 35|

Adhyaya:    24

Shloka :    35

तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती। प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ३६।
taṃ sātyajannadītoye kṛcchrāllokasya bibhyatī| prapitāmahastāmuvāha pāṇḍurvai satyavikramaḥ 36|

Adhyaya:    24

Shloka :    36

श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत्। यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ३७।
śrutadevāṃ tu kārūṣo vṛddhaśarmā samagrahīt| yasyāmabhūddantavakra ṛṣiśapto diteḥ sutaḥ 37|

Adhyaya:    24

Shloka :    37

कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत। सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः ३८।
kaikeyo dhṛṣṭaketuśca śrutakīrtimavindata| santardanādayastasyāṃ pañcāsankaikayāḥ sutāḥ 38|

Adhyaya:    24

Shloka :    38

राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह। दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ३९।
rājādhidevyāmāvantyau jayaseno'janiṣṭa ha| damaghoṣaścedirājaḥ śrutaśravasamagrahīt 39|

Adhyaya:    24

Shloka :    39

शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः। देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ४०।
śiśupālaḥ sutastasyāḥ kathitastasya sambhavaḥ| devabhāgasya kaṃsāyāṃ citraketubṛhadbalau 40|

Adhyaya:    24

Shloka :    40

कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा। बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ४१।
kaṃsavatyāṃ devaśravasaḥ suvīra iṣumāṃstathā| bakaḥ kaṅkāttu kaṅkāyāṃ satyajitpurujittathā 41|

Adhyaya:    24

Shloka :    41

सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्। हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ४२।
sṛñjayo rāṣṭrapālyāṃ ca vṛṣadurmarṣaṇādikān| harikeśahiraṇyākṣau śūrabhūmyāṃ ca śyāmakaḥ 42|

Adhyaya:    24

Shloka :    42

मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा। तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे ४३।
miśrakeśyāmapsarasi vṛkādīnvatsakastathā| takṣapuṣkaraśālādīndurvākṣyāṃ vṛka ādadhe 43|

Adhyaya:    24

Shloka :    43

सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी। आनकः कर्णिकायां वै ऋतधामाजयावपि ४४।
sumitrārjunapālādīnsamīkāttu sudāmanī| ānakaḥ karṇikāyāṃ vai ṛtadhāmājayāvapi 44|

Adhyaya:    24

Shloka :    44

पौरवी रोहिणी भद्रा मदिरा रोचना इला। देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः ४५।
pauravī rohiṇī bhadrā madirā rocanā ilā| devakīpramukhāścāsanpatnya ānakadundubheḥ 45|

Adhyaya:    24

Shloka :    45

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्। वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ४६।
balaṃ gadaṃ sāraṇaṃ ca durmadaṃ vipulaṃ dhruvam| vasudevastu rohiṇyāṃ kṛtādīnudapādayat 46|

Adhyaya:    24

Shloka :    46

सुभद्रो भद्र बाहुश्च दुर्मदो भद्र एव च। पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ४७।
subhadro bhadra bāhuśca durmado bhadra eva ca| pauravyāstanayā hyete bhūtādyā dvādaśābhavan 47|

Adhyaya:    24

Shloka :    47

नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः। कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ४८।
nandopanandakṛtaka śūrādyā madirātmajāḥ| kauśalyā keśinaṃ tvekamasūta kulanandanam 48|

Adhyaya:    24

Shloka :    48

रोचनायामतो जाता हस्तहेमाङ्गदादयः। इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् ४९।
rocanāyāmato jātā hastahemāṅgadādayaḥ| ilāyāmuruvalkādīnyadumukhyānajījanat 49|

Adhyaya:    24

Shloka :    49

विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः। शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः ५०।
vipṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ| śāntidevātmajā rājanpraśamaprasitādayaḥ 50|

Adhyaya:    24

Shloka :    50

राजन्यकल्पवर्षाद्या उपदेवासुता दश। वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः ५१।
rājanyakalpavarṣādyā upadevāsutā daśa| vasuhaṃsasuvaṃśādyāḥ śrīdevāyāstu ṣaṭsutāḥ 51|

Adhyaya:    24

Shloka :    51

देवरक्षितया लब्धा नव चात्र गदादयः। वसुदेवः सुतानष्टावादधे सहदेवया ५२।
devarakṣitayā labdhā nava cātra gadādayaḥ| vasudevaḥ sutānaṣṭāvādadhe sahadevayā 52|

Adhyaya:    24

Shloka :    52

प्रवरश्रतमुख्यांश्च साक्षाद्धर्मो वसूनिव। वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ५३।
pravaraśratamukhyāṃśca sākṣāddharmo vasūniva| vasudevastu devakyāmaṣṭa putrānajījanat 53|

Adhyaya:    24

Shloka :    53

कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः। ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ५४।
kīrtimantaṃ suṣeṇaṃ ca bhadrasenamudāradhīḥ| ṛjuṃ sammardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram 54|

Adhyaya:    24

Shloka :    54

अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल। सुभद्रा च महाभागा तव राजन्पितामही ५५।
aṣṭamastu tayorāsītsvayameva hariḥ kila| subhadrā ca mahābhāgā tava rājanpitāmahī 55|

Adhyaya:    24

Shloka :    55

यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः। तदा तु भगवानीश आत्मानं सृजते हरिः ५६।
yadā yadā hi dharmasya kṣayo vṛddhiśca pāpmanaḥ| tadā tu bhagavānīśa ātmānaṃ sṛjate hariḥ 56|

Adhyaya:    24

Shloka :    56

न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते। आत्ममायां विनेशस्य परस्य द्र ष्टुरात्मनः ५७।
na hyasya janmano hetuḥ karmaṇo vā mahīpate| ātmamāyāṃ vineśasya parasya dra ṣṭurātmanaḥ 57|

Adhyaya:    24

Shloka :    57

यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि। अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ५८।
yanmāyāceṣṭitaṃ puṃsaḥ sthityutpattyapyayāya hi| anugrahastannivṛtterātmalābhāya ceṣyate 58|

Adhyaya:    24

Shloka :    58

अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः। भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ५९।
akṣauhiṇīnāṃ patibhirasurairnṛpalāñchanaiḥ| bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ 59|

Adhyaya:    24

Shloka :    59

कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः। सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः ६०।
karmāṇyaparimeyāṇi manasāpi sureśvaraiḥ| sahasaṅkarṣaṇaścakre bhagavānmadhusūdanaḥ 60|

Adhyaya:    24

Shloka :    60

कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्। अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ६१।
kalau janiṣyamāṇānāṃ duḥkhaśokatamonudam| anugrahāya bhaktānāṃ supuṇyaṃ vyatanodyaśaḥ 61|

Adhyaya:    24

Shloka :    61

यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्। श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ६२।
yasminsatkarṇapīyuṣe yaśastīrthavare sakṛt| śrotrāñjalirupaspṛśya dhunute karmavāsanām 62|

Adhyaya:    24

Shloka :    62

भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः। श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः ६३।
bhojavṛṣṇyandhakamadhu śūrasenadaśārhakaiḥ| ślāghanīyehitaḥ śaśvatkurusṛñjayapāṇḍubhiḥ 63|

Adhyaya:    24

Shloka :    63

स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया। नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ६४।
snigdhasmitekṣitodārairvākyairvikramalīlayā| nṛlokaṃ ramayāmāsa mūrtyā sarvāṅgaramyayā 64|

Adhyaya:    24

Shloka :    64

यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम्। नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ६५।
yasyānanaṃ makarakuṇḍalacārukarṇa bhrājatkapolasubhagaṃ savilāsahāsam| nityotsavaṃ na tatṛpurdṛśibhiḥ pibantyo nāryo narāśca muditāḥ kupitā nimeśca 65|

Adhyaya:    24

Shloka :    65

जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून्सुतशतानि कृतोरुदारः। उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन्जनेषु ६६।
jāto gataḥ pitṛgṛhādvrajamedhitārtho hatvā ripūnsutaśatāni kṛtorudāraḥ| utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānamātmanigamaṃ prathayanjaneṣu 66|

Adhyaya:    24

Shloka :    66

पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः। दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात्स्वधाम ६७।
pṛthvyāḥ sa vai gurubharaṃ kṣapayankurūṇāmantaḥsamutthakalinā yudhi bhūpacamvaḥ| dṛṣṭyā vidhūya vijaye jayamudvighoṣya procyoddhavāya ca paraṃ samagātsvadhāma 67|

Adhyaya:    24

Shloka :    67

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe vaiyāsikyāmaṣṭādaśasāhasryāṃ pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe śrīsūryasomavaṃśānukīrtane yaduvaṃśānukīrtanaṃ nāma caturviṃśo'dhyāyaḥ|

Adhyaya:    24

Shloka :    68

इति नवमः स्कन्धः समाप्तः।
iti navamaḥ skandhaḥ samāptaḥ|

Adhyaya:    24

Shloka :    69

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In