Bhagavata Purana

Adhyaya - 3

The Story of Cyavana and Sukanya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
शर्यातिर्मानवो राजा ब्रह्मिष्ठः संबभूव ह । यो वा अंगिरसां सत्रे द्वितीयं अह ऊचिवान् ॥ १ ॥
śaryātirmānavo rājā brahmiṣṭhaḥ saṃbabhūva ha | yo vā aṃgirasāṃ satre dvitīyaṃ aha ūcivān || 1 ||
सुकन्या नाम तस्यासीत् कन्या कमललोचना । तया सार्धं वनगतो हि अगमत् व्यवनाश्रमम् ॥ २ ॥
sukanyā nāma tasyāsīt kanyā kamalalocanā | tayā sārdhaṃ vanagato hi agamat vyavanāśramam || 2 ||
सा सखीभिः परिवृता विचिन्वन्त्यंघ्रिपान् वने । वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥
sā sakhībhiḥ parivṛtā vicinvantyaṃghripān vane | valmīkarandhre dadṛśe khadyote iva jyotiṣī || 3 ||
ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै । अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः ॥ ४ ॥
te daivacoditā bālā jyotiṣī kaṇṭakena vai | avidhyan mugdhabhāvena susrāvāsṛk tato bahiḥ || 4 ||
शकृत् मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् । राजर्षिः तं उपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥
śakṛt mūtranirodho'bhūt sainikānāṃ ca tatkṣaṇāt | rājarṣiḥ taṃ upālakṣya puruṣān vismito'bravīt || 5 ||
अप्यभद्रं न युष्माभिः भार्गवस्य विचेष्टितम् । व्यक्तं केनापि नस्तस्य कृतं आश्रमदूषणम् ॥ ६ ॥
apyabhadraṃ na yuṣmābhiḥ bhārgavasya viceṣṭitam | vyaktaṃ kenāpi nastasya kṛtaṃ āśramadūṣaṇam || 6 ||
सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया । द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ ७ ॥
sukanyā prāha pitaraṃ bhītā kiñcit kṛtaṃ mayā | dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai || 7 ||
दुहितुस्तद् वचः श्रुत्वा शर्यातिर्जातसाध्वसः । मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ ८ ॥
duhitustad vacaḥ śrutvā śaryātirjātasādhvasaḥ | muniṃ prasādayāmāsa valmīkāntarhitaṃ śanaiḥ || 8 ||
तद् अभिप्रायमाज्ञाय प्रादाद् दुहितरं मुनेः । कृच्छ्रात् मुक्तः तमामंत्र्य पुरं प्रायात् समाहितः ॥ ९ ॥
tad abhiprāyamājñāya prādād duhitaraṃ muneḥ | kṛcchrāt muktaḥ tamāmaṃtrya puraṃ prāyāt samāhitaḥ || 9 ||
सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ १० ॥
sukanyā cyavanaṃ prāpya patiṃ paramakopanam | prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ || 10 ||
कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ । तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥
kasyacit tvatha kālasya nāsatyāvāśramāgatau | tau pūjayitvā provāca vayo me dattamīśvarau || 11 ||
ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥
grahaṃ grahīṣye somasya yajñe vāmapyasomapoḥ | kriyatāṃ me vayo rūpaṃ pramadānāṃ yadīpsitam || 12 ||
बाढं इति ऊचतुर्विप्रं अभिनन्द्य भिषक्तमौ । निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥
bāḍhaṃ iti ūcaturvipraṃ abhinandya bhiṣaktamau | nimajjatāṃ bhavān asmin hrade siddhavinirmite || 13 ||
इत्युक्त्वा जरया ग्रस्त देहो धमनिसन्ततः । ह्रदं प्रवेशितोऽश्विभ्यां वलीपलित विप्रियः ॥ १४ ॥
ityuktvā jarayā grasta deho dhamanisantataḥ | hradaṃ praveśito'śvibhyāṃ valīpalita vipriyaḥ || 14 ||
पुरुषास्त्रय उत्तस्थुः अपीव्या वनिताप्रियाः । पद्मस्रजः कुण्डलिनः तुल्यरूपाः सुवाससः ॥ १५ ॥
puruṣāstraya uttasthuḥ apīvyā vanitāpriyāḥ | padmasrajaḥ kuṇḍalinaḥ tulyarūpāḥ suvāsasaḥ || 15 ||
तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः । अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥
tān nirīkṣya varārohā sarūpān sūryavarcasaḥ | ajānatī patiṃ sādhvī aśvinau śaraṇaṃ yayau || 16 ||
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ । ऋषिमामन्त्र्य ययतुः विमानेन त्रिविष्टपम् ॥ १७ ॥
darśayitvā patiṃ tasyai pātivratyena toṣitau | ṛṣimāmantrya yayatuḥ vimānena triviṣṭapam || 17 ||
यक्ष्यमाणोऽथ शर्यातिः च्यवनस्याश्रमं गतः । ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥
yakṣyamāṇo'tha śaryātiḥ cyavanasyāśramaṃ gataḥ | dadarśa duhituḥ pārśve puruṣaṃ sūryavarcasam || 18 ||
राजा दुहितरं प्राह कृतपादाभिवन्दनाम् । आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ १९ ॥
rājā duhitaraṃ prāha kṛtapādābhivandanām | āśiṣaścāprayuñjāno nātiprītimanā iva || 19 ||
चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः । यत्त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥
cikīrṣitaṃ te kimidaṃ patistvayā pralambhito lokanamaskṛto muniḥ | yattvaṃ jarāgrastamasatyasammataṃ vihāya jāraṃ bhajase'mumadhvagam || 20 ||
कथं मतिस्तेऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्विदम् । बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः ॥ २१ ॥
kathaṃ matiste'vagatānyathā satāṃ kulaprasūte kuladūṣaṇaṃ tvidam | bibharṣi jāraṃ yadapatrapā kulaṃ pituśca bhartuśca nayasyadhastamaḥ || 21 ||
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैष भृगुनन्दनः ॥ २२ ॥
evaṃ bruvāṇaṃ pitaraṃ smayamānā śucismitā | uvāca tāta jāmātā tavaiṣa bhṛgunandanaḥ || 22 ||
शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् । विस्मितः परमप्रीतः तनयां परिषस्वजे ॥ २३ ॥
śaśaṃsa pitre tat sarvaṃ vayorūpābhilambhanam | vismitaḥ paramaprītaḥ tanayāṃ pariṣasvaje || 23 ||
सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥
somena yājayan vīraṃ grahaṃ somasya cāgrahīt | asomapoḥ api aśvinoḥ cyavanaḥ svena tejasā || 24 ||
हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः । सवज्रं स्तम्भयामास भुजं इन्द्रस्य भार्गवः ॥ २५ ॥
hantuṃ tamādade vajraṃ sadyo manyuramarṣitaḥ | savajraṃ stambhayāmāsa bhujaṃ indrasya bhārgavaḥ || 25 ||
अन्वजानन् ततः सर्वे ग्रहं सोमस्य चाश्विनोः । भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥
anvajānan tataḥ sarve grahaṃ somasya cāśvinoḥ | bhiṣajāviti yat pūrvaṃ somāhutyā bahiṣkṛtau || 26 ||
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः । शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥
uttānabarhirānarto bhūriṣeṇa iti trayaḥ | śaryāterabhavan putrā ānartād revato'bhavat || 27 ||
सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितोऽभुङ्‌क्त विषयान् आनर्तादीन् अरिन्दम ॥ २८ ॥
so'ntaḥsamudre nagarīṃ vinirmāya kuśasthalīm | āsthito'bhuṅ‌kta viṣayān ānartādīn arindama || 28 ||
तस्य पुत्रशतं जज्ञे ककुद्मि ज्येष्ठमुत्तमम् । ककुद्मी रेवतीं कन्यां स्वां आदाय विभुं गतः ॥ २९ ॥
tasya putraśataṃ jajñe kakudmi jyeṣṭhamuttamam | kakudmī revatīṃ kanyāṃ svāṃ ādāya vibhuṃ gataḥ || 29 ||
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं अपावृतम् । आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम् ॥ ३० ॥
putryā varaṃ paripraṣṭuṃ brahmalokaṃ apāvṛtam | āvartamāne gāndharve sthito'labdhakṣaṇaḥ kṣaṇam || 30 ||
तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् । तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ ३१ ॥
tadanta ādyamānamya svābhiprāyaṃ nyavedayat | tat śrutvā bhagavān brahmā prahasya tamuvāca ha || 31 ||
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः । तत्पुत्रपौत्र नप्तॄणां गोत्राणि च न श्रृण्महे ॥ ३२ ॥
aho rājan niruddhāste kālena hṛdi ye kṛtāḥ | tatputrapautra naptṝṇāṃ gotrāṇi ca na śrṛṇmahe || 32 ||
कालोऽभियातस्त्रिणव चतुर्युगविकल्पितः । तद्‍गच्छ देवदेवांशो बलदेवो महाबलः ॥ ३३ ॥
kālo'bhiyātastriṇava caturyugavikalpitaḥ | tad‍gaccha devadevāṃśo baladevo mahābalaḥ || 33 ||
कन्यारत्‍नमिदं राजन् नररत्‍नाय देहि भोः । भुवो भारावताराय भगवान् भूतभावनः ॥ ३४ ॥
kanyārat‍namidaṃ rājan nararat‍nāya dehi bhoḥ | bhuvo bhārāvatārāya bhagavān bhūtabhāvanaḥ || 34 ||
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः । इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः । त्यक्तं पुण्यजनत्रासाद्‍भ्रातृभिर्दिक्ष्ववस्थितैः ॥ ३५ ॥
avatīrṇo nijāṃśena puṇyaśravaṇakīrtanaḥ | ityādiṣṭo'bhivandyājaṃ nṛpaḥ svapuramāgataḥ | tyaktaṃ puṇyajanatrāsād‍bhrātṛbhirdikṣvavasthitaiḥ || 35 ||
सुतां दत्त्वानवद्याङ्‌गीं बलाय बलशालिने । बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ ३६ ॥
sutāṃ dattvānavadyāṅ‌gīṃ balāya balaśāline | badaryākhyaṃ gato rājā taptuṃ nārāyaṇāśramam || 36 ||
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe tṛtīyo'dhyāyaḥ || 3 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In