Bhagavata Purana

Adhyaya - 4

The account of Nabhaga and Ambarisa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नभगवंशवर्णनं नाभागचरितम्, अंबरीषोपाख्यानं दुर्वासः पलायनं च -
nabhagavaṃśavarṇanaṃ nābhāgacaritam, aṃbarīṣopākhyānaṃ durvāsaḥ palāyanaṃ ca -

Adhyaya:    4

Shloka :    1

नाभागो नभगापत्यं यं ततं भ्रातरः कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥
nābhāgo nabhagāpatyaṃ yaṃ tataṃ bhrātaraḥ kavim | yaviṣṭhaṃ vyabhajan dāyaṃ brahmacāriṇamāgatam || 1 ||

Adhyaya:    4

Shloka :    2

भ्रातरोऽभाङ्‌क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्‌क्षुः मा पुत्रक तदादृथाः ॥ २ ॥
bhrātaro'bhāṅ‌kta kiṃ mahyaṃ bhajāma pitaraṃ tava | tvāṃ mamāryāstatābhāṅ‌kṣuḥ mā putraka tadādṛthāḥ || 2 ||

Adhyaya:    4

Shloka :    3

इमे अंगिरसः सत्रं आसतेऽद्य सुमेधसः । षष्ठं षष्ठं उपेत्याहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥
ime aṃgirasaḥ satraṃ āsate'dya sumedhasaḥ | ṣaṣṭhaṃ ṣaṣṭhaṃ upetyāhaḥ kave muhyanti karmaṇi || 3 ||

Adhyaya:    4

Shloka :    4

तांन् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ ४ ॥
tāṃn tvaṃ śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ | te svaryanto dhanaṃ satra pariśeṣitamātmanaḥ || 4 ||

Adhyaya:    4

Shloka :    5

दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥
dāsyanti te'tha tān gaccha tathā sa kṛtavān yathā | tasmai dattvā yayuḥ svargaṃ te satrapariśeṣaṇam || 5 ||

Adhyaya:    4

Shloka :    6

तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः । उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥
taṃ kaścit svīkariṣyantaṃ puruṣaḥ kṛṣṇadarśanaḥ | uvācottarato'bhyetya mamedaṃ vāstukaṃ vasu || 6 ||

Adhyaya:    4

Shloka :    7

ममेदं ऋषिभिः दत्तं इति तर्हि स्म मानवः । स्यान्नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ ७ ॥
mamedaṃ ṛṣibhiḥ dattaṃ iti tarhi sma mānavaḥ | syānnau te pitari praśnaḥ pṛṣṭavān pitaraṃ yathā || 7 ||

Adhyaya:    4

Shloka :    8

यज्ञवास्तुगतं सर्वं उच्छिष्टं ऋषयः क्वचित् । चक्रुर्विभागं रुद्राय स देवः सर्वमर्हति ॥ ८ ॥
yajñavāstugataṃ sarvaṃ ucchiṣṭaṃ ṛṣayaḥ kvacit | cakrurvibhāgaṃ rudrāya sa devaḥ sarvamarhati || 8 ||

Adhyaya:    4

Shloka :    9

नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये ॥ ९ ॥
nābhāgastaṃ praṇamyāha taveśa kila vāstukam | ityāha me pitā brahman śirasā tvāṃ prasādaye || 9 ||

Adhyaya:    4

Shloka :    10

यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे । ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम् ॥ १० ॥
yat te pitāvadad dharmaṃ tvaṃ ca satyaṃ prabhāṣase | dadāmi te mantradṛśe jñānaṃ brahma sanātanam || 10 ||

Adhyaya:    4

Shloka :    11

गृहाण द्रविणं दत्तं मत्सत्रे परिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः ॥ ११ ॥
gṛhāṇa draviṇaṃ dattaṃ matsatre pariśeṣitam | ityuktvāntarhito rudro bhagavān satyavatsalaḥ || 11 ||

Adhyaya:    4

Shloka :    12

य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः । कविर्भवति मंत्रज्ञो गतिं चैव तथाऽऽत्मनः ॥ १२ ॥
ya etat saṃsmaret prātaḥ sāyaṃ ca susamāhitaḥ | kavirbhavati maṃtrajño gatiṃ caiva tathā''tmanaḥ || 12 ||

Adhyaya:    4

Shloka :    13

नाभागाद् अंबरीषोऽभूत् महाभागवतः कृती । नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित् ॥ १३ ॥
nābhāgād aṃbarīṣo'bhūt mahābhāgavataḥ kṛtī | nāspṛśad brahmaśāpo'pi yaṃ na pratihataḥ kvacit || 13 ||

Adhyaya:    4

Shloka :    14

श्रीराजोवाच ।
भगवन् श्रोतुमिच्छामि राजर्षेः तस्य धीमतः । न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ १४ ॥
bhagavan śrotumicchāmi rājarṣeḥ tasya dhīmataḥ | na prābhūd yatra nirmukto brahmadaṇḍo duratyayaḥ || 14 ||

Adhyaya:    4

Shloka :    15

श्रीशुक उवाच ।
अंबरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥*
aṃbarīṣo mahābhāgaḥ saptadvīpavatīṃ mahīm | avyayāṃ ca śriyaṃ labdhvā vibhavaṃ cātulaṃ bhuvi || 15 ||*

Adhyaya:    4

Shloka :    16

मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥
mene'tidurlabhaṃ puṃsāṃ sarvaṃ tat svapnasaṃstutam | vidvān vibhavanirvāṇaṃ tamo viśati yat pumān || 16 ||

Adhyaya:    4

Shloka :    17

वासुदेवे भगवति तद्‍भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ॥ १७ ॥
vāsudeve bhagavati tad‍bhakteṣu ca sādhuṣu | prāpto bhāvaṃ paraṃ viśvaṃ yenedaṃ loṣṭavat smṛtam || 17 ||

Adhyaya:    4

Shloka :    18

स वै मनः कृष्णपदारविन्दयोः वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥
sa vai manaḥ kṛṣṇapadāravindayoḥ vacāṃsi vaikuṇṭhaguṇānuvarṇane | karau harermandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye || 18 ||

Adhyaya:    4

Shloka :    19

मुकुन्दलिंगालयदर्शने दृशौ तद्‍भृत्यगात्रस्पर्शेङ्‌गसंगमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत् तुलस्या रसनां तदर्पिते ॥ १९ ॥
mukundaliṃgālayadarśane dṛśau tad‍bhṛtyagātrasparśeṅ‌gasaṃgamam | ghrāṇaṃ ca tatpādasarojasaurabhe śrīmat tulasyā rasanāṃ tadarpite || 19 ||

Adhyaya:    4

Shloka :    20

पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेश पदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोक जनाश्रया रतिः ॥ २० ॥
pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśa padābhivandane | kāmaṃ ca dāsye na tu kāmakāmyayā yathottamaśloka janāśrayā ratiḥ || 20 ||

Adhyaya:    4

Shloka :    21

एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ २१ ॥
evaṃ sadā karmakalāpamātmanaḥ pare'dhiyajñe bhagavatyadhokṣaje | sarvātmabhāvaṃ vidadhanmahīmimāṃ tanniṣṭhaviprābhihitaḥ śaśāsa ha || 21 ||

Adhyaya:    4

Shloka :    22

ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचितांगदक्षिणैः । ततैर्वसिष्ठासितगौतमादिभिः धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥
īje'śvamedhairadhiyajñamīśvaraṃ mahāvibhūtyopacitāṃgadakṣiṇaiḥ | tatairvasiṣṭhāsitagautamādibhiḥ dhanvanyabhisrotamasau sarasvatīm || 22 ||

Adhyaya:    4

Shloka :    23

यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः । तुल्यरूपाः चानिमिषा व्यदृश्यन्त सुवाससः ॥ २३ ॥
yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ | tulyarūpāḥ cānimiṣā vyadṛśyanta suvāsasaḥ || 23 ||

Adhyaya:    4

Shloka :    24

स्वर्गो न प्रार्थितो यस्य मनुजैः अमरप्रियः । श्रृण्वद्भिः उपगायद्‌भिः उत्तमश्लोकचेष्टितम् ॥ २४ ॥
svargo na prārthito yasya manujaiḥ amarapriyaḥ | śrṛṇvadbhiḥ upagāyad‌bhiḥ uttamaślokaceṣṭitam || 24 ||

Adhyaya:    4

Shloka :    25

समर्द्धयन्ति तान् कामाः स्वाराज्यपरिभाविताः । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ २५ ॥
samarddhayanti tān kāmāḥ svārājyaparibhāvitāḥ | durlabhā nāpi siddhānāṃ mukundaṃ hṛdi paśyataḥ || 25 ||

Adhyaya:    4

Shloka :    26

स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः । स्वधर्मेण हरिं प्रीणन् संगान् सर्वान् शनैर्जहौ ॥ २६ ॥
sa itthaṃ bhaktiyogena tapoyuktena pārthivaḥ | svadharmeṇa hariṃ prīṇan saṃgān sarvān śanairjahau || 26 ||

Adhyaya:    4

Shloka :    27

गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दन वाजिवस्तुषु । अक्षय्यरत्‍नाभरणाम्बरादिषु अनन्तकोशेषु अकरोत् असन् मतिम् ॥ २७ ॥
gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandana vājivastuṣu | akṣayyarat‍nābharaṇāmbarādiṣu anantakośeṣu akarot asan matim || 27 ||

Adhyaya:    4

Shloka :    28

तस्मा अदाद् हरिश्चक्रं प्रत्यनीक-भयावहम् । एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम् ॥ २८ ॥
tasmā adād hariścakraṃ pratyanīka-bhayāvaham | ekāntabhaktibhāvena prīto bhṛtyābhirakṣaṇam || 28 ||

Adhyaya:    4

Shloka :    29

आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया । युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥
ārirādhayiṣuḥ kṛṣṇaṃ mahiṣyā tulyaśīlayā | yuktaḥ sāṃvatsaraṃ vīro dadhāra dvādaśīvratam || 29 ||

Adhyaya:    4

Shloka :    30

व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥
vratānte kārtike māsi trirātraṃ samupoṣitaḥ | snātaḥ kadācit kālindyāṃ hariṃ madhuvane'rcayat || 30 ||

Adhyaya:    4

Shloka :    31

महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैः गन्धमाल्यार्हणादिभिः ॥ ३१ ॥
mahābhiṣekavidhinā sarvopaskarasampadā | abhiṣicyāmbarākalpaiḥ gandhamālyārhaṇādibhiḥ || 31 ||

Adhyaya:    4

Shloka :    32

तद्‍गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः ॥ ३२ ॥
tad‍gatāntarabhāvena pūjayāmāsa keśavam | brāhmaṇāṃśca mahābhāgān siddhārthānapi bhaktitaḥ || 32 ||

Adhyaya:    4

Shloka :    33

गवां रुक्मविषाणीनां रूप्याङ्‌घ्रीणां सुवाससाम् । पयःशीलवयोरूप वत्सोपस्करसंपदाम् ॥ ३३ ॥
gavāṃ rukmaviṣāṇīnāṃ rūpyāṅ‌ghrīṇāṃ suvāsasām | payaḥśīlavayorūpa vatsopaskarasaṃpadām || 33 ||

Adhyaya:    4

Shloka :    34

प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् । भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥
prāhiṇot sādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ | bhojayitvā dvijānagre svādvannaṃ guṇavattamam || 34 ||

Adhyaya:    4

Shloka :    35

लब्धकामैः अनुज्ञातः पारणायोपचक्रमे । तस्य तर्ह्यतिथिः साक्षात् दुर्वासा भगवानभूत् ॥ ३५ ॥
labdhakāmaiḥ anujñātaḥ pāraṇāyopacakrame | tasya tarhyatithiḥ sākṣāt durvāsā bhagavānabhūt || 35 ||

Adhyaya:    4

Shloka :    36

तं आनर्चातिथिं भूपः प्रत्युत्थान् आसनार्हणैः । ययाचेऽभ्यवहाराय पादमूलमुपागतः ॥ ३६ ॥
taṃ ānarcātithiṃ bhūpaḥ pratyutthān āsanārhaṇaiḥ | yayāce'bhyavahārāya pādamūlamupāgataḥ || 36 ||

Adhyaya:    4

Shloka :    37

प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः । निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥
pratinandya sa tāṃ yācñāṃ kartumāvaśyakaṃ gataḥ | nimamajja bṛhad dhyāyan kālindīsalile śubhe || 37 ||

Adhyaya:    4

Shloka :    38

मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैः तद् धर्मसंकटे ॥ ३८ ॥
muhūrtārdhāvaśiṣṭāyāṃ dvādaśyāṃ pāraṇaṃ prati | cintayāmāsa dharmajño dvijaiḥ tad dharmasaṃkaṭe || 38 ||

Adhyaya:    4

Shloka :    39

ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत्कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत् ॥ ३९ ॥
brāhmaṇātikrame doṣo dvādaśyāṃ yadapāraṇe | yatkṛtvā sādhu me bhūyād adharmo vā na māṃ spṛśet || 39 ||

Adhyaya:    4

Shloka :    40

अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा हि अशितं नाशितं च तत् ॥ ४० ॥
ambhasā kevalenātha kariṣye vratapāraṇam | āhurabbhakṣaṇaṃ viprā hi aśitaṃ nāśitaṃ ca tat || 40 ||

Adhyaya:    4

Shloka :    41

इत्यपः प्राश्य राजर्षिः चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विज आगमनमेव सः ॥ ४१ ॥
ityapaḥ prāśya rājarṣiḥ cintayan manasācyutam | pratyacaṣṭa kuruśreṣṭha dvija āgamanameva saḥ || 41 ||

Adhyaya:    4

Shloka :    42

दुर्वासा यमुनाकूलात् कृत आवश्यक आगतः । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥
durvāsā yamunākūlāt kṛta āvaśyaka āgataḥ | rājñābhinanditastasya bubudhe ceṣṭitaṃ dhiyā || 42 ||

Adhyaya:    4

Shloka :    43

मन्युना प्रचलद्‍गात्रो भ्रुकुटीकुटिलाननः । बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥
manyunā pracalad‍gātro bhrukuṭīkuṭilānanaḥ | bubhukṣitaśca sutarāṃ kṛtāñjalimabhāṣata || 43 ||

Adhyaya:    4

Shloka :    44

अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोः अभक्तस्य ईशमानिनः ॥ ४४ ॥
aho asya nṛśaṃsasya śriyonmattasya paśyata | dharmavyatikramaṃ viṣṇoḥ abhaktasya īśamāninaḥ || 44 ||

Adhyaya:    4

Shloka :    45

यो मां अतिथिं आयातं आतिथ्येन निमंत्र्य च । अदत्त्वा भुक्तवान् तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥
yo māṃ atithiṃ āyātaṃ ātithyena nimaṃtrya ca | adattvā bhuktavān tasya sadyaste darśaye phalam || 45 ||

Adhyaya:    4

Shloka :    46

एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥
evaṃ bruvāṇa utkṛtya jaṭāṃ roṣapradīpitaḥ | tayā sa nirmame tasmai kṛtyāṃ kālānalopamām || 46 ||

Adhyaya:    4

Shloka :    47

तां आपतन्तीं ज्वलतीं असिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः ॥ ४७ ॥
tāṃ āpatantīṃ jvalatīṃ asihastāṃ padā bhuvam | vepayantīṃ samudvīkṣya na cacāla padānnṛpaḥ || 47 ||

Adhyaya:    4

Shloka :    48

प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ ४८ ॥
prāg diṣṭaṃ bhṛtyarakṣāyāṃ puruṣeṇa mahātmanā | dadāha kṛtyāṃ tāṃ cakraṃ kruddhāhimiva pāvakaḥ || 48 ||

Adhyaya:    4

Shloka :    49

तद् अभिद्रवद् उद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥
tad abhidravad udvīkṣya svaprayāsaṃ ca niṣphalam | durvāsā dudruve bhīto dikṣu prāṇaparīpsayā || 49 ||

Adhyaya:    4

Shloka :    50

तमन्वधावद्‍भगवद्रथांगं दावाग्निः उद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ ५० ॥
tamanvadhāvad‍bhagavadrathāṃgaṃ dāvāgniḥ uddhūtaśikho yathāhim | tathānuṣaktaṃ munirīkṣamāṇo guhāṃ vivikṣuḥ prasasāra meroḥ || 50 ||

Adhyaya:    4

Shloka :    51

दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालान् त्रिदिवं गतः सः । यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥
diśo nabhaḥ kṣmāṃ vivarān samudrān lokān sapālān tridivaṃ gataḥ saḥ | yato yato dhāvati tatra tatra sudarśanaṃ duṣprasahaṃ dadarśa || 51 ||

Adhyaya:    4

Shloka :    52

अलब्धनाथः स सदा कुतश्चित् संत्रस्तचित्तोऽरणमेषमाणः । देवं विरिञ्चं समगाद्विधातः त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥
alabdhanāthaḥ sa sadā kutaścit saṃtrastacitto'raṇameṣamāṇaḥ | devaṃ viriñcaṃ samagādvidhātaḥ trāhyātmayone'jitatejaso mām || 52 ||

Adhyaya:    4

Shloka :    53

श्रीब्रह्मोवाच ।
स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभंगमात्रेण हि संदिधक्षोः कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥
sthānaṃ madīyaṃ sahaviśvametat krīḍāvasāne dviparārdhasaṃjñe | bhrūbhaṃgamātreṇa hi saṃdidhakṣoḥ kālātmano yasya tirobhaviṣyati || 53 ||

Adhyaya:    4

Shloka :    54

अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेश सुरेशमुख्याः । सर्वे वयं यत् नियमं प्रपन्ना मूर्ध्न्यर्पितं लोकहितं वहामः ॥ ५४ ॥
ahaṃ bhavo dakṣabhṛgupradhānāḥ prajeśabhūteśa sureśamukhyāḥ | sarve vayaṃ yat niyamaṃ prapannā mūrdhnyarpitaṃ lokahitaṃ vahāmaḥ || 54 ||

Adhyaya:    4

Shloka :    55

प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः । दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ ५५ ॥
pratyākhyāto viriñcena viṣṇucakropatāpitaḥ | durvāsāḥ śaraṇaṃ yātaḥ śarvaṃ kailāsavāsinam || 55 ||

Adhyaya:    4

Shloka :    56

श्रीरुद्र उवाच ।
वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्यजजीवकोशाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ ५६ ॥
vayaṃ na tāta prabhavāma bhūmni yasmin pare'nye'pyajajīvakośāḥ | bhavanti kāle na bhavanti hīdṛśāḥ sahasraśo yatra vayaṃ bhramāmaḥ || 56 ||

Adhyaya:    4

Shloka :    57

अहं सनत्कुमारश्च नारदो भगवानजः । कपिलो अपान्तरतमो देवलो धर्म आसुरिः ॥ ५७ ॥
ahaṃ sanatkumāraśca nārado bhagavānajaḥ | kapilo apāntaratamo devalo dharma āsuriḥ || 57 ||

Adhyaya:    4

Shloka :    58

मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः । विदाम न वयं सर्वे यन्मायां माययाऽऽवृताः ॥ ५८ ॥
marīcipramukhāścānye siddheśāḥ pāradarśanāḥ | vidāma na vayaṃ sarve yanmāyāṃ māyayā''vṛtāḥ || 58 ||

Adhyaya:    4

Shloka :    59

तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥
tasya viśveśvarasyedaṃ śastraṃ durviṣahaṃ hi naḥ | tamevaṃ śaraṇaṃ yāhi hariste śaṃ vidhāsyati || 59 ||

Adhyaya:    4

Shloka :    60

ततो निराशो दुर्वासाः पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥
tato nirāśo durvāsāḥ padaṃ bhagavato yayau | vaikuṇṭhākhyaṃ yadadhyāste śrīnivāsaḥ śriyā saha || 60 ||

Adhyaya:    4

Shloka :    61

सन्दह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः । आहाच्युतानन्त सदीप्सित प्रभो कृतागसं माव हि विश्वभावन ॥ ६१ ॥
sandahyamāno'jitaśastravahninā tatpādamūle patitaḥ savepathuḥ | āhācyutānanta sadīpsita prabho kṛtāgasaṃ māva hi viśvabhāvana || 61 ||

Adhyaya:    4

Shloka :    62

अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधातः मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥
ajānatā te paramānubhāvaṃ kṛtaṃ mayāghaṃ bhavataḥ priyāṇām | vidhehi tasyāpacitiṃ vidhātaḥ mucyeta yannāmnyudite nārako'pi || 62 ||

Adhyaya:    4

Shloka :    63

अहं भक्तपराधीनो हि अस्वतंत्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ ६३ ॥
ahaṃ bhaktaparādhīno hi asvataṃtra iva dvija | sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ || 63 ||

Adhyaya:    4

Shloka :    64

नाहं आत्मानमाशासे मद्‍भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिः अहं परा ॥ ६४ ॥
nāhaṃ ātmānamāśāse mad‍bhaktaiḥ sādhubhirvinā | śriyaṃ cātyantikīṃ brahman yeṣāṃ gatiḥ ahaṃ parā || 64 ||

Adhyaya:    4

Shloka :    65

श्रीभगवानुवाच ।
ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तान् त्यक्तुमुत्सहे ॥ ६५ ॥
ye dārāgāraputrāptān prāṇān vittamimaṃ param | hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tān tyaktumutsahe || 65 ||

Adhyaya:    4

Shloka :    66

मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ ६६ ॥
mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ | vaśīkurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā || 66 ||

Adhyaya:    4

Shloka :    67

मत्सेवया प्रतीतं च सालोक्यादि चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविद्रुतम् ॥ ६७ ॥
matsevayā pratītaṃ ca sālokyādi catuṣṭayam | necchanti sevayā pūrṇāḥ kuto'nyat kālavidrutam || 67 ||

Adhyaya:    4

Shloka :    68

साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥
sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tvaham | madanyat te na jānanti nāhaṃ tebhyo manāgapi || 68 ||

Adhyaya:    4

Shloka :    69

उपायं कथयिष्यामि तव विप्र श्रृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ॥ ६९ ॥
upāyaṃ kathayiṣyāmi tava vipra śrṛṇuṣva tat | ayaṃ hyātmābhicāraste yatastaṃ yāhi mā ciram | sādhuṣu prahitaṃ tejaḥ prahartuḥ kurute'śivam || 69 ||

Adhyaya:    4

Shloka :    70

तपो विद्या च विप्राणां निःश्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥
tapo vidyā ca viprāṇāṃ niḥśreyasakare ubhe | te eva durvinītasya kalpete karturanyathā || 70 ||

Adhyaya:    4

Shloka :    71

ब्रह्मन् तद् गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ ७१ ॥
brahman tad gaccha bhadraṃ te nābhāgatanayaṃ nṛpam | kṣamāpaya mahābhāgaṃ tataḥ śāntirbhaviṣyati || 71 ||

Adhyaya:    4

Shloka :    72

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    73

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    4

Shloka :    74

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In