| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापितः । अंबरीषं उपावृत्य तत्पादौ दुःखितोऽग्रहीत् ॥ १ ॥
evaṃ bhagavatā''diṣṭo durvāsāścakratāpitaḥ . aṃbarīṣaṃ upāvṛtya tatpādau duḥkhito'grahīt .. 1 ..
तस्य सोद्यमनं वीक्ष्य पादस्पर्शविलज्जितः । अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितो भृशम् ॥ २ ॥
tasya sodyamanaṃ vīkṣya pādasparśavilajjitaḥ . astāvīt tat hareḥ astraṃ kṛpayā pīḍito bhṛśam .. 2 ..
अंबरीष उवाच ।
त्वमग्निर्भगवान् सूर्यः त्वं सोमो ज्योतिषां पतिः । त्वं आपस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ ३ ॥
tvamagnirbhagavān sūryaḥ tvaṃ somo jyotiṣāṃ patiḥ . tvaṃ āpastvaṃ kṣitirvyoma vāyurmātrendriyāṇi ca .. 3 ..
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ ४ ॥
sudarśana namastubhyaṃ sahasrārācyutapriya . sarvāstraghātin viprāya svasti bhūyā iḍaspate .. 4 ..
त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् । त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ ५ ॥
tvaṃ dharmastvamṛtaṃ satyaṃ tvaṃ yajño'khilayajñabhuk . tvaṃ lokapālaḥ sarvātmā tvaṃ tejaḥ pauruṣaṃ param .. 5 ..
नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ ६ ॥
namaḥ sunābhākhiladharmasetave hyadharmaśīlāsuradhūmaketave . trailokyagopāya viśuddhavarcase manojavāyādbhutakarmaṇe gṛṇe .. 6 ..
त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् । दुरत्ययस्ते महिमा गिरां पते त्वद् रूपमेतत् सदसत् परावरम् ॥ ७ ॥
tvattejasā dharmamayena saṃhṛtaṃ tamaḥ prakāśaśca dṛśo mahātmanām . duratyayaste mahimā girāṃ pate tvad rūpametat sadasat parāvaram .. 7 ..
यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् । बाहूदरोर्वङ्घ्रिशिरोधराणि वृक्णन् अजस्रं प्रधने विराजसे ॥ ८ ॥
yadā visṛṣṭastvamanañjanena vai balaṃ praviṣṭo'jita daityadānavam . bāhūdarorvaṅghriśirodharāṇi vṛkṇan ajasraṃ pradhane virājase .. 8 ..
स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता । विप्रस्य चास्मत् कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ ९ ॥
sa tvaṃ jagattrāṇa khalaprahāṇaye nirūpitaḥ sarvasaho gadābhṛtā . viprasya cāsmat kuladaivahetave vidhehi bhadraṃ tadanugraho hi naḥ .. 9 ..
यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः । कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वरः ॥ १० ॥
yadyasti dattamiṣṭaṃ vā svadharmo vā svanuṣṭhitaḥ . kulaṃ no vipradaivaṃ ced dvijo bhavatu vijvaraḥ .. 10 ..
यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः । सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ ११ ॥
yadi no bhagavān prīta ekaḥ sarvaguṇāśrayaḥ . sarvabhūtātmabhāvena dvijo bhavatu vijvaraḥ .. 11 ..
श्रीशुक उवाच ।
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् । अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाच्ञया ॥ १२ ॥
iti saṃstuvato rājño viṣṇucakraṃ sudarśanam . aśāmyat sarvato vipraṃ pradahad rājayācñayā .. 12 ..
स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमान् ततः । प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ १३ ॥
sa mukto'strāgnitāpena durvāsāḥ svastimān tataḥ . praśaśaṃsa tamurvīśaṃ yuñjānaḥ paramāśiṣaḥ .. 13 ..
दुर्वासा उवाच ।
अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे । कृतागसोऽपि यद् राजन् मंगलानि समीहसे ॥ १४ ॥
aho anantadāsānāṃ mahattvaṃ dṛṣṭamadya me . kṛtāgaso'pi yad rājan maṃgalāni samīhase .. 14 ..
दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः संगृहीतो भगवान् सात्वतां ऋषभो हरिः ॥ १५ ॥
duṣkaraḥ ko nu sādhūnāṃ dustyajo vā mahātmanām . yaiḥ saṃgṛhīto bhagavān sātvatāṃ ṛṣabho hariḥ .. 15 ..
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानां अवशिष्यते ॥ १६ ॥
yannāmaśrutimātreṇa pumān bhavati nirmalaḥ . tasya tīrthapadaḥ kiṃ vā dāsānāṃ avaśiṣyate .. 16 ..
राजन् अनुगृहीतोऽहं त्वयातिकरुणात्मना । मद् अघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः ॥ १७ ॥
rājan anugṛhīto'haṃ tvayātikaruṇātmanā . mad aghaṃ pṛṣṭhataḥ kṛtvā prāṇā yanme'bhirakṣitāḥ .. 17 ..
राजा तं अकृताहारः प्रत्यागमनकांक्षया । चरणौ उवुपसंगृह्य प्रसाद्य समभोजयत् ॥ १८ ॥
rājā taṃ akṛtāhāraḥ pratyāgamanakāṃkṣayā . caraṇau uvupasaṃgṛhya prasādya samabhojayat .. 18 ..
सोऽशित्वादृतमानीतं आतिथ्यं सार्वकामिकम् । तृप्तात्मा नृपतिं प्राह भुज्यतां इति सादरम् ॥ १९ ॥
so'śitvādṛtamānītaṃ ātithyaṃ sārvakāmikam . tṛptātmā nṛpatiṃ prāha bhujyatāṃ iti sādaram .. 19 ..
प्रीतोऽस्मि अनुगृहीतोऽस्मि तव भागवतस्य वै । दर्शनस्पर्शनालापैः आतिथ्येनात्ममेधसा ॥ २० ॥
prīto'smi anugṛhīto'smi tava bhāgavatasya vai . darśanasparśanālāpaiḥ ātithyenātmamedhasā .. 20 ..
कर्मावदातं एतत् ते गायन्ति स्वःस्त्रियो मुहुः । कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ २१ ॥
karmāvadātaṃ etat te gāyanti svaḥstriyo muhuḥ . kīrtiṃ paramapuṇyāṃ ca kīrtayiṣyati bhūriyam .. 21 ..
श्रीशुक उवाच ।
एवं संकीर्त्य राजानं दुर्वासाः परितोषितः । ययौ विहायसाऽऽमंत्र्य ब्रह्मलोकमहैतुकम् ॥ २२ ॥
evaṃ saṃkīrtya rājānaṃ durvāsāḥ paritoṣitaḥ . yayau vihāyasā''maṃtrya brahmalokamahaitukam .. 22 ..
संवत्सरोऽत्यगात् तावद् यावता नागतो गतः । मुनिस्तद्दर्शनाकांक्षो राजाऽब्भक्षो बभूव ह ॥ २३ ॥
saṃvatsaro'tyagāt tāvad yāvatā nāgato gataḥ . munistaddarśanākāṃkṣo rājā'bbhakṣo babhūva ha .. 23 ..
गतेऽथ दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् । ऋषेर्विमोक्षं व्यसनं च बुद्ध्वा मेने स्ववीर्यं च परानुभावम् ॥ २४ ॥
gate'tha durvāsasi so'mbarīṣo dvijopayogātipavitramāharat . ṛṣervimokṣaṃ vyasanaṃ ca buddhvā mene svavīryaṃ ca parānubhāvam .. 24 ..
परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापैः समुवाह भक्तिं ययाऽऽविरिञ्च्यान् निरयांश्चकार ॥ २५ ॥
parātmani brahmaṇi vāsudeve . kriyākalāpaiḥ samuvāha bhaktiṃ yayā''viriñcyān nirayāṃścakāra .. 25 ..
श्रीशुक उवाच ।
अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः । वनं विवेशात्मनि वासुदेवे मनो दधद् ध्वस्तगुणप्रवाहः ॥ २६ ॥
athāmbarīṣastanayeṣu rājyaṃ samānaśīleṣu visṛjya dhīraḥ . vanaṃ viveśātmani vāsudeve mano dadhad dhvastaguṇapravāhaḥ .. 26 ..
इत्येतत् पुण्यमाख्यानं अंबरीषस्य भूपतेः । संकीर्तयन् अनुध्यायन् भक्तो भगवतो भवेत् ॥ २७ ॥
ityetat puṇyamākhyānaṃ aṃbarīṣasya bhūpateḥ . saṃkīrtayan anudhyāyan bhakto bhagavato bhavet .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe pañcamo'dhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In