| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
विरूपः केतुमान् शंभुः अंबरीषसुतास्त्रयः । विरूपात्पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः ॥ १ ॥
virūpaḥ ketumān śaṃbhuḥ aṃbarīṣasutāstrayaḥ . virūpātpṛṣadaśvo'bhūt tatputrastu rathītaraḥ .. 1 ..
रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः । अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ २ ॥
rathītarasyāprajasya bhāryāyāṃ tantave'rthitaḥ . aṅgirā janayāmāsa brahmavarcasvinaḥ sutān .. 2 ..
एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसाः स्मृताः । रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ३ ॥
ete kṣetraprasūtā vai punastvāṅgirasāḥ smṛtāḥ . rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ .. 3 ..
क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ ४ ॥
kṣuvatastu manorjajñe ikṣvākurghrāṇataḥ sutaḥ . tasya putraśatajyeṣṭhā vikukṣinimidaṇḍakāḥ .. 4 ..
तेषां पुरस्ताद् अभवन् आर्यावर्ते नृपा नृप । पञ्चविंशतिः पश्चाच्च त्रयो मध्ये परेऽन्यतः ॥ ५ ॥
teṣāṃ purastād abhavan āryāvarte nṛpā nṛpa . pañcaviṃśatiḥ paścācca trayo madhye pare'nyataḥ .. 5 ..
स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् । मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥
sa ekadāṣṭakāśrāddhe ikṣvākuḥ sutamādiśat . māṃsamānīyatāṃ medhyaṃ vikukṣe gaccha mā ciram .. 6 ..
तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् । श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ ७ ॥
tatheti sa vanaṃ gatvā mṛgān hatvā kriyārhaṇān . śrānto bubhukṣito vīraḥ śaśaṃ cādadapasmṛtiḥ .. 7 ..
शेषं निवेदयामास पित्रे तेन च तद्गुरुः । चोदितः प्रोक्षणायाह दुष्टमेतद् अकर्मकम् ॥ ८ ॥
śeṣaṃ nivedayāmāsa pitre tena ca tadguruḥ . coditaḥ prokṣaṇāyāha duṣṭametad akarmakam .. 8 ..
ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः । देशान्निःसारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥
jñātvā putrasya tatkarma guruṇābhihitaṃ nṛpaḥ . deśānniḥsārayāmāsa sutaṃ tyaktavidhiṃ ruṣā .. 9 ..
स तु विप्रेण संवादं जापकेन समाचरन् । त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥
sa tu vipreṇa saṃvādaṃ jāpakena samācaran . tyaktvā kalevaraṃ yogī sa tenāvāpa yat param .. 10 ..
पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् । शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ ११ ॥
pitaryuparate'bhyetya vikukṣiḥ pṛthivīmimām . śāsadīje hariṃ yajñaiḥ śaśāda iti viśrutaḥ .. 11 ..
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ १२ ॥
purañjayastasya suta indravāha itīritaḥ . kakutstha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ .. 12 ..
कृतान्त आसीत् समरो देवानां सह दानवैः । पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ १३ ॥
kṛtānta āsīt samaro devānāṃ saha dānavaiḥ . pārṣṇigrāho vṛto vīro devairdaityaparājitaiḥ .. 13 ..
वचनाद् देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ १४ ॥
vacanād devadevasya viṣṇorviśvātmanaḥ prabhoḥ . vāhanatve vṛtastasya babhūvendro mahāvṛṣaḥ .. 14 ..
स सन्नद्धो धनुर्दिव्यं आदाय विशिखान्छितान् । स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः ॥ १५ ॥
sa sannaddho dhanurdivyaṃ ādāya viśikhānchitān . stūyamānaḥ samāruhya yuyutsuḥ kakudi sthitaḥ .. 15 ..
तेजसाऽऽप्यायितो विष्णोः पुरुषस्य परात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ १६ ॥
tejasā''pyāyito viṣṇoḥ puruṣasya parātmanaḥ . pratīcyāṃ diśi daityānāṃ nyaruṇat tridaśaiḥ puram .. 16 ..
तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे ॥ १७ ॥
taistasya cābhūt pradhanaṃ tumulaṃ lomaharṣaṇam . yamāya bhallairanayad daityān ye'bhiyayurmṛdhe .. 17 ..
तस्येषुपाताभिमुखं युगान्ताग्निं इवोल्बणम् । विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ १८ ॥
tasyeṣupātābhimukhaṃ yugāntāgniṃ ivolbaṇam . visṛjya dudruvurdaityā hanyamānāḥ svamālayam .. 18 ..
जित्वा परं धनं सर्वं सश्रीकं वज्रपाणये । प्रत्ययच्छत्स राजर्षिः इति नामभिराहृतः ॥ १९ ॥
jitvā paraṃ dhanaṃ sarvaṃ saśrīkaṃ vajrapāṇaye . pratyayacchatsa rājarṣiḥ iti nāmabhirāhṛtaḥ .. 19 ..
पुरञ्जयस्य पुत्रोऽभूद् अनेनास्तत्सुतः पृथुः । विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ २० ॥
purañjayasya putro'bhūd anenāstatsutaḥ pṛthuḥ . viśvagandhistataścandro yuvanāśvastu tatsutaḥ .. 20 ..
शाबस्तः तत्सुतो येन शाबस्ती निर्ममे पुरी । बृहदश्वस्तु शाबस्तिः ततः कुवलयाश्वकः ॥ २१ ॥
śābastaḥ tatsuto yena śābastī nirmame purī . bṛhadaśvastu śābastiḥ tataḥ kuvalayāśvakaḥ .. 21 ..
यः प्रियार्थमुतंकस्य धुन्धुनामासुरं बली । सुतानां एकविंशत्या सहस्रैः अहनद् वृतः ॥ २२ ॥
yaḥ priyārthamutaṃkasya dhundhunāmāsuraṃ balī . sutānāṃ ekaviṃśatyā sahasraiḥ ahanad vṛtaḥ .. 22 ..
धुन्धुमार इति ख्यातः तत्सुतास्ते च जज्वलुः । धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ २३ ॥
dhundhumāra iti khyātaḥ tatsutāste ca jajvaluḥ . dhundhormukhāgninā sarve traya evāvaśeṣitāḥ .. 23 ..
दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत । दृढाश्वपुत्रो हर्यश्वो निकुम्भः तत्सुतः स्मृतः ॥ २४ ॥
dṛḍhāśvaḥ kapilāśvaśca bhadrāśva iti bhārata . dṛḍhāśvaputro haryaśvo nikumbhaḥ tatsutaḥ smṛtaḥ .. 24 ..
बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् । युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः ॥ २५ ॥
bahulāśvo nikumbhasya kṛśāśvo'thāsya senajit . yuvanāśvo'bhavattasya so'napatyo vanaṃ gataḥ .. 25 ..
भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः । इष्टिं स्म वर्तयां चक्रुः ऐन्द्रीं ते सुसमाहिताः ॥ २६ ॥
bhāryāśatena nirviṇṇa ṛṣayo'sya kṛpālavaḥ . iṣṭiṃ sma vartayāṃ cakruḥ aindrīṃ te susamāhitāḥ .. 26 ..
राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान् विप्रांस्तान् पपौ मंत्रजलं स्वयम् ॥ २७ ॥
rājā tad yajñasadanaṃ praviṣṭo niśi tarṣitaḥ . dṛṣṭvā śayānān viprāṃstān papau maṃtrajalaṃ svayam .. 27 ..
उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो । पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥
utthitāste niśamyātha vyudakaṃ kalaśaṃ prabho . papracchuḥ kasya karmedaṃ pītaṃ puṃsavanaṃ jalam .. 28 ..
राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते । ईश्वराय नमश्चक्रुः अहो दैवबलं बलम् ॥ २९ ॥
rājñā pītaṃ viditvātha īśvaraprahitena te . īśvarāya namaścakruḥ aho daivabalaṃ balam .. 29 ..
ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् । युवनाश्वस्य तनयः चक्रवर्ती जजान ह ॥ ३० ॥
tataḥ kāla upāvṛtte kukṣiṃ nirbhidya dakṣiṇam . yuvanāśvasya tanayaḥ cakravartī jajāna ha .. 30 ..
कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् । मां धाता वत्स मा रोदीः इतीन्द्रो देशिनीमदात् ॥ ३१ ॥
kaṃ dhāsyati kumāro'yaṃ stanyaṃ rorūyate bhṛśam . māṃ dhātā vatsa mā rodīḥ itīndro deśinīmadāt .. 31 ..
न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥
na mamāra pitā tasya vipradevaprasādataḥ . yuvanāśvo'tha tatraiva tapasā siddhimanvagāt .. 32 ..
त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै । यस्मात् त्रसन्ति हि उद्विग्ना दस्यवो रावणादयः ॥ ३३ ॥
trasaddasyuritīndro'ṅga vidadhe nāma yasya vai . yasmāt trasanti hi udvignā dasyavo rāvaṇādayaḥ .. 33 ..
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ३४ ॥
yauvanāśvo'tha māndhātā cakravartyavanīṃ prabhuḥ . saptadvīpavatīmekaḥ śaśāsācyutatejasā .. 34 ..
ईजे च यज्ञं क्रतुभिः आत्मविद् भूरिदक्षिणैः । सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
īje ca yajñaṃ kratubhiḥ ātmavid bhūridakṣiṇaiḥ . sarvadevamayaṃ devaṃ sarvātmakamatīndriyam .. 35 ..
द्रव्यं मंत्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्मो देशश्च कालश्च सर्वं एतद् यदात्मकम् ॥ ३६ ॥
dravyaṃ maṃtro vidhiryajño yajamānastathartvijaḥ . dharmo deśaśca kālaśca sarvaṃ etad yadātmakam .. 36 ..
यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति । सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ३७ ॥
yāvat sūrya udeti sma yāvacca pratitiṣṭhati . sarvaṃ tat yauvanāśvasya māndhātuḥ kṣetramucyate .. 37 ..
शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः । पुरुकुत्सं अंबरीषं मुचुकुन्दं च योगिनम् । तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८॥
śaśabindorduhitari bindumatyāmadhān nṛpaḥ . purukutsaṃ aṃbarīṣaṃ mucukundaṃ ca yoginam . teṣāṃ svasāraḥ pañcāśat saubhariṃ vavrire patim .. 38..
यमुनान्तर्जले मग्नः तप्यमानः परंतपः । निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ ३९ ॥
yamunāntarjale magnaḥ tapyamānaḥ paraṃtapaḥ . nirvṛtiṃ mīnarājasya dṛṣṭvā maithunadharmiṇaḥ .. 39 ..
जातस्पृहो नृपं विप्रः कन्यां एकां अयाचत । सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥
jātaspṛho nṛpaṃ vipraḥ kanyāṃ ekāṃ ayācata . so'pyāha gṛhyatāṃ brahman kāmaṃ kanyā svayaṃvare .. 40 ..
स विचिन्त्याप्रियं स्त्रीणां जरठोऽयं असम्मतः । वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ ४१ ॥
sa vicintyāpriyaṃ strīṇāṃ jaraṭho'yaṃ asammataḥ . valīpalita ejatka ityahaṃ pratyudāhṛtaḥ .. 41 ..
साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् । किं पुनर्मनुजेन्द्राणां इति व्यवसितः प्रभुः ॥ ४२ ॥
sādhayiṣye tathātmānaṃ surastrīṇāmabhīpsitam . kiṃ punarmanujendrāṇāṃ iti vyavasitaḥ prabhuḥ .. 42 ..
मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत् । वृतः स राजकन्याभिः एकं पञ्चाशता वरः ॥ ४३ ॥
muniḥ praveśitaḥ kṣattrā kanyāntaḥpuramṛddhimat . vṛtaḥ sa rājakanyābhiḥ ekaṃ pañcāśatā varaḥ .. 43 ..
तासां कलिरभूद् भूयान् तत् अर्थेऽपोह्य सौहृदम् । ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ ४४ ॥
tāsāṃ kalirabhūd bhūyān tat arthe'pohya sauhṛdam . mamānurūpo nāyaṃ va iti tadgatacetasām .. 44 ..
स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु । गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु ॥ ४५ ॥
sa bahvṛcastābhirapāraṇīya tapaḥśriyānarghyaparicchadeṣu . gṛheṣu nānopavanāmalāmbhaḥ saraḥsu saugandhikakānaneṣu .. 45 ..
महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः । स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद् द्विजभृङ्गवन्दिषु ॥ ४६ ॥
mahārhaśayyāsanavastrabhūṣaṇa snānānulepābhyavahāramālyakaiḥ . svalaṅkṛtastrīpuruṣeṣu nityadā reme'nugāyad dvijabhṛṅgavandiṣu .. 46 ..
यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः । विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥
yadgārhasthyaṃ tu saṃvīkṣya saptadvīpavatīpatiḥ . vismitaḥ stambhamajahāt sārvabhaumaśriyānvitam .. 47 ..
एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः । सेवमानो न चातुष्यद् आज्यस्तोकैरिवानलः ॥ ४८ ॥
evaṃ gṛheṣvabhirato viṣayān vividhaiḥ sukhaiḥ . sevamāno na cātuṣyad ājyastokairivānalaḥ .. 48 ..
स कदाचिद् उपासीन आत्मापह्नवमात्मनः । ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ ४९ ॥
sa kadācid upāsīna ātmāpahnavamātmanaḥ . dadarśa bahvṛcācāryo mīnasaṅgasamutthitam .. 49 ..
अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य । अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥
aho imaṃ paśyata me vināśaṃ tapasvinaḥ saccaritavratasya . antarjale vāricaraprasaṅgāt pracyāvitaṃ brahma ciraṃ dhṛtaṃ yat .. 50 ..
सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः । सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ॥ एकश्चरन् रहसि चित्तमनन्त ईशे । युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः ॥ ५१ ॥
saṅgaṃ tyajeta mithunavratīnāṃ mumukṣuḥ . sarvātmanā na visṛjed bahirindriyāṇi .. ekaścaran rahasi cittamananta īśe . yuñjīta tadvratiṣu sādhuṣu cet prasaṅgaḥ .. 51 ..
एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् पञ्चाशदासमुत पञ्चसहस्रसर्गः । नान्तं व्रजाम्युभयकृत्यमनोरथानां मायागुणैः हृतमतिर्विषयेऽर्थभावः ॥ ५२ ॥
ekastapasvyahamathāmbhasi matsyasaṅgāt pañcāśadāsamuta pañcasahasrasargaḥ . nāntaṃ vrajāmyubhayakṛtyamanorathānāṃ māyāguṇaiḥ hṛtamatirviṣaye'rthabhāvaḥ .. 52 ..
एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः । वनं जगाम अनुययुः तत्पत्न्यः पतिदेवताः ॥ ५३ ॥
evaṃ vasan gṛhe kālaṃ virakto nyāsamāsthitaḥ . vanaṃ jagāma anuyayuḥ tatpatnyaḥ patidevatāḥ .. 53 ..
तत्र तप्त्वा तपस्तीक्ष्णं आत्मदर्शनमात्मवान् । सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥
tatra taptvā tapastīkṣṇaṃ ātmadarśanamātmavān . sahaivāgnibhirātmānaṃ yuyoja paramātmani .. 54 ..
ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् । अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ ५५ ॥
tāḥ svapatyurmahārāja nirīkṣyādhyātmikīṃ gatim . anvīyustatprabhāveṇa agniṃ śāntamivārciṣaḥ .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe ṣaṣṭho'dhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In