| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः । पितामहेन प्रवृतो यौवनाश्वश्च तत्सुतः । हारीतस्तस्य पुत्रोऽभूत् मान्धातृप्रवरा इमे ॥ १ ॥
māndhātuḥ putrapravaro yo'mbarīṣaḥ prakīrtitaḥ . pitāmahena pravṛto yauvanāśvaśca tatsutaḥ . hārītastasya putro'bhūt māndhātṛpravarā ime .. 1 ..
नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः । तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ २ ॥
narmadā bhrātṛbhirdattā purukutsāya yoragaiḥ . tayā rasātalaṃ nīto bhujagendraprayuktayā .. 2 ..
गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् । नागाल्लब्धवरः सर्पात् अभयं स्मरतामिदम् ॥ ३ ॥
gandharvān avadhīt tatra vadhyān vai viṣṇuśaktidhṛk . nāgāllabdhavaraḥ sarpāt abhayaṃ smaratāmidam .. 3 ..
त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् । हर्यश्वः तत्सुतः तस्मात् अरुणोऽथ त्रिबन्धनः ॥ ४ ॥
trasaddasyuḥ paurukutso yo'naraṇyasya dehakṛt . haryaśvaḥ tatsutaḥ tasmāt aruṇo'tha tribandhanaḥ .. 4 ..
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुरिति विश्रुतः । प्राप्तश्चाण्डालतां शापाग् गुरोः कौशिकतेजसा ॥ ५ ॥
tasya satyavrataḥ putraḥ triśaṅkuriti viśrutaḥ . prāptaścāṇḍālatāṃ śāpāg guroḥ kauśikatejasā .. 5 ..
सशरीरो गतः स्वर्गं अद्यापि दिवि दृश्यते । पातितोऽवाक्शिरा देवैः तेनैव स्तम्भितो बलात् ॥ ६ ॥
saśarīro gataḥ svargaṃ adyāpi divi dṛśyate . pātito'vākśirā devaiḥ tenaiva stambhito balāt .. 6 ..
त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः । यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥ ७ ॥
traiśaṅkavo hariścandro viśvāmitravasiṣṭhayoḥ . yannimittamabhūd yuddhaṃ pakṣiṇorbahuvārṣikam .. 7 ..
सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः । वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ ८ ॥
so'napatyo viṣaṇṇātmā nāradasyopadeśataḥ . varuṇaṃ śaraṇaṃ yātaḥ putro me jāyatāṃ prabho .. 8 ..
यदि वीरो महाराज तेनैव त्वां यजे इति । तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ ९ ॥
yadi vīro mahārāja tenaiva tvāṃ yaje iti . tatheti varuṇenāsya putro jātastu rohitaḥ .. 9 ..
जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् । यदा पशुर्निर्दशः स्याद् अथ मेध्यो भवेदिति ॥ १० ॥
jātaḥ suto hyanenāṅga māṃ yajasveti so'bravīt . yadā paśurnirdaśaḥ syād atha medhyo bhavediti .. 10 ..
निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् । दन्ताः पशोर्यत् जायेरन् अथ मेध्यो भवेदिति ॥ ११ ॥
nirdaśe ca sa āgatya yajasvetyāha so'bravīt . dantāḥ paśoryat jāyeran atha medhyo bhavediti .. 11 ..
दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् । यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ १२ ॥
dantā jātā yajasveti sa pratyāhātha so'bravīt . yadā patantyasya dantā atha medhyo bhavediti .. 12 ..
पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् । यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः ॥ १३ ॥
paśornipatitā dantā yajasvetyāha so'bravīt . yadā paśoḥ punardantā jāyante'tha paśuḥ śuciḥ .. 13 ..
पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् । सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः ॥ १४ ॥
punarjātā yajasveti sa pratyāhātha so'bravīt . sānnāhiko yadā rājan rājanyo'tha paśuḥ śuciḥ .. 14 ..
इति पुत्रानुरागेण स्नेहयन् त्रितचेतसा । कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ १५ ॥
iti putrānurāgeṇa snehayan tritacetasā . kālaṃ vañcayatā taṃ tamukto devastamaikṣata .. 15 ..
रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिः अरण्यं प्रत्यपद्यत ॥ १६ ॥
rohitastadabhijñāya pituḥ karma cikīrṣitam . prāṇaprepsurdhanuṣpāṇiḥ araṇyaṃ pratyapadyata .. 16 ..
पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् । [1]रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ १७ ॥
pitaraṃ varuṇagrastaṃ śrutvā jātamahodaram . [1]rohito grāmameyāya tamindraḥ pratyaṣedhata .. 17 ..
भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः । रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत् समाम् ॥ १८ ॥
bhūmeḥ paryaṭanaṃ puṇyaṃ tīrthakṣetraniṣevaṇaiḥ . rohitāyādiśacchakraḥ so'pyaraṇye'vasat samām .. 18 ..
एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा । अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा ॥ १९ ॥
evaṃ dvitīye tṛtīye caturthe pañcame tathā . abhyetyābhyetya sthaviro vipro bhūtvā''ha vṛtrahā .. 19 ..
षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् । उपव्रजन् अजीगर्ताद् अक्रीणान् मध्यमं सुतम् ॥ २० ॥
ṣaṣṭhaṃ saṃvatsaraṃ tatra caritvā rohitaḥ purīm . upavrajan ajīgartād akrīṇān madhyamaṃ sutam .. 20 ..
शुनःशेपं पशुं पित्रे प्रदाय समवन्दत । ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ २१ ॥
śunaḥśepaṃ paśuṃ pitre pradāya samavandata . tataḥ puruṣamedhena hariścandro mahāyaśāḥ .. 21 ..
मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथः । विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥ २२ ॥
muktodaro'yajad devān varuṇādīn mahatkathaḥ . viśvāmitro'bhavat tasmin hotā cādhvaryurātmavān .. 22 ..
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यः सामगः । तस्मै तुष्टो ददौ इन्द्रः शातकौम्भमयं रथम् ॥ २३ ॥
jamadagnirabhūd brahmā vasiṣṭho'yāsyaḥ sāmagaḥ . tasmai tuṣṭo dadau indraḥ śātakaumbhamayaṃ ratham .. 23 ..
शुनःशेपस्य माहात्म्यं उपरिष्टात् प्रचक्ष्यते । सत्यंसारां धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ २४ ॥
śunaḥśepasya māhātmyaṃ upariṣṭāt pracakṣyate . satyaṃsārāṃ dhṛtiṃ dṛṣṭvā sabhāryasya ca bhūpateḥ .. 24 ..
विश्वामित्रो भृशं प्रीतो ददौ अविहतां गतिम् । मनः पृथिव्यां तामद्भिः तेजसापोऽनिलेन तत् ॥ २५ ॥
viśvāmitro bhṛśaṃ prīto dadau avihatāṃ gatim . manaḥ pṛthivyāṃ tāmadbhiḥ tejasāpo'nilena tat .. 25 ..
खे वायुं धारयन् तच्च भूतादौ तं महात्मनि । तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ २६ ॥
khe vāyuṃ dhārayan tacca bhūtādau taṃ mahātmani . tasmin jñānakalāṃ dhyātvā tayājñānaṃ vinirdahan .. 26 ..
हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा । अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ २७ ॥
hitvā tāṃ svena bhāvena nirvāṇasukhasaṃvidā . anirdeśyāpratarkyeṇa tasthau vidhvastabandhanaḥ .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe saptamo'dhyāyaḥ .. 7 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In