Bhagavata Purana

Adhyaya - 8

The Story of King Sagara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
हरितो रोहितसुतः चंपः तस्माद्विनिर्मिता । चंपापुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥ १ ॥
harito rohitasutaḥ caṃpaḥ tasmādvinirmitā | caṃpāpurī sudevo'to vijayo yasya cātmajaḥ || 1 ||

Adhyaya:    8

Shloka :    1

भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः । सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥
bharukastatsutastasmād vṛkastasyāpi bāhukaḥ | so'ribhirhṛtabhū rājā sabhāryo vanamāviśat || 2 ||

Adhyaya:    8

Shloka :    2

वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती । और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥
vṛddhaṃ taṃ pañcatāṃ prāptaṃ mahiṣyanu mariṣyatī | aurveṇa jānatātmānaṃ prajāvantaṃ nivāritā || 3 ||

Adhyaya:    8

Shloka :    3

आज्ञायास्यै सपत्‍नीभिः गरो दत्तोऽन्धसा सह । सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ ४ ॥
ājñāyāsyai sapat‍nībhiḥ garo datto'ndhasā saha | saha tenaiva sañjātaḥ sagarākhyo mahāyaśāḥ || 4 ||

Adhyaya:    8

Shloka :    4

सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः । यस्तालजंघान् यवनात् शकान् हैहयबर्बरान् ॥ ५ ॥
sagaraścakravartyāsīt sāgaro yatsutaiḥ kṛtaḥ | yastālajaṃghān yavanāt śakān haihayabarbarān || 5 ||

Adhyaya:    8

Shloka :    5

नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः । मुण्डान् श्मश्रुधरान् कांश्चित् मुक्तकेशार्धमुण्डितान् ॥ ६ ॥
nāvadhīd guruvākyena cakre vikṛtaveṣiṇaḥ | muṇḍān śmaśrudharān kāṃścit muktakeśārdhamuṇḍitān || 6 ||

Adhyaya:    8

Shloka :    6

अनन्तर्वाससः कांश्चिद् अबहिर्वाससोऽपरान् । सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ ७ ॥
anantarvāsasaḥ kāṃścid abahirvāsaso'parān | so'śvamedhairayajata sarvavedasurātmakam || 7 ||

Adhyaya:    8

Shloka :    7

और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् । तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ ८ ॥
aurvopadiṣṭayogena harimātmānamīśvaram | tasyotsṛṣṭaṃ paśuṃ yajñe jahārāśvaṃ purandaraḥ || 8 ||

Adhyaya:    8

Shloka :    8

सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः । हयं अन्वेषमाणास्ते समन्तात् न्यखनन् मन्महीम् ॥ ९ ॥
sumatyāstanayā dṛptāḥ piturādeśakāriṇaḥ | hayaṃ anveṣamāṇāste samantāt nyakhanan manmahīm || 9 ||

Adhyaya:    8

Shloka :    9

प्राग् उदीच्यां दिशि हयं ददृशुः कपिलान्तिके । एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ १० ॥
prāg udīcyāṃ diśi hayaṃ dadṛśuḥ kapilāntike | eṣa vājiharaścaura āste mīlitalocanaḥ || 10 ||

Adhyaya:    8

Shloka :    10

हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः । उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥ ११ ॥
hanyatāṃ hanyatāṃ pāpa iti ṣaṣṭisahasriṇaḥ | udāyudhā abhiyayuḥ unmimeṣa tadā muniḥ || 11 ||

Adhyaya:    8

Shloka :    11

स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः । महद्व्यतिक्रमहता भस्मसाद् अभवन् क्षणात् ॥ १२ ॥
svaśarīrāgninā tāvan mahendrahṛtacetasaḥ | mahadvyatikramahatā bhasmasād abhavan kṣaṇāt || 12 ||

Adhyaya:    8

Shloka :    12

न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि । कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥ १३ ॥
na sādhuvādo munikopabharjitā nṛpendraputrā iti sattvadhāmani | kathaṃ tamo roṣamayaṃ vibhāvyate jagatpavitrātmani khe rajo bhuvaḥ || 13 ||

Adhyaya:    8

Shloka :    13

यस्येरिता सांख्यमयी दृढेह नौः यया मुमुक्षुस्तरते दुरत्ययम् । भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्‌मतिः ॥ १४ ॥
yasyeritā sāṃkhyamayī dṛḍheha nauḥ yayā mumukṣustarate duratyayam | bhavārṇavaṃ mṛtyupathaṃ vipaścitaḥ parātmabhūtasya kathaṃ pṛthaṅ‌matiḥ || 14 ||

Adhyaya:    8

Shloka :    14

योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः ॥ १५ ॥
yo'samañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ | tasya putro'ṃśumānnāma pitāmahahite rataḥ || 15 ||

Adhyaya:    8

Shloka :    15

असमञ्जस आत्मानं दर्शयन् असमञ्जसम् । जातिस्मरः पुरा संगाद् योगी योगाद् विचालितः ॥ १६ ॥
asamañjasa ātmānaṃ darśayan asamañjasam | jātismaraḥ purā saṃgād yogī yogād vicālitaḥ || 16 ||

Adhyaya:    8

Shloka :    16

आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् । सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥
ācaran garhitaṃ loke jñātīnāṃ karma vipriyam | sarayvāṃ krīḍato bālān prāsyadudvejayañjanam || 17 ||

Adhyaya:    8

Shloka :    17

एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्येण बालान् तान् दर्शयित्वा ततो ययौ ॥ १८ ॥
evaṃvṛttaḥ parityaktaḥ pitrā snehamapohya vai | yogaiśvaryeṇa bālān tān darśayitvā tato yayau || 18 ||

Adhyaya:    8

Shloka :    18

अयोध्यावासिनः सर्वे बालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत ॥ १९ ॥
ayodhyāvāsinaḥ sarve bālakān punarāgatān | dṛṣṭvā visismire rājanrājā cāpyanvatapyata || 19 ||

Adhyaya:    8

Shloka :    19

अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ । पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ २० ॥
aṃśumāṃścodito rājñā turagānveṣaṇe yayau | pitṛvyakhātānupathaṃ bhasmānti dadṛśe hayam || 20 ||

Adhyaya:    8

Shloka :    20

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं अधोक्षजम् । अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ २१ ॥
tatrāsīnaṃ muniṃ vīkṣya kapilākhyaṃ adhokṣajam | astaut samāhitamanāḥ prāñjaliḥ praṇato mahān || 21 ||

Adhyaya:    8

Shloka :    21

अंशुमानुवाच ।
न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः । कुतोऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः ॥ २२ ॥
na paśyati tvāṃ paramātmano'jano na budhyate'dyāpi samādhiyuktibhiḥ | kuto'pare tasya manaḥśarīradhī visargasṛṣṭā vayamaprakāśāḥ || 22 ||

Adhyaya:    8

Shloka :    22

ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च । यन्मायया मोहितचेतसस्ते विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ २३ ॥
ye dehabhājastriguṇapradhānā guṇān vipaśyantyuta vā tamaśca | yanmāyayā mohitacetasaste viduḥ svasaṃsthaṃ na bahiḥprakāśāḥ || 23 ||

Adhyaya:    8

Shloka :    23

तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि ॥ २४ ॥
taṃ tvāṃ ahaṃ jñānaghanaṃ svabhāva pradhvastamāyāguṇabhedamohaiḥ | sanandanādyairmunibhirvibhāvyaṃ kathaṃ vimūḍhaḥ paribhāvayāmi || 24 ||

Adhyaya:    8

Shloka :    24

प्रशान्त मायागुणकर्मलिंगं अनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥
praśānta māyāguṇakarmaliṃgaṃ anāmarūpaṃ sadasadvimuktam | jñānopadeśāya gṛhītadehaṃ namāmahe tvāṃ puruṣaṃ purāṇam || 25 ||

Adhyaya:    8

Shloka :    25

त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु । भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ २६ ॥
tvanmāyāracite loke vastubuddhyā gṛhādiṣu | bhramanti kāmalobherṣyā mohavibhrāntacetasaḥ || 26 ||

Adhyaya:    8

Shloka :    26

अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः । मोहपाशो दृढश्छिन्नो भगवन् तव दर्शनात् ॥ २७ ॥
adya naḥ sarvabhūtātman kāmakarmendriyāśayaḥ | mohapāśo dṛḍhaśchinno bhagavan tava darśanāt || 27 ||

Adhyaya:    8

Shloka :    27

श्रीशुक उवाच ।
इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः । अंशुमन्तं उवाचेदं अनुग्राह्य धिया नृप ॥ २८ ॥
itthaṃ gītānubhāvastaṃ bhagavān kapilo muniḥ | aṃśumantaṃ uvācedaṃ anugrāhya dhiyā nṛpa || 28 ||

Adhyaya:    8

Shloka :    28

श्रीभगवानुवाच ।
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव । इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति नेतरत् ॥ २९ ॥
aśvo'yaṃ nīyatāṃ vatsa pitāmahapaśustava | ime ca pitaro dagdhā gaṃgāmbho'rhanti netarat || 29 ||

Adhyaya:    8

Shloka :    29

तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् । सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ ३० ॥
taṃ parikramya śirasā prasādya hayamānayat | sagarastena paśunā yajñaśeṣaṃ samāpayat || 30 ||

Adhyaya:    8

Shloka :    30

राज्यं अंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः । और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३१ ॥
rājyaṃ aṃśumate nyasya niḥspṛho muktabandhanaḥ | aurvopadiṣṭamārgeṇa lebhe gatimanuttamām || 31 ||

Adhyaya:    8

Shloka :    31

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe aṣṭamo'dhyāyaḥ || 8 ||

Adhyaya:    8

Shloka :    32

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    8

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In