| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
हरितो रोहितसुतः चंपः तस्माद्विनिर्मिता । चंपापुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥ १ ॥
harito rohitasutaḥ caṃpaḥ tasmādvinirmitā . caṃpāpurī sudevo'to vijayo yasya cātmajaḥ .. 1 ..
भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः । सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥
bharukastatsutastasmād vṛkastasyāpi bāhukaḥ . so'ribhirhṛtabhū rājā sabhāryo vanamāviśat .. 2 ..
वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती । और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥
vṛddhaṃ taṃ pañcatāṃ prāptaṃ mahiṣyanu mariṣyatī . aurveṇa jānatātmānaṃ prajāvantaṃ nivāritā .. 3 ..
आज्ञायास्यै सपत्नीभिः गरो दत्तोऽन्धसा सह । सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ ४ ॥
ājñāyāsyai sapatnībhiḥ garo datto'ndhasā saha . saha tenaiva sañjātaḥ sagarākhyo mahāyaśāḥ .. 4 ..
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः । यस्तालजंघान् यवनात् शकान् हैहयबर्बरान् ॥ ५ ॥
sagaraścakravartyāsīt sāgaro yatsutaiḥ kṛtaḥ . yastālajaṃghān yavanāt śakān haihayabarbarān .. 5 ..
नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः । मुण्डान् श्मश्रुधरान् कांश्चित् मुक्तकेशार्धमुण्डितान् ॥ ६ ॥
nāvadhīd guruvākyena cakre vikṛtaveṣiṇaḥ . muṇḍān śmaśrudharān kāṃścit muktakeśārdhamuṇḍitān .. 6 ..
अनन्तर्वाससः कांश्चिद् अबहिर्वाससोऽपरान् । सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ ७ ॥
anantarvāsasaḥ kāṃścid abahirvāsaso'parān . so'śvamedhairayajata sarvavedasurātmakam .. 7 ..
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् । तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ ८ ॥
aurvopadiṣṭayogena harimātmānamīśvaram . tasyotsṛṣṭaṃ paśuṃ yajñe jahārāśvaṃ purandaraḥ .. 8 ..
सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः । हयं अन्वेषमाणास्ते समन्तात् न्यखनन् मन्महीम् ॥ ९ ॥
sumatyāstanayā dṛptāḥ piturādeśakāriṇaḥ . hayaṃ anveṣamāṇāste samantāt nyakhanan manmahīm .. 9 ..
प्राग् उदीच्यां दिशि हयं ददृशुः कपिलान्तिके । एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ १० ॥
prāg udīcyāṃ diśi hayaṃ dadṛśuḥ kapilāntike . eṣa vājiharaścaura āste mīlitalocanaḥ .. 10 ..
हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः । उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥ ११ ॥
hanyatāṃ hanyatāṃ pāpa iti ṣaṣṭisahasriṇaḥ . udāyudhā abhiyayuḥ unmimeṣa tadā muniḥ .. 11 ..
स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः । महद्व्यतिक्रमहता भस्मसाद् अभवन् क्षणात् ॥ १२ ॥
svaśarīrāgninā tāvan mahendrahṛtacetasaḥ . mahadvyatikramahatā bhasmasād abhavan kṣaṇāt .. 12 ..
न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि । कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥ १३ ॥
na sādhuvādo munikopabharjitā nṛpendraputrā iti sattvadhāmani . kathaṃ tamo roṣamayaṃ vibhāvyate jagatpavitrātmani khe rajo bhuvaḥ .. 13 ..
यस्येरिता सांख्यमयी दृढेह नौः यया मुमुक्षुस्तरते दुरत्ययम् । भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः ॥ १४ ॥
yasyeritā sāṃkhyamayī dṛḍheha nauḥ yayā mumukṣustarate duratyayam . bhavārṇavaṃ mṛtyupathaṃ vipaścitaḥ parātmabhūtasya kathaṃ pṛthaṅmatiḥ .. 14 ..
योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः ॥ १५ ॥
yo'samañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ . tasya putro'ṃśumānnāma pitāmahahite rataḥ .. 15 ..
असमञ्जस आत्मानं दर्शयन् असमञ्जसम् । जातिस्मरः पुरा संगाद् योगी योगाद् विचालितः ॥ १६ ॥
asamañjasa ātmānaṃ darśayan asamañjasam . jātismaraḥ purā saṃgād yogī yogād vicālitaḥ .. 16 ..
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् । सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥
ācaran garhitaṃ loke jñātīnāṃ karma vipriyam . sarayvāṃ krīḍato bālān prāsyadudvejayañjanam .. 17 ..
एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्येण बालान् तान् दर्शयित्वा ततो ययौ ॥ १८ ॥
evaṃvṛttaḥ parityaktaḥ pitrā snehamapohya vai . yogaiśvaryeṇa bālān tān darśayitvā tato yayau .. 18 ..
अयोध्यावासिनः सर्वे बालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत ॥ १९ ॥
ayodhyāvāsinaḥ sarve bālakān punarāgatān . dṛṣṭvā visismire rājanrājā cāpyanvatapyata .. 19 ..
अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ । पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ २० ॥
aṃśumāṃścodito rājñā turagānveṣaṇe yayau . pitṛvyakhātānupathaṃ bhasmānti dadṛśe hayam .. 20 ..
तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं अधोक्षजम् । अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ २१ ॥
tatrāsīnaṃ muniṃ vīkṣya kapilākhyaṃ adhokṣajam . astaut samāhitamanāḥ prāñjaliḥ praṇato mahān .. 21 ..
अंशुमानुवाच ।
न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः । कुतोऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः ॥ २२ ॥
na paśyati tvāṃ paramātmano'jano na budhyate'dyāpi samādhiyuktibhiḥ . kuto'pare tasya manaḥśarīradhī visargasṛṣṭā vayamaprakāśāḥ .. 22 ..
ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च । यन्मायया मोहितचेतसस्ते विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ २३ ॥
ye dehabhājastriguṇapradhānā guṇān vipaśyantyuta vā tamaśca . yanmāyayā mohitacetasaste viduḥ svasaṃsthaṃ na bahiḥprakāśāḥ .. 23 ..
तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि ॥ २४ ॥
taṃ tvāṃ ahaṃ jñānaghanaṃ svabhāva pradhvastamāyāguṇabhedamohaiḥ . sanandanādyairmunibhirvibhāvyaṃ kathaṃ vimūḍhaḥ paribhāvayāmi .. 24 ..
प्रशान्त मायागुणकर्मलिंगं अनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥
praśānta māyāguṇakarmaliṃgaṃ anāmarūpaṃ sadasadvimuktam . jñānopadeśāya gṛhītadehaṃ namāmahe tvāṃ puruṣaṃ purāṇam .. 25 ..
त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु । भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ २६ ॥
tvanmāyāracite loke vastubuddhyā gṛhādiṣu . bhramanti kāmalobherṣyā mohavibhrāntacetasaḥ .. 26 ..
अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः । मोहपाशो दृढश्छिन्नो भगवन् तव दर्शनात् ॥ २७ ॥
adya naḥ sarvabhūtātman kāmakarmendriyāśayaḥ . mohapāśo dṛḍhaśchinno bhagavan tava darśanāt .. 27 ..
श्रीशुक उवाच ।
इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः । अंशुमन्तं उवाचेदं अनुग्राह्य धिया नृप ॥ २८ ॥
itthaṃ gītānubhāvastaṃ bhagavān kapilo muniḥ . aṃśumantaṃ uvācedaṃ anugrāhya dhiyā nṛpa .. 28 ..
श्रीभगवानुवाच ।
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव । इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति नेतरत् ॥ २९ ॥
aśvo'yaṃ nīyatāṃ vatsa pitāmahapaśustava . ime ca pitaro dagdhā gaṃgāmbho'rhanti netarat .. 29 ..
तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् । सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ ३० ॥
taṃ parikramya śirasā prasādya hayamānayat . sagarastena paśunā yajñaśeṣaṃ samāpayat .. 30 ..
राज्यं अंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः । और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३१ ॥
rājyaṃ aṃśumate nyasya niḥspṛho muktabandhanaḥ . aurvopadiṣṭamārgeṇa lebhe gatimanuttamām .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe aṣṭamo'dhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In