yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavataḥ nāradasya caraṇa-upasevayā añjasā avagata-parama-artha-sa tattvaḥ brahmasatreṇa dīkṣiṣyamāṇaḥ avani-tala-paripālanāya āmnāta-pravara-guṇa-gaṇa-ekānta-bhājana-tayā sva-pitrā upāmantritaḥ bhagavati vāsudeve eva avyavadhāna-samādhi-yogena samāveśita na eva abhyanandat yadi api tat a pratyāmnātavyam tad-adhikaraṇe ātmanaḥ anyasmāt asataḥ api parābhavam anvīkṣamāṇaḥ
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममर परिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य-चारणमुनि गणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ८
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ९
PADACHEDA
तत्र ह वा एनम् देवर्षिः हंस-यानेन पितरम् भगवन्तम् हिरण्यगर्भम् उपलभमानः सहसा एव उत्थाय अर्हणेन सह पिता-पुत्राभ्याम् अवहित-अञ्जलिः उपतस्थे
TRANSLITERATION
tatra ha vā enam devarṣiḥ haṃsa-yānena pitaram bhagavantam hiraṇyagarbham upalabhamānaḥ sahasā eva utthāya arhaṇena saha pitā-putrābhyām avahita-añjaliḥ upatasthe
भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच १०
PADACHEDA
भगवान् अपि भारत तद्-उपनीत-अर्हणः सूक्तवाकेन अतितराम् उदित-गुण-गण-अवतार-सु जयः प्रियव्रतम् आदि-पुरुषः तम् सदय-हास-अवलोकः इति ह उवाच
TRANSLITERATION
bhagavān api bhārata tad-upanīta-arhaṇaḥ sūktavākena atitarām udita-guṇa-gaṇa-avatāra-su jayaḥ priyavratam ādi-puruṣaḥ tam sadaya-hāsa-avalokaḥ iti ha uvāca
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम २४
PADACHEDA
अथ च दुहितरम् प्रजापतेः विश्वकर्मणः उपयेमे बर्हिष्मतीम् नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्य-उदारान् दश भावयाम्बभूव कन्याम् च यवीयसीम् ऊर्जस्वतीम् नाम
TRANSLITERATION
atha ca duhitaram prajāpateḥ viśvakarmaṇaḥ upayeme barhiṣmatīm nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīrya-udārān daśa bhāvayāmbabhūva kanyām ca yavīyasīm ūrjasvatīm nāma