स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममर परिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्य-चारणमुनि गणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ८
sa tatra tatra gaganatala uḍupatiriva vimānāvalibhiranupathamamara parivṛḍhairabhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddhagandharvasādhya-cāraṇamuni gaṇairupagīyamāno gandhamādanadroṇīmavabhāsayannupasasarpa 8
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ९
tatra ha vā enaṃ devarṣirhaṃsayānena pitaraṃ bhagavantaṃ hiraṇyagarbhamupalabhamānaḥ sahasaivotthāyārhaṇena saha pitāputrābhyāmavahitāñjalirupatasthe 9
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम २४
atha ca duhitaraṃ prajāpaterviśvakarmaṇa upayeme barhiṣmatīṃ nāma tasyāmu ha vāva ātmajānātmasamānaśīlaguṇakarmarūpavīryodārāndaśa bhāvayāmbabhūva kanyāṃ ca yavīyasīmūrjasvatīṃ nāma 24