न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ४।
PADACHEDA
न वयम् नरदेव प्रमत्ताः भवत्-नियम-अनुपथाः साधु एव वहामः अयम् अधुना एव नियुक्तः अपि न द्रुतम् व्रजति न अनेन सह वोढुम् उ ह वयम् पारयामः इति।
TRANSLITERATION
na vayam naradeva pramattāḥ bhavat-niyama-anupathāḥ sādhu eva vahāmaḥ ayam adhunā eva niyuktaḥ api na drutam vrajati na anena saha voḍhum u ha vayam pārayāmaḥ iti.
aho kaṣṭam bhrātar vyaktam uru-pariśrāntaḥ dīrgham adhvānam ekaḥ eva ūhivān su ciram na ati pīvāḥ na saṃhanana-aṅgaḥ jarasā ca upadrutaḥ bhavān sakhe no eva apare ete saṅghaṭṭinaḥ iti bahu-vipralabdhaḥ api avidyayā racita-dravya-guṇa-karma-āśaya-sva-carama-kalevare avastuni saṃsthāna-viśeṣe aham mama iti anadhyāropita-mithyāpratyayaḥ brahma-bhūtaḥ tūṣṇīm śibikām pūrvavat uvāha.