Bhagavata Purana

Adhyaya - 11

Bharata imparts spiritual knowledge to Rahugana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अकोविदः कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठः। न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति १।
akovidaḥ kovidavādavādānvadasyatho nātividāṃ variṣṭhaḥ| na sūrayo hi vyavahāramenaṃ tattvāvamarśena sahāmananti 1|

Adhyaya:    11

Shloka :    1

तथैव राजन्नुरुगार्हमेध वितानविद्योरुविजृम्भितेषु। न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः २।
tathaiva rājannurugārhamedha vitānavidyoruvijṛmbhiteṣu| na vedavādeṣu hi tattvavādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ 2|

Adhyaya:    11

Shloka :    2

न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ३।
na tasya tattvagrahaṇāya sākṣādvarīyasīrapi vācaḥ samāsan| svapne niruktyā gṛhamedhisaukhyaṃ na yasya heyānumitaṃ svayaṃ syāt 3|

Adhyaya:    11

Shloka :    3

यावन्मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम्। चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा ४।
yāvanmano rajasā pūruṣasya sattvena vā tamasā vānuruddham| cetobhirākūtibhirātanoti niraṅkuśaṃ kuśalaṃ cetaraṃ vā 4|

Adhyaya:    11

Shloka :    4

स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा। बिभ्रत्पृथङ्नामभि रूपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति ५।
sa vāsanātmā viṣayoparakto guṇapravāho vikṛtaḥ ṣoḍaśātmā| bibhratpṛthaṅnāmabhi rūpabhedamantarbahiṣṭvaṃ ca puraistanoti 5|

Adhyaya:    11

Shloka :    5

दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति। आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः ६।
duḥkhaṃ sukhaṃ vyatiriktaṃ ca tīvraṃ kālopapannaṃ phalamāvyanakti| āliṅgya māyāracitāntarātmā svadehinaṃ saṃsṛticakrakūṭaḥ 6|

Adhyaya:    11

Shloka :    6

तावानयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः। तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्वस्य परावरस्य ७।
tāvānayaṃ vyavahāraḥ sadāviḥ kṣetrajñasākṣyo bhavati sthūlasūkṣmaḥ| tasmānmano liṅgamado vadanti guṇāguṇatvasya parāvarasya 7|

Adhyaya:    11

Shloka :    7

गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात्। यथा प्रदीपो घृतवर्तिमश्नन्शिखाः सधूमा भजति ह्यन्यदा स्वम्। पदं तथा गुणकर्मानुबद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ८।
guṇānuraktaṃ vyasanāya jantoḥ kṣemāya nairguṇyamatho manaḥ syāt| yathā pradīpo ghṛtavartimaśnanśikhāḥ sadhūmā bhajati hyanyadā svam| padaṃ tathā guṇakarmānubaddhaṃ vṛttīrmanaḥ śrayate'nyatra tattvam 8|

Adhyaya:    11

Shloka :    8

एकादशासन्मनसो हि वृत्तय आकूतयः पञ्च धियोऽभिमानः। मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ९।
ekādaśāsanmanaso hi vṛttaya ākūtayaḥ pañca dhiyo'bhimānaḥ| mātrāṇi karmāṇi puraṃ ca tāsāṃ vadanti haikādaśa vīra bhūmīḥ 9|

Adhyaya:    11

Shloka :    9

गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः। एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः १०।
gandhākṛtisparśarasaśravāṃsi visargaratyartyabhijalpaśilpāḥ| ekādaśaṃ svīkaraṇaṃ mameti śayyāmahaṃ dvādaśameka āhuḥ 10|

Adhyaya:    11

Shloka :    10

द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकाराः। सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ११।
dravyasvabhāvāśayakarmakālairekādaśāmī manaso vikārāḥ| sahasraśaḥ śataśaḥ koṭiśaśca kṣetrajñato na mitho na svataḥ syuḥ 11|

Adhyaya:    11

Shloka :    11

क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः। आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः १२।
kṣetrajña etā manaso vibhūtīrjīvasya māyāracitasya nityāḥ| āvirhitāḥ kvāpi tirohitāśca śuddho vicaṣṭe hyaviśuddhakartuḥ 12|

Adhyaya:    11

Shloka :    12

क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयं ज्योतिरजः परेशः। नारायणो भगवान्वासुदेवः स्वमाययात्मन्यवधीयमानः १३।
kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣātsvayaṃ jyotirajaḥ pareśaḥ| nārāyaṇo bhagavānvāsudevaḥ svamāyayātmanyavadhīyamānaḥ 13|

Adhyaya:    11

Shloka :    13

यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत्। एवं परो भगवान्वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः १४।
yathānilaḥ sthāvarajaṅgamānāmātmasvarūpeṇa niviṣṭa īśet| evaṃ paro bhagavānvāsudevaḥ kṣetrajña ātmedamanupraviṣṭaḥ 14|

Adhyaya:    11

Shloka :    14

न यावदेतां तनुभृन्नेन्द्र विधूय मायां वयुनोदयेन। विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् १५।
na yāvadetāṃ tanubhṛnnendra vidhūya māyāṃ vayunodayena| vimuktasaṅgo jitaṣaṭsapatno vedātmatattvaṃ bhramatīha tāvat 15|

Adhyaya:    11

Shloka :    15

न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य। यच्छोकमोहामयरागलोभ वैरानुबन्धं ममतां विधत्ते १६।
na yāvadetanmana ātmaliṅgaṃ saṃsāratāpāvapanaṃ janasya| yacchokamohāmayarāgalobha vairānubandhaṃ mamatāṃ vidhatte 16|

Adhyaya:    11

Shloka :    16

भ्रातृव्यमेनं तददभ्रवीर्यमुपेक्षयाध्येधितमप्रमत्तः। गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोषम् १७।
bhrātṛvyamenaṃ tadadabhravīryamupekṣayādhyedhitamapramattaḥ| gurorhareścaraṇopāsanāstro jahi vyalīkaṃ svayamātmamoṣam 17|

Adhyaya:    11

Shloka :    17

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe brāhmaṇarahūgaṇasaṃvāde ekādaśo'dhyāyaḥ|

Adhyaya:    11

Shloka :    18

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In