| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय। नमोऽवधूत द्विजबन्धुलिङ्ग निगूढनित्यानुभवाय तुभ्यम् १।
namo namaḥ kāraṇavigrahāya svarūpatucchīkṛtavigrahāya. namo'vadhūta dvijabandhuliṅga nigūḍhanityānubhavāya tubhyam 1.
ज्वरामयार्तस्य यथागदं सत्निदाघदग्धस्य यथा हिमाम्भः। कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन्वचस्तेऽमृतमौषधं मे २।
jvarāmayārtasya yathāgadaṃ satnidāghadagdhasya yathā himāmbhaḥ. kudehamānāhividaṣṭadṛṣṭeḥ brahmanvacaste'mṛtamauṣadhaṃ me 2.
रहूगण उवाच।
तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम्। अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ३।
tasmādbhavantaṃ mama saṃśayārthaṃ prakṣyāmi paścādadhunā subodham. adhyātmayogagrathitaṃ tavoktamākhyāhi kautūhalacetaso me 3.
यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम्। न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन्भ्रमते मनो मे ४।
yadāha yogeśvara dṛśyamānaṃ kriyāphalaṃ sadvyavahāramūlam. na hyañjasā tattvavimarśanāya bhavānamuṣminbhramate mano me 4.
अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः। तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा जानूरुमध्योरशिरोधरांसाः ५।
ayaṃ jano nāma calanpṛthivyāṃ yaḥ pārthivaḥ pārthiva kasya hetoḥ. tasyāpi cāṅghryoradhi gulphajaṅghā jānūrumadhyoraśirodharāṃsāḥ 5.
अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते। यस्मिन्भवान्रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः ६।
aṃse'dhi dārvī śibikā ca yasyāṃ sauvīrarājetyapadeśa āste. yasminbhavānrūḍhanijābhimāno rājāsmi sindhuṣviti durmadāndhaḥ 6.
ब्राह्मण उवाच।
शोच्यानिमांस्त्वमधिकष्टदीनान्विष्ट्या निगृह्णन्निरनुग्रहोऽसि। जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ७।
śocyānimāṃstvamadhikaṣṭadīnānviṣṭyā nigṛhṇanniranugraho'si. janasya goptāsmi vikatthamāno na śobhase vṛddhasabhāsu dhṛṣṭaḥ 7.
यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम्। तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम् ८।
yadā kṣitāveva carācarasya vidāma niṣṭhāṃ prabhavaṃ ca nityam. tannāmato'nyadvyavahāramūlaṃ nirūpyatāṃ satkriyayānumeyam 8.
एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये। अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ९।
evaṃ niruktaṃ kṣitiśabdavṛttamasannidhānātparamāṇavo ye. avidyayā manasā kalpitāste yeṣāṃ samūhena kṛto viśeṣaḥ 9.
एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत्। द्रव्यस्वभावाशयकालकर्म नाम्नाजयावेहि कृतं द्वितीयम् १०।
evaṃ kṛśaṃ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat. dravyasvabhāvāśayakālakarma nāmnājayāvehi kṛtaṃ dvitīyam 10.
ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्। प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ११।
jñānaṃ viśuddhaṃ paramārthamekamanantaraṃ tvabahirbrahma satyam. pratyakpraśāntaṃ bhagavacchabdasaṃjñaṃ yadvāsudevaṃ kavayo vadanti 11.
रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा। न च्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम् १२।
rahūgaṇaitattapasā na yāti na cejyayā nirvapaṇādgṛhādvā. na cchandasā naiva jalāgnisūryairvinā mahatpādarajo'bhiṣekam 12.
यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः। निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे १३।
yatrottamaślokaguṇānuvādaḥ prastūyate grāmyakathāvighātaḥ. niṣevyamāṇo'nudinaṃ mumukṣormatiṃ satīṃ yacchati vāsudeve 13.
अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः। आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः १४।
ahaṃ purā bharato nāma rājā vimuktadṛṣṭaśrutasaṅgabandhaḥ. ārādhanaṃ bhagavata īhamāno mṛgo'bhavaṃ mṛgasaṅgāddhatārthaḥ 14.
सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति। अथो अहं जनसङ्गादसङ्गो विशङ्कमानोऽविवृतश्चरामि १५।
sā māṃ smṛtirmṛgadehe'pi vīra kṛṣṇārcanaprabhavā no jahāti. atho ahaṃ janasaṅgādasaṅgo viśaṅkamāno'vivṛtaścarāmi 15.
तस्मान्नरोऽसङ्गसुसङ्गजात ज्ञानासिनेहैव विवृक्णमोहः। हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः १६।
tasmānnaro'saṅgasusaṅgajāta jñānāsinehaiva vivṛkṇamohaḥ. hariṃ tadīhākathanaśrutābhyāṃ labdhasmṛtiryātyatipāramadhvanaḥ 16.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe brāhmaṇarahūgaṇasaṃvāde dvādaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In