Bhagavata Purana

Adhyaya - 12

Dialogue between Bharata and Rahugana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय। नमोऽवधूत द्विजबन्धुलिङ्ग निगूढनित्यानुभवाय तुभ्यम् १।
namo namaḥ kāraṇavigrahāya svarūpatucchīkṛtavigrahāya| namo'vadhūta dvijabandhuliṅga nigūḍhanityānubhavāya tubhyam 1|

Adhyaya:    12

Shloka :    1

ज्वरामयार्तस्य यथागदं सत्निदाघदग्धस्य यथा हिमाम्भः। कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन्वचस्तेऽमृतमौषधं मे २।
jvarāmayārtasya yathāgadaṃ satnidāghadagdhasya yathā himāmbhaḥ| kudehamānāhividaṣṭadṛṣṭeḥ brahmanvacaste'mṛtamauṣadhaṃ me 2|

Adhyaya:    12

Shloka :    2

रहूगण उवाच।
तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम्। अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ३।
tasmādbhavantaṃ mama saṃśayārthaṃ prakṣyāmi paścādadhunā subodham| adhyātmayogagrathitaṃ tavoktamākhyāhi kautūhalacetaso me 3|

Adhyaya:    12

Shloka :    3

यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम्। न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन्भ्रमते मनो मे ४।
yadāha yogeśvara dṛśyamānaṃ kriyāphalaṃ sadvyavahāramūlam| na hyañjasā tattvavimarśanāya bhavānamuṣminbhramate mano me 4|

Adhyaya:    12

Shloka :    4

अयं जनो नाम चलन्पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः। तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा जानूरुमध्योरशिरोधरांसाः ५।
ayaṃ jano nāma calanpṛthivyāṃ yaḥ pārthivaḥ pārthiva kasya hetoḥ| tasyāpi cāṅghryoradhi gulphajaṅghā jānūrumadhyoraśirodharāṃsāḥ 5|

Adhyaya:    12

Shloka :    5

अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते। यस्मिन्भवान्रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः ६।
aṃse'dhi dārvī śibikā ca yasyāṃ sauvīrarājetyapadeśa āste| yasminbhavānrūḍhanijābhimāno rājāsmi sindhuṣviti durmadāndhaḥ 6|

Adhyaya:    12

Shloka :    6

ब्राह्मण उवाच।
शोच्यानिमांस्त्वमधिकष्टदीनान्विष्ट्या निगृह्णन्निरनुग्रहोऽसि। जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ७।
śocyānimāṃstvamadhikaṣṭadīnānviṣṭyā nigṛhṇanniranugraho'si| janasya goptāsmi vikatthamāno na śobhase vṛddhasabhāsu dhṛṣṭaḥ 7|

Adhyaya:    12

Shloka :    7

यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम्। तन्नामतोऽन्यद्व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम् ८।
yadā kṣitāveva carācarasya vidāma niṣṭhāṃ prabhavaṃ ca nityam| tannāmato'nyadvyavahāramūlaṃ nirūpyatāṃ satkriyayānumeyam 8|

Adhyaya:    12

Shloka :    8

एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये। अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेषः ९।
evaṃ niruktaṃ kṣitiśabdavṛttamasannidhānātparamāṇavo ye| avidyayā manasā kalpitāste yeṣāṃ samūhena kṛto viśeṣaḥ 9|

Adhyaya:    12

Shloka :    9

एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत्। द्रव्यस्वभावाशयकालकर्म नाम्नाजयावेहि कृतं द्वितीयम् १०।
evaṃ kṛśaṃ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat| dravyasvabhāvāśayakālakarma nāmnājayāvehi kṛtaṃ dvitīyam 10|

Adhyaya:    12

Shloka :    10

ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्। प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ११।
jñānaṃ viśuddhaṃ paramārthamekamanantaraṃ tvabahirbrahma satyam| pratyakpraśāntaṃ bhagavacchabdasaṃjñaṃ yadvāsudevaṃ kavayo vadanti 11|

Adhyaya:    12

Shloka :    11

रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद्गृहाद्वा। न च्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम् १२।
rahūgaṇaitattapasā na yāti na cejyayā nirvapaṇādgṛhādvā| na cchandasā naiva jalāgnisūryairvinā mahatpādarajo'bhiṣekam 12|

Adhyaya:    12

Shloka :    12

यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः। निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे १३।
yatrottamaślokaguṇānuvādaḥ prastūyate grāmyakathāvighātaḥ| niṣevyamāṇo'nudinaṃ mumukṣormatiṃ satīṃ yacchati vāsudeve 13|

Adhyaya:    12

Shloka :    13

अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः। आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः १४।
ahaṃ purā bharato nāma rājā vimuktadṛṣṭaśrutasaṅgabandhaḥ| ārādhanaṃ bhagavata īhamāno mṛgo'bhavaṃ mṛgasaṅgāddhatārthaḥ 14|

Adhyaya:    12

Shloka :    14

सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति। अथो अहं जनसङ्गादसङ्गो विशङ्कमानोऽविवृतश्चरामि १५।
sā māṃ smṛtirmṛgadehe'pi vīra kṛṣṇārcanaprabhavā no jahāti| atho ahaṃ janasaṅgādasaṅgo viśaṅkamāno'vivṛtaścarāmi 15|

Adhyaya:    12

Shloka :    15

तस्मान्नरोऽसङ्गसुसङ्गजात ज्ञानासिनेहैव विवृक्णमोहः। हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः १६।
tasmānnaro'saṅgasusaṅgajāta jñānāsinehaiva vivṛkṇamohaḥ| hariṃ tadīhākathanaśrutābhyāṃ labdhasmṛtiryātyatipāramadhvanaḥ 16|

Adhyaya:    12

Shloka :    16

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe brāhmaṇarahūgaṇasaṃvāde dvādaśo'dhyāyaḥ

Adhyaya:    12

Shloka :    17

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In