सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि नृप भगवदाश्रिताश्रितानुभावः २५।
PADACHEDA
सौवीर-पतिः अपि सु जन-समवगत-परमात्म-स तत्त्वः आत्मनि अविद्या-अध्यारोपिताम् च देह-आत्म-मतिम् विससर्ज एवम् हि नृप भगवत्-आश्रित-आश्रित-अनुभावः।
TRANSLITERATION
sauvīra-patiḥ api su jana-samavagata-paramātma-sa tattvaḥ ātmani avidyā-adhyāropitām ca deha-ātma-matim visasarja evam hi nṛpa bhagavat-āśrita-āśrita-anubhāvaḥ.
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति २६।
PADACHEDA
यः ह वा इह बहुविदा महा-भागवत त्वया अभिहितः परोक्षेण वचसा जीव-लोक-भव-अध्वा स हि आर्य-मनीषया कल्पित-विषयः न अञ्जसा अव्युत्पन्न-लोक-समधिगमः अथ तत् एव एतत् दुरवगमम् समवेत-अनुकल्पेन निर्दिश्यताम् इति।
TRANSLITERATION
yaḥ ha vā iha bahuvidā mahā-bhāgavata tvayā abhihitaḥ parokṣeṇa vacasā jīva-loka-bhava-adhvā sa hi ārya-manīṣayā kalpita-viṣayaḥ na añjasā avyutpanna-loka-samadhigamaḥ atha tat eva etat duravagamam samaveta-anukalpena nirdiśyatām iti.