Bhagavata Purana

Adhyaya - 13

The Samsara - a forest : An allegory

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक्। स एष सार्थोऽर्थपरः परिभ्रमन्भवाटवीं याति न शर्म विन्दति १।
duratyaye'dhvanyajayā niveśito rajastamaḥsattvavibhaktakarmadṛk| sa eṣa sārtho'rthaparaḥ paribhramanbhavāṭavīṃ yāti na śarma vindati 1|

Adhyaya:    13

Shloka :    1

यस्यामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात्। गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृकाः २।
yasyāmime ṣaṇnaradeva dasyavaḥ sārthaṃ vilumpanti kunāyakaṃ balāt| gomāyavo yatra haranti sārthikaṃ pramattamāviśya yathoraṇaṃ vṛkāḥ 2|

Adhyaya:    13

Shloka :    2

ब्राह्मण उवाच।
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः। क्वचित्तु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् ३।
prabhūtavīruttṛṇagulmagahvare kaṭhoradaṃśairmaśakairupadrutaḥ| kvacittu gandharvapuraṃ prapaśyati kvacitkvaciccāśurayolmukagraham 3|

Adhyaya:    13

Shloka :    3

निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम्। क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः ४।
nivāsatoyadraviṇātmabuddhistatastato dhāvati bho aṭavyām| kvacicca vātyotthitapāṃsudhūmrā diśo na jānāti rajasvalākṣaḥ 4|

Adhyaya:    13

Shloka :    4

अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा। अपुण्यवृक्षान्श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् ५।
adṛśyajhillīsvanakarṇaśūla ulūkavāgbhirvyathitāntarātmā| apuṇyavṛkṣānśrayate kṣudhārdito marīcitoyānyabhidhāvati kvacit 5|

Adhyaya:    13

Shloka :    5

क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः। आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ६।
kvacidvitoyāḥ sarito'bhiyāti parasparaṃ cālaṣate nirandhaḥ| āsādya dāvaṃ kvacidagnitapto nirvidyate kva ca yakṣairhṛtāsuḥ 6|

Adhyaya:    13

Shloka :    6

शूरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन्विमुह्यन्नुपयाति कश्मलम्। क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम् ७।
śūrairhṛtasvaḥ kva ca nirviṇṇacetāḥ śocanvimuhyannupayāti kaśmalam| kvacicca gandharvapuraṃ praviṣṭaḥ pramodate nirvṛtavanmuhūrtam 7|

Adhyaya:    13

Shloka :    7

चलन्क्वचित्कण्टकशर्कराङ्घ्रिर्नगारुरुक्षुर्विमना इवास्ते। पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ८।
calankvacitkaṇṭakaśarkarāṅghrirnagārurukṣurvimanā ivāste| pade pade'bhyantaravahninārditaḥ kauṭumbikaḥ krudhyati vai janāya 8|

Adhyaya:    13

Shloka :    8

क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्धः। दष्टः स्म शेते क्व च दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे ९।
kvacinnigīrṇo'jagarāhinā jano nāvaiti kiñcidvipine'paviddhaḥ| daṣṭaḥ sma śete kva ca dandaśūkairandho'ndhakūpe patitastamisre 9|

Adhyaya:    13

Shloka :    9

कर्हि स्म चित्क्षुद्र रसान्विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमानः। तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये १०।
karhi sma citkṣudra rasānvicinvaṃstanmakṣikābhirvyathito vimānaḥ| tatrātikṛcchrātpratilabdhamāno balādvilumpantyatha taṃ tato'nye 10|

Adhyaya:    13

Shloka :    10

क्वचिच्च शीतातपवातवर्ष प्रतिक्रियां कर्तुमनीश आस्ते। क्वचिन्मिथो विपणन्यच्च किञ्चिद्विद्वेषमृच्छत्युत वित्तशाठ्यात् ११।
kvacicca śītātapavātavarṣa pratikriyāṃ kartumanīśa āste| kvacinmitho vipaṇanyacca kiñcidvidveṣamṛcchatyuta vittaśāṭhyāt 11|

Adhyaya:    13

Shloka :    11

क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्शय्यासनस्थानविहारहीनः। याचन्परादप्रतिलब्धकामः पारक्यदृष्टिर्लभतेऽवमानम् १२।
kvacitkvacitkṣīṇadhanastu tasminśayyāsanasthānavihārahīnaḥ| yācanparādapratilabdhakāmaḥ pārakyadṛṣṭirlabhate'vamānam 12|

Adhyaya:    13

Shloka :    12

अन्योन्यवित्तव्यतिषङ्गवृद्ध वैरानुबन्धो विवहन्मिथश्च। अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहरन्विपन्नः १३।
anyonyavittavyatiṣaṅgavṛddha vairānubandho vivahanmithaśca| adhvanyamuṣminnurukṛcchravitta bādhopasargairviharanvipannaḥ 13|

Adhyaya:    13

Shloka :    13

तांस्तान्विपन्नान्स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः। आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम् १४।
tāṃstānvipannānsa hi tatra tatra vihāya jātaṃ parigṛhya sārthaḥ| āvartate'dyāpi na kaścidatra vīrādhvanaḥ pāramupaiti yogam 14|

Adhyaya:    13

Shloka :    14

मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः। मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति १५।
manasvino nirjitadiggajendrā mameti sarve bhuvi baddhavairāḥ| mṛdhe śayīranna tu tadvrajanti yannyastadaṇḍo gatavairo'bhiyāti 15|

Adhyaya:    13

Shloka :    15

प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः। क्वचित्कदाचिद्धरिचक्रतस्त्रसन्सख्यं विधत्ते बककङ्कगृध्रैः १६।
prasajjati kvāpi latābhujāśrayastadāśrayāvyaktapadadvijaspṛhaḥ| kvacitkadāciddharicakratastrasansakhyaṃ vidhatte bakakaṅkagṛdhraiḥ 16|

Adhyaya:    13

Shloka :    16

तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन्शीलमुपैति वानरान्। तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः १७।
tairvañcito haṃsakulaṃ samāviśannarocayanśīlamupaiti vānarān| tajjātirāsena sunirvṛtendriyaḥ parasparodvīkṣaṇavismṛtāvadhiḥ 17|

Adhyaya:    13

Shloka :    17

द्रुमेषु रंस्यन्सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने। क्वचित्प्रमादाद्गिरिकन्दरे पतन्वल्लीं गृहीत्वा गजभीत आस्थितः १८।
drumeṣu raṃsyansutadāravatsalo vyavāyadīno vivaśaḥ svabandhane| kvacitpramādādgirikandare patanvallīṃ gṛhītvā gajabhīta āsthitaḥ 18|

Adhyaya:    13

Shloka :    18

अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम। अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन १९।
ataḥ kathañcitsa vimukta āpadaḥ punaśca sārthaṃ praviśatyarindama| adhvanyamuṣminnajayā niveśito bhramañjano'dyāpi na veda kaścana 19|

Adhyaya:    13

Shloka :    19

रहूगण त्वमपि ह्यध्वनोऽस्य सन्न्यस्तदण्डः कृतभूतमैत्रः। असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् २०।
rahūgaṇa tvamapi hyadhvano'sya sannyastadaṇḍaḥ kṛtabhūtamaitraḥ| asajjitātmā harisevayā śitaṃ jñānāsimādāya tarātipāram 20|

Adhyaya:    13

Shloka :    20

अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन्। न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः २१।
aho nṛjanmākhilajanmaśobhanaṃ kiṃ janmabhistvaparairapyamuṣmin| na yaddhṛṣīkeśayaśaḥkṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ 21|

Adhyaya:    13

Shloka :    21

न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला। मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः २२।
na hyadbhutaṃ tvaccaraṇābjareṇubhirhatāṃhaso bhaktiradhokṣaje'malā| mauhūrtikādyasya samāgamācca me dustarkamūlo'pahato'vivekaḥ 22|

Adhyaya:    13

Shloka :    22

राजोवाच।
नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः। ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् २३।
namo mahadbhyo'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ| ye brāhmaṇā gāmavadhūtaliṅgāścaranti tebhyaḥ śivamastu rājñām 23|

Adhyaya:    13

Shloka :    23

इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार २४।
ityevamuttarāmātaḥ sa vai brahmarṣisutaḥ sindhupataya ātmasatattvaṃ vigaṇayataḥ parānubhāvaḥ paramakāruṇikatayopadiśya rahūgaṇena sakaruṇamabhivanditacaraṇa āpūrṇārṇava iva nibhṛtakaraṇormyāśayo dharaṇimimāṃ vicacāra 24|

Adhyaya:    13

Shloka :    24

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि नृप भगवदाश्रिताश्रितानुभावः २५।
sauvīrapatirapi sujanasamavagataparamātmasatattva ātmanyavidyādhyāropitāṃ ca dehātmamatiṃ visasarja evaṃ hi nṛpa bhagavadāśritāśritānubhāvaḥ 25|

Adhyaya:    13

Shloka :    25

श्रीशुक उवाच।
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति २६।
yo ha vā iha bahuvidā mahābhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīvalokabhavādhvā sa hyāryamanīṣayā kalpitaviṣayo nāñjasāvyutpannalokasamadhigamaḥ atha tadevaitadduravagamaṃ samavetānukalpena nirdiśyatāmiti 26|

Adhyaya:    13

Shloka :    26

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe trayodaśo'dhyāyaḥ|

Adhyaya:    13

Shloka :    27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In