राजोवाच।
स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पित-कुशलाकुशल-समवहारविनिर्मित-विविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेह-स्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे १
sa eṣa dehātmamānināṃ sattvādiguṇaviśeṣavikalpita-kuśalākuśala-samavahāravinirmita-vividhadehāvalibhirviyogasaṃyogādyanādisaṃsārānubhavasya dvārabhūtena ṣaḍindriyavargeṇa tasmindurgādhvavadasugame'dhvanyāpatita īśvarasya bhagavato viṣṇorvaśavartinyā māyayā jīvaloko'yaṃ yathā vaṇiksārtho'rthaparaḥ svadehaniṣpāditakarmānubhavaḥ śmaśānavadaśivatamāyāṃ saṃsārāṭavyāṃ gato nādyāpi viphalabahupratiyogeha-stattāpopaśamanīṃ harigurucaraṇāravindamadhukarānupadavīmavarundhe 1
यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परम-पुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति २
yasyāmu ha vā ete ṣaḍindriyanāmānaḥ karmaṇā dasyava eva te tadyathā puruṣasya dhanaṃ yatkiñciddharmaupayikaṃ bahukṛcchrādhigataṃ sākṣātparama-puruṣārādhanalakṣaṇo yo'sau dharmastaṃ tu sāmparāya udāharanti taddharmyaṃ dhanaṃ darśanasparśanaśravaṇāsvādanāvaghrāṇasaṅkalpavyavasāyagṛhagrāmyopabhogena kunāthasyājitātmano yathā sārthasya vilumpanti 2
स होवाच
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ३
atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛkasṛgālā evānicchato'pi kadaryasya kuṭumbina uraṇakavatsaṃrakṣyamāṇaṃ miṣato'pi haranti 3
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः ४
yathā hyanuvatsaraṃ kṛṣyamāṇamapyadagdhabījaṃ kṣetraṃ punarevāvapanakāle gulmatṛṇavīrudbhirgahvaramiva bhavatyevameva gṛhāśramaḥ karmakṣetraṃ yasminna hi karmāṇyutsīdanti yadayaṃ kāmakaraṇḍa eṣa āvasathaḥ 4
तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभ शकुन्त तस्कर मूषकादिभिरुपरुध्यमानबहिः प्राणः क्वचित्परिवर्तमानोऽस्मिन्नध्वन्यविद्या कामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ५
tatra gato daṃśamaśakasamāpasadairmanujaiḥ śalabha śakunta taskara mūṣakādibhiruparudhyamānabahiḥ prāṇaḥ kvacitparivartamāno'sminnadhvanyavidyā kāmakarmabhiruparaktamanasānupapannārthaṃ naralokaṃ gandharvanagaramupapannamiti mithyādṛṣṭiranupaśyati 5
तत्र च क्वचिदातपोदकनिभान्विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः ६
tatra ca kvacidātapodakanibhānviṣayānupadhāvati pānabhojanavyavāyādivyasanalolupaḥ 6
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः । सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ७
kvaciccāśeṣadoṣaniṣadanaṃ purīṣaviśeṣaṃ tadvarṇaguṇanirmitamatiḥ | suvarṇamupāditsatyagnikāmakātara ivolmukapiśācam 7
अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति ८
atha kadācinnivāsapānīyadraviṇādyanekātmopajīvanābhiniveśa etasyāṃ saṃsārāṭavyāmitastataḥ paridhāvati 8
क्वचिच्च वात्यौपम्यया प्रमदयारोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ९
kvacicca vātyaupamyayā pramadayārohamāropitastatkālarajasā rajanībhūta ivāsādhumaryādo rajasvalākṣo'pi digdevatā atirajasvalamatirna vijānāti 9
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति १०
kvacitsakṛdavagataviṣayavaitathyaḥ svayaṃ parābhidhyānena vibhraṃśita-smṛtistayaiva marīcitoyaprāyāṃstānevābhidhāvati 10
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः ११
kvacidulūkajhillīsvanavadatiparuṣarabhasāṭopaṃ pratyakṣaṃ parokṣaṃ vā ripurājakulanirbhartsitenātivyathitakarṇamūlahṛdayaḥ 11
स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलता-विषोदपानवदुभयार्थशून्यद्रविणान्जीवन्मृतान्स्वयं जीवन्म्रियमाण उपधावति १२
sa yadā dugdhapūrvasukṛtastadā kāraskarakākatuṇḍādyapuṇyadrumalatā-viṣodapānavadubhayārthaśūnyadraviṇānjīvanmṛtānsvayaṃ jīvanmriyamāṇa upadhāvati 12
एकदा सत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः स्खलनवदुभयतोऽपि दुःखदं । पाखण्डमभियाति १३
ekadā satprasaṅgānnikṛtamatirvyudakasrotaḥ skhalanavadubhayato'pi duḥkhadaṃ | pākhaṇḍamabhiyāti 13
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान्वा स खलु भक्षयति १४
yadā tu parabādhayāndha ātmane nopanamati tadā hi pitṛputrabarhiṣmataḥ pitṛputrānvā sa khalu bhakṣayati 14
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति १५
kvacidāsādya gṛhaṃ dāvavatpriyārthavidhuramasukhodarkaṃ śokāgninā dahyamāno bhṛśaṃ nirvedamupagacchati 15
क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासुः प्रमृतक इव विगतजीवलक्षण आस्ते १६
kvacitkālaviṣamitarājakularakṣasāpahṛtapriyatamadhanāsuḥ pramṛtaka iva vigatajīvalakṣaṇa āste 16
कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति १७
kadācinmanorathopagatapitṛpitāmahādyasatsaditi svapnanirvṛtilakṣaṇamanubhavati 17
क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति १८
kvacidgṛhāśramakarmacodanātibharagirimārurukṣamāṇo lokavyasanakarṣitamanāḥ kaṇṭakaśarkarākṣetraṃ praviśanniva sīdati 18
क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुम्बाय क्रुध्यति १९
kvacicca duḥsahena kāyābhyantaravahninā gṛhītasāraḥ svakuṭumbāya krudhyati 19
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्धः २०
sa eva punarnidrājagaragṛhīto'ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyatkiñcana veda śava ivāpaviddhaḥ 20
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्रा क्षणो व्यथित । हृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति २१
kadācidbhagnamānadaṃṣṭro durjanadandaśūkairalabdhanidrā kṣaṇo vyathita | hṛdayenānukṣīyamāṇavijñāno'ndhakūpe'ndhavatpatati 21
कर्हि स्म चित्काममधुलवान्विचिन्वन्यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये २२
karhi sma citkāmamadhulavānvicinvanyadā paradāraparadravyāṇyavarundhāno rājñā svāmibhirvā nihataḥ patatyapāre niraye 22
अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति २३
atha ca tasmādubhayathāpi hi karmāsminnātmanaḥ saṃsārāvapanamudāharanti 23
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थितिः २४
muktastato yadi bandhāddevadatta upācchinatti tasmādapi viṣṇumitra ityanavasthitiḥ 24
क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते २५
kvacicca śītavātādyanekādhidaivikabhautikātmīyānāṃ daśānāṃ pratinivāraṇe'kalpo durantacintayā viṣaṇṇa āste 25
क्वचिन्मिथो व्यवहरन्यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन्यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् २६
kvacinmitho vyavaharanyatkiñciddhanamanyebhyo vā kākiṇikāmātramapyapaharanyatkiñcidvā vidveṣameti vittaśāṭhyāt 26
अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद शोक मोह लोभ मात्सर्येर्ष्यावमान क्षुत्पिपासाधिव्याधिजन्मजरामरणादयः २७
adhvanyamuṣminnima upasargāstathā sukhaduḥkharāgadveṣabhayābhimānapramādonmāda śoka moha lobha mātsaryerṣyāvamāna kṣutpipāsādhivyādhijanmajarāmaraṇādayaḥ 27
क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्त सुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति २८
kvāpi devamāyayā striyā bhujalatopagūḍhaḥ praskannavivekavijñāno yadvihāragṛhārambhākulahṛdayastadāśrayāvasakta sutaduhitṛkalatrabhāṣitāvalokaviceṣṭitāpahṛtahṛdaya ātmānamajitātmāpāre'ndhe tamasi prahiṇoti 28
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादि द्विपरार्धापवर्ग - कालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते २९
kadācidīśvarasya bhagavato viṣṇoścakrātparamāṇvādi dviparārdhāpavarga - kālopalakṣaṇātparivartitena vayasā raṃhasā harata ābrahmatṛṇastambādīnāṃ bhūtānāmanimiṣato miṣatāṃ vitrastahṛdayastameveśvaraṃ kālacakranijāyudhaṃ sākṣādbhagavantaṃ yajñapuruṣamanādṛtya pākhaṇḍadevatāḥ kaṅkagṛdhrabakavaṭaprāyā āryasamayaparihṛtāḥ sāṅketyenābhidhatte 29
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां । शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन्शूद्र कुलं भजते निगमाचारेऽशुद्धितो यस्य मिथनीभावः कुटुम्बभरणं यथा वानरजातेः ३०
yadā pākhaṇḍibhirātmavañcitaistairuru vañcito brahmakulaṃ samāvasaṃsteṣāṃ | śīlamupanayanādiśrautasmārtakarmānuṣṭhānena bhagavato yajñapuruṣasyārādhanameva tadarocayanśūdra kulaṃ bhajate nigamācāre'śuddhito yasya mithanībhāvaḥ kuṭumbabharaṇaṃ yathā vānarajāteḥ 30
तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः ३१
tatrāpi niravarodhaḥ svaireṇa viharannatikṛpaṇabuddhiranyonyamukhanirīkṣaṇādinā grāmyakarmaṇaiva vismṛtakālāvadhiḥ 31
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन्यथा वानरः सुतदारवत्सलो व्यवायक्षणः ३२
kvaciddrumavadaihikārtheṣu gṛheṣu raṃsyanyathā vānaraḥ sutadāravatsalo vyavāyakṣaṇaḥ 32
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ३३
evamadhvanyavarundhāno mṛtyugajabhayāttamasi girikandaraprāye 33
क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते ३४
kvacicchītavātādyanekadaivikabhautikātmīyānāṃ duḥkhānāṃ pratinivāraṇe'kalpo durantaviṣayaviṣaṇṇa āste 34
क्वचिन्मिथो व्यवहरन्यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ३५
kvacinmitho vyavaharanyatkiñciddhanamupayāti vittaśāṭhyena 35
क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्ध-मनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ३६
kvacitkṣīṇadhanaḥ śayyāsanāśanādyupabhogavihīno yāvadapratilabdha-manorathopagatādāne'vasitamatistatastato'vamānādīni janādabhilabhate 36
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति ३७
evaṃ vittavyatiṣaṅgavivṛddhavairānubandho'pi pūrvavāsanayā mitha udvahatyathāpavahati 37
एतस्मिन्संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन्बिभ्यद् विवदन्क्रन्दन्संहृष्यन्गायन्नह्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति ३८
etasminsaṃsārādhvani nānākleśopasargabādhita āpannavipanno yatra yastamu ha vāvetarastatra visṛjya jātaṃ jātamupādāya śocanmuhyanbibhyad vivadankrandansaṃhṛṣyangāyannahyamānaḥ sādhuvarjito naivāvartate'dyāpi yata ārabdha eṣa naralokasārtho yamadhvanaḥ pāramupadiśanti 38
यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति ३९
yadidaṃ yogānuśāsanaṃ na vā etadavarundhate yannyastadaṇḍā munaya upaśamaśīlā uparatātmānaḥ samavagacchanti 39
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ४०
yadapi digibhajayino yajvino ye vai rājarṣayaḥ kiṃ tu paraṃ mṛdhe śayīrannasyāmeva mameyamiti kṛtavairānubandhāyāṃ visṛjya svayamupasaṃhṛtāḥ 40
कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ४१
karmavallīmavalambya tata āpadaḥ kathañcinnarakādvimuktaḥ punarapyevaṃ saṃsārādhvani vartamāno naralokasārthamupayāti evamupari gato'pi 41
तस्येदमुपगायन्ति । आर्षभस्येह राजर्षेर्मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ४२
tasyedamupagāyanti | ārṣabhasyeha rājarṣermanasāpi mahātmanaḥ | nānuvartmārhati nṛpo makṣikeva garutmataḥ 42
यो दुस्त्यजान्दारसुतान्सुहृद्राज्यं हृदिस्पृशः । जहौ युवैव मलवदुत्तमश्लोकलालसः ४३ ।।
yo dustyajāndārasutānsuhṛdrājyaṃ hṛdispṛśaḥ | jahau yuvaiva malavaduttamaślokalālasaḥ 43 ||
यो दुस्त्यजान्क्षितिसुतस्वजनार्थदारान् । प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट् । सेवानुरक्तमनसामभवोऽपि फल्गुः ४४ ।।
yo dustyajānkṣitisutasvajanārthadārān | prārthyāṃ śriyaṃ suravaraiḥ sadayāvalokām | naicchannṛpastaducitaṃ mahatāṃ madhudviṭ | sevānuraktamanasāmabhavo'pi phalguḥ 44 ||
यज्ञाय धर्मपतये विधिनैपुणाय । योगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारं । हास्यन्मृगत्वमपि यः समुदाजहार ४५ ।।
yajñāya dharmapataye vidhinaipuṇāya | yogāya sāṅkhyaśirase prakṛtīśvarāya | nārāyaṇāya haraye nama ityudāraṃ | hāsyanmṛgatvamapi yaḥ samudājahāra 45 ||
य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ४६
ya idaṃ bhāgavatasabhājitāvadātaguṇakarmaṇo rājarṣerbharatasyānucaritaṃ svastyayanamāyuṣyaṃ dhanyaṃ yaśasyaṃ svargyāpavargyaṃ vānuśṛṇotyākhyāsyatyabhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti 46
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम चतुर्दशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bharatopākhyāne pārokṣyavivaraṇaṃ nāma caturdaśo'dhyāyaḥ
ॐ श्री परमात्मने नमः