स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ७
PADACHEDA
स वै स्वधर्मेण प्रजा-पालन-पोषण-प्रीणन-उपलालन-अनुशासन-लक्षणेन इज्या-आदिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्व-आत्मना अर्पित-परमार्थ-लक्षणेन ब्रह्म-विद्-चरण-अनुसेवया आपादित-भगवत्-भक्ति-योगेन च अभीक्ष्णशस् परिभावित-अति शुद्ध-मतिः उपरत-अनात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्म-आत्म-अनुभवः अपि निरभिमानः एव अवनिम् अजूगुपत्
TRANSLITERATION
sa vai svadharmeṇa prajā-pālana-poṣaṇa-prīṇana-upalālana-anuśāsana-lakṣaṇena ijyā-ādinā ca bhagavati mahāpuruṣe parāvare brahmaṇi sarva-ātmanā arpita-paramārtha-lakṣaṇena brahma-vid-caraṇa-anusevayā āpādita-bhagavat-bhakti-yogena ca abhīkṣṇaśas paribhāvita-ati śuddha-matiḥ uparata-anātmya ātmani svayam upalabhyamāna-brahma-ātma-anubhavaḥ api nirabhimānaḥ eva avanim ajūgupat