Bhagavata Purana

Adhyaya - 15

Description of Bharata's Dynasty

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभ पदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति १
bharatasyātmajaḥ sumatirnāmābhihito yamu ha vāva kecitpākhaṇḍina ṛṣabha padavīmanuvartamānaṃ cānāryā avedasamāmnātāṃ devatāṃ svamanīṣayā pāpīyasyā kalau kalpayiṣyanti 1

Adhyaya:    15

Shloka :    1

तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् २
tasmādvṛddhasenāyāṃ devatājinnāma putro'bhavat 2

Adhyaya:    15

Shloka :    2

श्रीशुक उवाच
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ३
athāsuryāṃ tattanayo devadyumnastato dhenumatyāṃ sutaḥ parameṣṭhī tasya suvarcalāyāṃ pratīha upajātaḥ 3

Adhyaya:    15

Shloka :    3

य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ४
ya ātmavidyāmākhyāya svayaṃ saṃśuddho mahāpuruṣamanusasmāra 4

Adhyaya:    15

Shloka :    4

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम् ५
pratīhātsuvarcalāyāṃ pratihartrādayastraya āsannijyākovidāḥ sūnavaḥ pratihartuḥ stutyāmajabhūmānāvajaniṣātām 5

Adhyaya:    15

Shloka :    5

भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज । आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त । आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा । अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ६
bhūmna ṛṣikulyāyāmudgīthastataḥ prastāvo devakulyāyāṃ prastāvānniyutsāyāṃ hṛdayaja | āsīdvibhurvibho ratyāṃ ca pṛthuṣeṇastasmānnakta | ākūtyāṃ jajñe naktāddrutiputro gayo rājarṣipravara udāraśravā | ajāyata sākṣādbhagavato viṣṇorjagadrirakṣiṣayā gṛhītasattvasya kalātmavattvādilakṣaṇena mahāpuruṣatāṃ prāptaḥ 6

Adhyaya:    15

Shloka :    6

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ७
sa vai svadharmeṇa prajāpālanapoṣaṇaprīṇanopalālanānuśāsanalakṣaṇenejyādinā ca bhagavati mahāpuruṣe parāvare brahmaṇi sarvātmanārpitaparamārthalakṣaṇena brahmaviccaraṇānusevayāpāditabhagavadbhaktiyogena cābhīkṣṇaśaḥ paribhāvitātiśuddhamatiruparatānātmya ātmani svayamupalabhyamānabrahmātmānubhavo'pi nirabhimāna evāvanimajūgupat 7

Adhyaya:    15

Shloka :    7

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ८
tasyemāṃ gāthāṃ pāṇḍaveya purāvida upagāyanti 8

Adhyaya:    15

Shloka :    8

गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता । समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ९
gayaṃ nṛpaḥ kaḥ pratiyāti karmabhiryajvābhimānī bahuviddharmagoptā | samāgataśrīḥ sadasaspatiḥ satāṃ satsevako'nyo bhagavatkalāmṛte 9

Adhyaya:    15

Shloka :    9

यमभ्यषिञ्चन्परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः । यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुणवत्सस्नुतोधाः १०
yamabhyaṣiñcanparayā mudā satīḥ satyāśiṣo dakṣakanyāḥ saridbhiḥ | yasya prajānāṃ duduhe dharāśiṣo nirāśiṣo guṇavatsasnutodhāḥ 10

Adhyaya:    15

Shloka :    10

छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेत्य ११
chandāṃsyakāmasya ca yasya kāmāndudūhurājahruratho baliṃ nṛpāḥ | pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṃ ṣaṣṭhamaṃśaṃ paretya 11

Adhyaya:    15

Shloka :    11

यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोग समर्पितेज्याफलमाजहार १२
yasyādhvare bhagavānadhvarātmā maghoni mādyatyurusomapīthe | śraddhāviśuddhācalabhaktiyoga samarpitejyāphalamājahāra 12

Adhyaya:    15

Shloka :    12

यत्प्रीणनाद्बर्हिषि देवतिर्यङ् मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य १३
yatprīṇanādbarhiṣi devatiryaṅ manuṣyavīruttṛṇamāviriñcāt | prīyeta sadyaḥ sa ha viśvajīvaḥ prītaḥ svayaṃ prītimagādgayasya 13

Adhyaya:    15

Shloka :    13

गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् १४
gayādgayantyāṃ citrarathaḥ sugatiravarodhana iti trayaḥ putrā babhūvuścitrarathādūrṇāyāṃ samrāḍajaniṣṭa tata utkalāyāṃ marīcirmarīcerbindumatyāṃ bindumānudapadyata tasmātsaraghāyāṃ madhurnāmābhavanmadhoḥ sumanasi vīravratastato bhojāyāṃ manthupramanthū jajñāte manthoḥ satyāyāṃ bhauvanastato dūṣaṇāyāṃ tvaṣṭājaniṣṭa tvaṣṭurvirocanāyāṃ virajo virajasya śatajitpravaraṃ putraśataṃ kanyā ca viṣūcyāṃ kila jātam 14

Adhyaya:    15

Shloka :    14

तत्रायं श्लोकः । प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः । अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा १५
tatrāyaṃ ślokaḥ | praiyavrataṃ vaṃśamimaṃ virajaścaramodbhavaḥ | akarodatyalaṃ kīrtyā viṣṇuḥ suragaṇaṃ yathā 15

Adhyaya:    15

Shloka :    15

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe priyavratavaṃśānukīrtanaṃ nāma pañcadaśo'dhyāyaḥ

Adhyaya:    15

Shloka :    16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In