Bhagavata Purana

Adhyaya - 16

Mythological Geography - The Terrestial Globe

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते १
uktastvayā bhūmaṇḍalāyāmaviśeṣo yāvadādityastapati yatra cāsau jyotiṣāṃ gaṇaiścandramā vā saha dṛśyate 1
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीपविशेषविकल्पस्त्वया भगवन्खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि २
tatrāpi priyavratarathacaraṇaparikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ saptadvīpaviśeṣavikalpastvayā bhagavankhalu sūcita etadevākhilamahaṃ mānato lakṣaṇataśca sarvaṃ vijijñāsāmi 2
राजोवाच
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद्गुरोऽर्हस्यनुवर्णयितुमिति ३
bhagavato guṇamaye sthūlarūpa āveśitaṃ mano hyaguṇe'pi sūkṣmatama ātmajyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamamāveśituṃ tadu haitadguro'rhasyanuvarṇayitumiti 3
न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलक-विशेषं नामरूपमानलक्षणतो व्याख्यास्यामः ४
na vai mahārāja bhagavato māyāguṇavibhūteḥ kāṣṭhāṃ manasā vacasā vādhigantumalaṃ vibudhāyuṣāpi puruṣastasmātprādhānyenaiva bhūgolaka-viśeṣaṃ nāmarūpamānalakṣaṇato vyākhyāsyāmaḥ 4
यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् ५
yo vāyaṃ dvīpaḥ kuvalayakamalakośābhyantarakośo niyutayojanaviśālaḥ samavartulo yathā puṣkarapatram 5
ऋषिरुवाच
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ६
yasminnava varṣāṇi navayojanasahasrāyāmānyaṣṭabhirmaryādāgiribhiḥ suvibhaktāni bhavanti 6
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः ७
eṣāṃ madhye ilāvṛtaṃ nāmābhyantaravarṣaṃ yasya nābhyāmavasthitaḥ sarvataḥ sauvarṇaḥ kulagirirājo merurdvīpāyāmasamunnāhaḥ karṇikābhūtaḥ kuvalayakamalasya mūrdhani dvātriṃśatsahasrayojanavitato mūle ṣoḍaśasahasraṃ tāvatāntarbhūmyāṃ praviṣṭaḥ 7
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मय-कुरूणां वर्षाणां मर्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ८
uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavāniti trayo ramyakahiraṇmaya-kurūṇāṃ varṣāṇāṃ maryādāgirayaḥ prāgāyatā ubhayataḥ kṣārodāvadhayo dvisahasrapṛthava ekaikaśaḥ pūrvasmātpūrvasmāduttara uttaro daśāṃśādhikāṃśena dairghya eva hrasanti 8
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम्९
evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāgāyatā yathā nīlādayo'yutayojanotsedhā harivarṣakimpuruṣabhāratānāṃ yathāsaṅkhyam9
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते १०
tathaivelāvṛtamapareṇa pūrveṇa ca mālyavadgandhamādanāvānīlaniṣadhāyatau dvisahasraṃ paprathatuḥ ketumālabhadrāśvayoḥ sīmānaṃ vidadhāte 10
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ११
mandaro merumandaraḥ supārśvaḥ kumuda ityayutayojanavistāronnāhā meroścaturdiśamavaṣṭambhagiraya upakḷptāḥ 11
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः १२
caturṣveteṣu cūtajambūkadambanyagrodhāścatvāraḥ pādapapravarāḥ parvataketava ivādhisahasrayojanonnāhāstāvadviṭapavitatayaḥ śatayojanapariṇāhāḥ 12
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति १३
hradāścatvāraḥ payomadhvikṣurasamṛṣṭajalā yadupasparśina upadevagaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti 13
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्र मिति १४
devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadra miti 14
येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति १५
yeṣvamaraparivṛḍhāḥ saha suralalanālalāmayūthapataya upadevagaṇairupagīyamānamahimānaḥ kila viharanti 15
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति १६
mandarotsaṅga ekādaśaśatayojanottuṅgadevacūtaśiraso giriśikharasthūlāni phalānyamṛtakalpāni patanti 16
तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति १७
teṣāṃ viśīryamāṇānāmatimadhurasurabhisugandhibahulāruṇarasodenāruṇodā nāma nadī mandaragiriśikharānnipatantī pūrveṇelāvṛtamupaplāvayati 17
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति १८
yadupajoṣaṇādbhavānyā anucarīṇāṃ puṇyajanavadhūnāmavayavasparśasugandhavāto daśayojanaṃ samantādanuvāsayati 18
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति १९
evaṃ jambūphalānāmatyuccanipātaviśīrṇānāmanasthiprāyāṇāmibhakāyanibhānāṃ rasena jambū nāma nadī merumandaraśikharādayutayojanādavanitale nipatantī dakṣiṇenātmānaṃ yāvadilāvṛtamupasyandayati 19
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति २०
tāvadubhayorapi rodhasoryā mṛttikā tadrasenānuvidhyamānā vāyvarkasaṃyogavipākena sadāmaralokābharaṇaṃ jāmbūnadaṃ nāma suvarṇaṃ bhavati 20
यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति २१
yadu ha vāva vibudhādayaḥ saha yuvatibhirmukuṭakaṭakakaṭisūtrādyābharaṇarūpeṇa khalu dhārayanti 21
यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति २२
yastu mahākadambaḥ supārśvanirūḍho yāstasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ pañca madhudhārāḥ supārśvaśikharātpatantyo'pareṇātmānamilāvṛtamanumodayanti 22
या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति २३
yā hyupayuñjānānāṃ mukhanirvāsito vāyuḥ samantācchatayojanamanuvāsayati 23
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति २४
evaṃ kumudanirūḍho yaḥ śatavalśo nāma vaṭastasya skandhebhyo nīcīnāḥ payodadhimadhughṛtaguḍānnādyambaraśayyāsanābharaṇādayaḥ sarva eva kāmadughā nadāḥ kumudāgrātpatantastamuttareṇelāvṛtamupayojayanti 24
यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव २५
yānupajuṣāṇānāṃ na kadācidapi prajānāṃ valīpalitaklamasvedadaurgandhyajarāmayamṛtyuśītoṣṇavaivarṇyopasargādayastāpaviśeṣā bhavanti yāvajjīvaṃ sukhaṃ niratiśayameva 25
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवास-कपिलशङ्खवैदूर्यजारुधिहंसऋषभनागकालञ्जरनारदादयो विंशतिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपकॢप्ताः२६
kuraṅgakurarakusumbhavaikaṅkatrikūṭaśiśirapataṅgarucakaniṣadhaśinīvāsa-kapilaśaṅkhavaidūryajārudhihaṃsaṛṣabhanāgakālañjaranāradādayo viṃśatigirayo meroḥ karṇikāyā iva kesarabhūtā mūladeśe parita upakḷptāḥ26
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः २७
jaṭharadevakūṭau meruṃ pūrveṇāṣṭādaśayojanasahasramudagāyatau dvisahasraṃ pṛthutuṅgau bhavataḥ evamapareṇa pavanapāriyātrau dakṣiṇena kailāsakaravīrau prāgāyatāvevamuttaratastriśṛṅgamakarāvaṣṭabhiretaiḥ parisṛto'gniriva paritaścakāsti kāñcanagiriḥ 27
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति २८
merormūrdhani bhagavata ātmayonermadhyata upakḷptāṃ purīmayutayojanasāhasrīṃ samacaturasrāṃ śātakaumbhīṃ vadanti 28
तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः २९
tāmanuparito lokapālānāmaṣṭānāṃ yathādiśaṃ yathārūpaṃ turīyamānena puro'ṣṭāvupakḷptāḥ 29
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bhuvanakośavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In