इलावृते तु भगवान्भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि १५
PADACHEDA
इलावृते तु भगवान् भवः एकः एव पुमान् न हि अन्यः तत्र अपरः निर्विशति भवान्याः शाप-निमित्त-ज्ञः यत् प्रवेक्ष्यतः स्त्री-भावः तत् पश्चात् वक्ष्यामि
TRANSLITERATION
ilāvṛte tu bhagavān bhavaḥ ekaḥ eva pumān na hi anyaḥ tatra aparaḥ nirviśati bhavānyāḥ śāpa-nimitta-jñaḥ yat pravekṣyataḥ strī-bhāvaḥ tat paścāt vakṣyāmi