| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनख-निर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरण-पङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता का-लेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः १
तत्र भगवतः साक्षात् यज्ञ-लिङ्गस्य विष्णोः विक्रमतः वाम-पाद-अङ्गुष्ठ-नख-निर्भिन्न-ऊर्ध्व-अण्ड-कटाह-विवरेण अन्तर् प्रविष्टा या बाह्य-जल-धारा तद्-चरण-पङ्कज-अवनेजन-अरुण-किञ्जल्क-उपरञ्जित-अखिल-जगत्-अघ-मल-अपह-उपस्पर्शन-अमला साक्षात् भगवत्पदी इति अनुपलक्षित-वचः-अभिधीयमाना अति महता का लेन युग-सहस्र-उपलक्षणेन दिवः मूर्धनि अवततार यत् तत् विष्णु-पदम् आहुः
tatra bhagavataḥ sākṣāt yajña-liṅgasya viṣṇoḥ vikramataḥ vāma-pāda-aṅguṣṭha-nakha-nirbhinna-ūrdhva-aṇḍa-kaṭāha-vivareṇa antar praviṣṭā yā bāhya-jala-dhārā tad-caraṇa-paṅkaja-avanejana-aruṇa-kiñjalka-uparañjita-akhila-jagat-agha-mala-apaha-upasparśana-amalā sākṣāt bhagavatpadī iti anupalakṣita-vacaḥ-abhidhīyamānā ati mahatā kā lena yuga-sahasra-upalakṣaṇena divaḥ mūrdhani avatatāra yat tat viṣṇu-padam āhuḥ
यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवता-चरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगल-कुड्मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलको-ऽधुनापि परमादरेण शिरसा बिभर्ति २
यत्र ह वाव वीरव्रतः औत्तानपादिः परम-भागवतः अस्मद्-कुलदेवता-चरण-अरविन्द-उदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवत्-भक्ति-योगेन दृढम् क्लिद्यमान-अन्तर् हृदय औत्कण्ठ्य-विवश-आमीलित-लोचन-युगल-कुड्मल-विगलित-अमल-बाष्प-कलया अभिव्यज्यमान-रोम-पुलक-कुलकः अधुना अपि परम-आदरेण शिरसा बिभर्ति
yatra ha vāva vīravrataḥ auttānapādiḥ parama-bhāgavataḥ asmad-kuladevatā-caraṇa-aravinda-udakam iti yām anusavanam utkṛṣyamāṇa-bhagavat-bhakti-yogena dṛḍham klidyamāna-antar hṛdaya autkaṇṭhya-vivaśa-āmīlita-locana-yugala-kuḍmala-vigalita-amala-bāṣpa-kalayā abhivyajyamāna-roma-pulaka-kulakaḥ adhunā api parama-ādareṇa śirasā bibharti
अथ सप्तदशोऽध्यायः - श्रीशुक उवाच
ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धि-रेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपे-क्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ३
ततस् सप्त ऋषयः तद्-प्रभाव-अभिज्ञाः याम् ननु तपसः आत्यन्तिकी सिद्धिः रेतावती भगवति सर्वात्मनि वासुदेवे अनुपरत-भक्तियोग-लाभेन एव उपेक्षित-अन्य-अर्थ-आत्म-गतयः मुक्तिम् इव आगताम् मुमुक्षवः इव स बहु-मानम् अद्य अपि जटा-जूटैः उद्वहन्ति
tatas sapta ṛṣayaḥ tad-prabhāva-abhijñāḥ yām nanu tapasaḥ ātyantikī siddhiḥ retāvatī bhagavati sarvātmani vāsudeve anuparata-bhaktiyoga-lābhena eva upekṣita-anya-artha-ātma-gatayaḥ muktim iva āgatām mumukṣavaḥ iva sa bahu-mānam adya api jaṭā-jūṭaiḥ udvahanti
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दु मण्डलमावार्य ब्रह्मसदने निपतति ४
ततस् अनेक-सहस्र-कोटि-विमान-अनीक-सङ्कुल-देव-यानेन अवतरन्ति इन्दु मण्डलम् आवार्य ब्रह्म-सदने निपतति
tatas aneka-sahasra-koṭi-vimāna-anīka-saṅkula-deva-yānena avataranti indu maṇḍalam āvārya brahma-sadane nipatati
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदी-पतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ५
तत्र चतुर्धा भिद्यमाना चतुर्भिः नामभिः चतुर्दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एव अभिनिविशति सीता अलकनन्दा चक्षुः भद्र इति
tatra caturdhā bhidyamānā caturbhiḥ nāmabhiḥ caturdiśam abhispandantī nada-nadī-patim eva abhiniviśati sītā alakanandā cakṣuḥ bhadra iti
सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्र -मभिप्रविशति ६
सीता तु ब्रह्म-सदनात् केसर-अचल-आदि-गिरि-शिखरेभ्यः अधस् अधस् प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वा अन्तरेण भद्राश्व-वर्षम् प्राच्याम् दिशि क्षार-समुद्रम् अभिप्रविशति
sītā tu brahma-sadanāt kesara-acala-ādi-giri-śikharebhyaḥ adhas adhas prasravantī gandhamādana-mūrdhasu patitvā antareṇa bhadrāśva-varṣam prācyām diśi kṣāra-samudram abhipraviśati
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ७
एवम् माल्यवत्-शिखरात् निष्पतन्ती ततस् अनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्याम् दिशि सरित्पतिम् प्रविशति
evam mālyavat-śikharāt niṣpatantī tatas anuparata-vegā ketumālam abhi cakṣuḥ pratīcyām diśi saritpatim praviśati
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ८
भद्रा च उत्तरतस् मेरु-शिरसः निपतिता गिरि-शिखरात् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गात् अवस्यन्दमाना उत्तरान् तु कुरून् अभितस् उदीच्याम् दिशि जलधिम् अभिप्रविशति
bhadrā ca uttaratas meru-śirasaḥ nipatitā giri-śikharāt giri-śikharam atihāya śṛṅgavataḥ śṛṅgāt avasyandamānā uttarān tu kurūn abhitas udīcyām diśi jaladhim abhipraviśati
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षि-णस्यां दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ९
तथा एव अलकनन्दा दक्षिणेन ब्रह्मसदनात् बहूनि गिरि-कूटानि अतिक्रम्य हेमकूटात् हैमकूटानि अति रभस-तर-रंहसा लुठयन्ती भारतम् अभिवर्षम् दक्षिणस्याम् दिशि जलधिम् अभिप्रविशति यस्याम् स्नान-अर्थम् च आगच्छतः पुंसः पदे पदे अश्वमेध-राजसूय-आदीनाम् फलम् न दुर्लभम् इति
tathā eva alakanandā dakṣiṇena brahmasadanāt bahūni giri-kūṭāni atikramya hemakūṭāt haimakūṭāni ati rabhasa-tara-raṃhasā luṭhayantī bhāratam abhivarṣam dakṣiṇasyām diśi jaladhim abhipraviśati yasyām snāna-artham ca āgacchataḥ puṃsaḥ pade pade aśvamedha-rājasūya-ādīnām phalam na durlabham iti
अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितरः शतशः १०
अन्ये च नदाः नद्यः च वर्षे वर्षे सन्ति बहुशस् मेरु-आदि-गिरि-दुहितरः शतशस्
anye ca nadāḥ nadyaḥ ca varṣe varṣe santi bahuśas meru-ādi-giri-duhitaraḥ śataśas
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशे-षोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ११
तत्र अपि भारतम् एव वर्षम् कर्म-क्षेत्रम् अन्यानि अष्ट वर्षाणि स्वर्गिणाम् पुण्य-शेष-उपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति
tatra api bhāratam eva varṣam karma-kṣetram anyāni aṣṭa varṣāṇi svargiṇām puṇya-śeṣa-upabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्ष-धृतैकगर्भकलत्राणां तत्र तु त्रेतायुगसमः कालो वर्तते १२
एषु पुरुषाणाम् अयुत-पुरुष-आयुः-वर्षाणाम् देव-कल्पानाम् नाग-अयुत-प्राणानाम् वज्र-संहनन-बल-वयः-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवाय-अपवर्ग-वर्ष-धृत-एकगर्भ-कलत्राणाम् तत्र तु त्रेता-युग-समः कालः वर्तते
eṣu puruṣāṇām ayuta-puruṣa-āyuḥ-varṣāṇām deva-kalpānām nāga-ayuta-prāṇānām vajra-saṃhanana-bala-vayaḥ-moda-pramudita-mahā-saurata-mithuna-vyavāya-apavarga-varṣa-dhṛta-ekagarbha-kalatrāṇām tatra tu tretā-yuga-samaḥ kālaḥ vartate
यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुम-स्तबकफलकिसलयश्रियानम्यमानविटपलताविटपिभिरुपशुम्भमा-नरुचिरकाननाश्रमायतनवर्षगिरिद्रो णीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसा-रसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडा-दिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलास-हासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति १३
यत्र ह देवपतयः स्वैः स्वैः गणनायकैः विहित-महा-अर्हणाः सर्व-ऋतु-कुसुम-स्तबक-फल-किसलय-श्रिया आनम्यमान-विटप-लता-विटपिभिः उपशुम्भमान-रुचिर-कानन-आश्रम-आयतन-तथा च अमल-जलाशयेषु विकच-विविध-नव-वनरुह-आमोद-मुदित-राजहंस-जल-कुक्कुट-कारण्डव-सा-रस-चक्रवाक-आदिभिः मधुकर-निकर-आकृतिभिः उपकूजितेषु जल-क्रीडा-आदिभिः विचित्र-विनोदैः सु ललित-सुर-सुन्दरीणाम् काम-कलिल-विलास-हास-लीला-अवलोक-आकृष्ट-मनः-दृष्टयः स्वैरम् विहरन्ति
yatra ha devapatayaḥ svaiḥ svaiḥ gaṇanāyakaiḥ vihita-mahā-arhaṇāḥ sarva-ṛtu-kusuma-stabaka-phala-kisalaya-śriyā ānamyamāna-viṭapa-latā-viṭapibhiḥ upaśumbhamāna-rucira-kānana-āśrama-āyatana-tathā ca amala-jalāśayeṣu vikaca-vividha-nava-vanaruha-āmoda-mudita-rājahaṃsa-jala-kukkuṭa-kāraṇḍava-sā-rasa-cakravāka-ādibhiḥ madhukara-nikara-ākṛtibhiḥ upakūjiteṣu jala-krīḍā-ādibhiḥ vicitra-vinodaiḥ su lalita-sura-sundarīṇām kāma-kalila-vilāsa-hāsa-līlā-avaloka-ākṛṣṭa-manaḥ-dṛṣṭayaḥ svairam viharanti
नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहाया-त्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते १४
नवसु अपि वर्षेषु भगवान् नारायणः महापुरुषः पुरुषाणाम् तद्-अनुग्रहाय आत्म-तत्त्व-व्यूहेन आत्मना अद्य अपि सन्निधीयते
navasu api varṣeṣu bhagavān nārāyaṇaḥ mahāpuruṣaḥ puruṣāṇām tad-anugrahāya ātma-tattva-vyūhena ātmanā adya api sannidhīyate
इलावृते तु भगवान्भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि १५
इलावृते तु भगवान् भवः एकः एव पुमान् न हि अन्यः तत्र अपरः निर्विशति भवान्याः शाप-निमित्त-ज्ञः यत् प्रवेक्ष्यतः स्त्री-भावः तत् पश्चात् वक्ष्यामि
ilāvṛte tu bhagavān bhavaḥ ekaḥ eva pumān na hi anyaḥ tatra aparaḥ nirviśati bhavānyāḥ śāpa-nimitta-jñaḥ yat pravekṣyataḥ strī-bhāvaḥ tat paścāt vakṣyāmi
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मस-माधिरूपेण सन्निधाप्यैतदभिगृणन्भव उपधावति १६
भवानी-नाथैः स्त्री-गण-अर्बुद-सहस्रैः अवरुध्यमानः भगवतः चतुर्मूर्तेः महापुरुषस्य तुरीयाम् तामसीम् मूर्तिम् प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्य एतत् अभिगृणन् भवः उपधावति
bhavānī-nāthaiḥ strī-gaṇa-arbuda-sahasraiḥ avarudhyamānaḥ bhagavataḥ caturmūrteḥ mahāpuruṣasya turīyām tāmasīm mūrtim prakṛtim ātmanaḥ saṅkarṣaṇa-saṃjñām ātma-samādhi-rūpeṇa sannidhāpya etat abhigṛṇan bhavaḥ upadhāvati
ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय-नम इति भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरम् १७
ओम् नमः भगवते महापुरुषाय सर्व-गुण-सङ्ख्यानाय अनन्ताय अव्यक्ताय नमः इति भजे भजनी-आरण-पाद-पङ्कजम् भगस्य कृत्स्नस्य परम् परायणम् भक्तेषु अलम् भावित-भूत-भावनम् भव-अपहम् त्वा भव-भावम् ईश्वरम्
om namaḥ bhagavate mahāpuruṣāya sarva-guṇa-saṅkhyānāya anantāya avyaktāya namaḥ iti bhaje bhajanī-āraṇa-pāda-paṅkajam bhagasya kṛtsnasya param parāyaṇam bhakteṣu alam bhāvita-bhūta-bhāvanam bhava-apaham tvā bhava-bhāvam īśvaram
न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीषुरात्मनः १८
न यस्य माया-गुण-चित्तवृत्तिभिः निरीक्षतः हि अणु अपि दृष्टिः अज्यते । ईशे यथा नः अजित-मन्युः अंहसाम् कः तम् न मन्येत जिगीषुः आत्मनः
na yasya māyā-guṇa-cittavṛttibhiḥ nirīkṣataḥ hi aṇu api dṛṣṭiḥ ajyate . īśe yathā naḥ ajita-manyuḥ aṃhasām kaḥ tam na manyeta jigīṣuḥ ātmanaḥ
श्रीभगवानुवाच
असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः । न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रि याः १९
असत्-दृशः यः प्रतिभाति मायया क्षीबा इव मध्वासव-ताम्र-लोचनः । न नाग-वध्वः अर्हणे ईशिरे ह्रियाः यद्-पादयोः स्पर्शन-धर्षित-इन्द्रि
asat-dṛśaḥ yaḥ pratibhāti māyayā kṣībā iva madhvāsava-tāmra-locanaḥ . na nāga-vadhvaḥ arhaṇe īśire hriyāḥ yad-pādayoḥ sparśana-dharṣita-indri
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमृषयः । न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु २०
यम् आहुः अस्य स्थिति-जन्म-संयमम् त्रिभिः विहीनम् यम् अनन्तम् ऋषयः । न वेद सिद्धार्थम् इव क्वचिद् स्थितम् भू-मण्डलम् मूर्ध-सहस्र-धामसु
yam āhuḥ asya sthiti-janma-saṃyamam tribhiḥ vihīnam yam anantam ṛṣayaḥ . na veda siddhārtham iva kvacid sthitam bhū-maṇḍalam mūrdha-sahasra-dhāmasu
यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे २१
यस्य आद्यः आसीत् गुण-विग्रहः महान् विज्ञान-धिष्ण्यः भगवान् अजः किल । यद्-सम्भवः अहम् त्रिवृता स्व-तेजसा वैकारिकम् तामसम् ऐन्द्रियम् सृजे
yasya ādyaḥ āsīt guṇa-vigrahaḥ mahān vijñāna-dhiṣṇyaḥ bhagavān ajaḥ kila . yad-sambhavaḥ aham trivṛtā sva-tejasā vaikārikam tāmasam aindriyam sṛje
एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महानहं वैकृततामसेन्द्रि याः सृजाम सर्वे यदनुग्रहादिदम् २२
एते वयम् यस्य वशे महात्मनः स्थिताः शकुन्ताः इव सूत्र-यन्त्रिताः । महान् अहम् वैकृत-तामस-इन्द्रि याः सृजाम सर्वे यद्-अनुग्रहात् इदम्
ete vayam yasya vaśe mahātmanaḥ sthitāḥ śakuntāḥ iva sūtra-yantritāḥ . mahān aham vaikṛta-tāmasa-indri yāḥ sṛjāma sarve yad-anugrahāt idam
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने २३
यद्-निर्मिताम् कर्हि अपि कर्म-पर्वणीम् मायाम् जनः अयम् गुण-सर्ग-मोहितः । न वेद निस्तारण-योगम् अञ्जसा तस्मै नमः ते विलय-उदय-आत्मने
yad-nirmitām karhi api karma-parvaṇīm māyām janaḥ ayam guṇa-sarga-mohitaḥ . na veda nistāraṇa-yogam añjasā tasmai namaḥ te vilaya-udaya-ātmane
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे सप्तदशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चम-स्कन्धे सप्तदशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām pañcama-skandhe saptadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In