तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनख-निर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरण-पङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता का-लेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः १
tatra bhagavataḥ sākṣādyajñaliṅgasya viṣṇorvikramato vāmapādāṅguṣṭhanakha-nirbhinnordhvāṇḍakaṭāhavivareṇāntaḥpraviṣṭā yā bāhyajaladhārā taccaraṇa-paṅkajāvanejanāruṇakiñjalkoparañjitākhilajagadaghamalāpahopasparśanāmalā sākṣādbhagavatpadītyanupalakṣitavaco'bhidhīyamānātimahatā kā-lena yugasahasropalakṣaṇena divo mūrdhanyavatatāra yattadviṣṇupadamāhuḥ 1
यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवता-चरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगल-कुड्मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलको-ऽधुनापि परमादरेण शिरसा बिभर्ति २
yatra ha vāva vīravrata auttānapādiḥ paramabhāgavato'smatkuladevatā-caraṇāravindodakamiti yāmanusavanamutkṛṣyamāṇabhagavadbhaktiyogena dṛḍhaṃ klidyamānāntarhṛdaya autkaṇṭhyavivaśāmīlitalocanayugala-kuḍmalavigalitāmalabāṣpakalayābhivyajyamānaromapulakakulako-'dhunāpi paramādareṇa śirasā bibharti 2
अथ सप्तदशोऽध्यायः - श्रीशुक उवाच
ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धि-रेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपे-क्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ३
tataḥ sapta ṛṣayastatprabhāvābhijñā yāṃ nanu tapasa ātyantikī siddhi-retāvatī bhagavati sarvātmani vāsudeve'nuparatabhaktiyogalābhenaivope-kṣitānyārthātmagatayo muktimivāgatāṃ mumukṣava iva sabahumānamadyāpi jaṭājūṭairudvahanti 3
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दु मण्डलमावार्य ब्रह्मसदने निपतति ४
tato'nekasahasrakoṭivimānānīkasaṅkuladevayānenāvatarantīndu maṇḍalamāvārya brahmasadane nipatati 4
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदी-पतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ५
tatra caturdhā bhidyamānā caturbhirnāmabhiścaturdiśamabhispandantī nadanadī-patimevābhiniviśati sītālakanandā cakṣurbhadreti 5
सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्र -मभिप्रविशति ६
sītā tu brahmasadanātkesarācalādigiriśikharebhyo'dho'dhaḥ prasravantī gandhamādanamūrdhasu patitvāntareṇa bhadrāśvavarṣaṃ prācyāṃ diśi kṣārasamudra -mabhipraviśati 6
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ७
evaṃ mālyavacchikharānniṣpatantī tato'nuparatavegā ketumālamabhi cakṣuḥ pratīcyāṃ diśi saritpatiṃ praviśati 7
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ८
bhadrā cottarato meruśiraso nipatitā giriśikharādgiriśikharamatihāya śṛṅgavataḥ śṛṅgādavasyandamānā uttarāṃstu kurūnabhita udīcyāṃ diśi jaladhimabhipraviśati 8
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षि-णस्यां दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ९
tathaivālakanandā dakṣiṇena brahmasadanādbahūni girikūṭānyatikramya hemakūṭāddhaimakūṭānyatirabhasatararaṃhasā luṭhayantī bhāratamabhivarṣaṃ dakṣi-ṇasyāṃ diśi jaladhimabhipraviśati yasyāṃ snānārthaṃ cāgacchataḥ puṃsaḥ pade pade'śvamedharājasūyādīnāṃ phalaṃ na durlabhamiti 9
अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितरः शतशः १०
anye ca nadā nadyaśca varṣe varṣe santi bahuśo mervādigiriduhitaraḥ śataśaḥ 10
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशे-षोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ११
tatrāpi bhāratameva varṣaṃ karmakṣetramanyānyaṣṭa varṣāṇi svargiṇāṃ puṇyaśe-ṣopabhogasthānāni bhaumāni svargapadāni vyapadiśanti 11
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्ष-धृतैकगर्भकलत्राणां तत्र तु त्रेतायुगसमः कालो वर्तते १२
eṣu puruṣāṇāmayutapuruṣāyurvarṣāṇāṃ devakalpānāṃ nāgāyutaprāṇānāṃ vajrasaṃhananabalavayomodapramuditamahāsauratamithunavyavāyāpavargavarṣa-dhṛtaikagarbhakalatrāṇāṃ tatra tu tretāyugasamaḥ kālo vartate 12
यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुम-स्तबकफलकिसलयश्रियानम्यमानविटपलताविटपिभिरुपशुम्भमा-नरुचिरकाननाश्रमायतनवर्षगिरिद्रो णीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसा-रसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडा-दिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलास-हासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति १३
yatra ha devapatayaḥ svaiḥ svairgaṇanāyakairvihitamahārhaṇāḥ sarvartukusuma-stabakaphalakisalayaśriyānamyamānaviṭapalatāviṭapibhirupaśumbhamā-narucirakānanāśramāyatanavarṣagiridro ṇīṣu tathā cāmalajalāśayeṣu vikacavividhanavavanaruhāmodamuditarājahaṃsajalakukkuṭakāraṇḍavasā-rasacakravākādibhirmadhukaranikarākṛtibhirupakūjiteṣu jalakrīḍā-dibhirvicitravinodaiḥ sulalitasurasundarīṇāṃ kāmakalilavilāsa-hāsalīlāvalokākṛṣṭamanodṛṣṭayaḥ svairaṃ viharanti 13
नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहाया-त्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते १४
navasvapi varṣeṣu bhagavānnārāyaṇo mahāpuruṣaḥ puruṣāṇāṃ tadanugrahāyā-tmatattvavyūhenātmanādyāpi sannidhīyate 14
इलावृते तु भगवान्भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि १५
ilāvṛte tu bhagavānbhava eka eva pumānna hyanyastatrāparo nirviśati bhavānyāḥ śāpanimittajño yatpravekṣyataḥ strībhāvastatpaścādvakṣyāmi 15
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मस-माधिरूपेण सन्निधाप्यैतदभिगृणन्भव उपधावति १६
bhavānīnāthaiḥ strīgaṇārbudasahasrairavarudhyamāno bhagavataścaturmūrtermahā-puruṣasya turīyāṃ tāmasīṃ mūrtiṃ prakṛtimātmanaḥ saṅkarṣaṇasaṃjñāmātmasa-mādhirūpeṇa sannidhāpyaitadabhigṛṇanbhava upadhāvati 16
ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय-नम इति भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरम् १७
ॐ namo bhagavate mahāpuruṣāya sarvaguṇasaṅkhyānāyānantāyāvyaktāya-nama iti bhaje bhajanyāraṇapādapaṅkajaṃ bhagasya kṛtsnasya paraṃ parāyaṇam bhakteṣvalaṃ bhāvitabhūtabhāvanaṃ bhavāpahaṃ tvā bhavabhāvamīśvaram 17
न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते । ईशे यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीषुरात्मनः १८
na yasya māyāguṇacittavṛttibhirnirīkṣato hyaṇvapi dṛṣṭirajyate | īśe yathā no'jitamanyuraṃhasāṃ kastaṃ na manyeta jigīṣurātmanaḥ 18
श्रीभगवानुवाच
असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः । न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रि याः १९
asaddṛśo yaḥ pratibhāti māyayā kṣībeva madhvāsavatāmralocanaḥ | na nāgavadhvo'rhaṇa īśire hriyā yatpādayoḥ sparśanadharṣitendri yāḥ 19
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमृषयः । न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु २०
yamāhurasya sthitijanmasaṃyamaṃ tribhirvihīnaṃ yamanantamṛṣayaḥ | na veda siddhārthamiva kvacitsthitaṃ bhūmaṇḍalaṃ mūrdhasahasradhāmasu 20
यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे २१
yasyādya āsīdguṇavigraho mahānvijñānadhiṣṇyo bhagavānajaḥ kila | yatsambhavo'haṃ trivṛtā svatejasā vaikārikaṃ tāmasamaindriyaṃ sṛje 21
एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महानहं वैकृततामसेन्द्रि याः सृजाम सर्वे यदनुग्रहादिदम् २२
ete vayaṃ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtrayantritāḥ | mahānahaṃ vaikṛtatāmasendri yāḥ sṛjāma sarve yadanugrahādidam 22
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः । न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने २३
yannirmitāṃ karhyapi karmaparvaṇīṃ māyāṃ jano'yaṃ guṇasargamohitaḥ | na veda nistāraṇayogamañjasā tasmai namaste vilayodayātmane 23
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे सप्तदशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe saptadaśo'dhyāyaḥ
ॐ श्री परमात्मने नमः