तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति १
PADACHEDA
तथा च भद्रश्रवाः नाम धर्मसुतः तद्-कुल-पतयः पुरुषाः भद्राश्व-वर्षे साक्षात् भगवतः वासुदेवस्य प्रियाम् तनुम् धर्म-मयीम् हयशीर्ष-अभिधानाम् परमेण समाधिना सन्निधाप्य इदम् अभिगृणन्तः उपधावन्ति
हरिवर्षे च अपि भगवान् नरहरि-रूपेण आस्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्र अभिधास्ये तत् दयितम् रूपम् महापुरुष-गुण-भाजनः दैत्य-दानव-कुल-तीर्थीकरण-शील-आचरितः प्रह्लादः अव्यवधान-अनन्य-भक्तियोगेन सह तद्-वर्ष-पुरुषैः उपास्ते इदम् च उदाहरति
TRANSLITERATION
harivarṣe ca api bhagavān narahari-rūpeṇa āste tad-rūpa-grahaṇa-nimittam uttaratra abhidhāsye tat dayitam rūpam mahāpuruṣa-guṇa-bhājanaḥ daitya-dānava-kula-tīrthīkaraṇa-śīla-ācaritaḥ prahlādaḥ avyavadhāna-ananya-bhaktiyogena saha tad-varṣa-puruṣaiḥ upāste idam ca udāharati
तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति १७
PADACHEDA
तत् भगवतः माया-मयम् रूपम् परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेः दुहितृभिः उपेता अहःसु च तद्-भर्तृभिः उपास्ते इदम् च उदाहरति
TRANSLITERATION
tat bhagavataḥ māyā-mayam rūpam parama-samādhi-yogena ramā devī saṃvatsarasya rātriṣu prajāpateḥ duhitṛbhiḥ upetā ahaḥsu ca tad-bhartṛbhiḥ upāste idam ca udāharati
ramyake ca bhagavataḥ priyatamam mātsyam avatāra-rūpam tat varṣapuruṣasya manoḥ prāk . pradarśitam saḥ idānīm api mahatā bhakti-yogena ārādhayati idam ca udāharati
उत्तरेषु च कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह । कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ३४
PADACHEDA
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराह-रूपः आस्ते तम् तु देवी ह एषा भूः सह । कुरुभिः अस्खलित-भक्ति-योगेन उपधावति इमाम् च परमाम् उपनिषदम् आवर्तयति
TRANSLITERATION
uttareṣu ca kuruṣu bhagavān yajñapuruṣaḥ kṛtavarāha-rūpaḥ āste tam tu devī ha eṣā bhūḥ saha . kurubhiḥ askhalita-bhakti-yogena upadhāvati imām ca paramām upaniṣadam āvartayati