तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति १
tathā ca bhadraśravā nāma dharmasutastatkulapatayaḥ puruṣā bhadrāśvavarṣe sākṣādbhagavato vāsudevasya priyāṃ tanuṃ dharmamayīṃ hayaśīrṣābhidhānāṃ parameṇa samādhinā sannidhāpyedamabhigṛṇanta upadhāvanti 1
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति २
ॐ namo bhagavate dharmāyātmaviśodhanāya nama iti 2
अथाष्टादशोऽध्यायः - श्रीशुक उवाच
अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ३
aho vicitraṃ bhagavadviceṣṭitaṃ ghnantaṃ jano'yaṃ hi miṣanna paśyati | dhyāyannasadyarhi vikarma sevituṃ nirhṛtya putraṃ pitaraṃ jijīviṣati 3
भद्रश्रवस ऊचुः
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ४
vadanti viśvaṃ kavayaḥ sma naśvaraṃ paśyanti cādhyātmavido vipaścitaḥ | tathāpi muhyanti tavāja māyayā suvismitaṃ kṛtyamajaṃ nato'smi tam 4
विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ५
viśvodbhavasthānanirodhakarma te hyakarturaṅgīkṛtamapyapāvṛtaḥ | yuktaṃ na citraṃ tvayi kāryakāraṇe sarvātmani vyatirikte ca vastutaḥ 5
वेदान्युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथेहिताय इति ६
vedānyugānte tamasā tiraskṛtānrasātalādyo nṛturaṅgavigrahaḥ | pratyādade vai kavaye'bhiyācate tasmai namaste'vitathehitāya iti 6
हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानव-कुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ७
harivarṣe cāpi bhagavānnaraharirūpeṇāste tadrūpagrahaṇanimittamuttaratrābhidhāsye taddayitaṃ rūpaṃ mahāpuruṣaguṇabhājano mahābhāgavato daityadānava-kulatīrthīkaraṇaśīlācaritaḥ prahlādo'vyavadhānānanyabhaktiyogena saha tadvarṣapuruṣairupāste idaṃ codāharati 7
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान्रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ८
ॐ namo bhagavate narasiṃhāya namastejastejase āvirāvirbhava vajranakha vajradaṃṣṭra karmāśayānrandhaya randhaya tamo grasa grasa ॐ svāhā abhayamabhayamātmani bhūyiṣṭhā ॐ kṣraum 8
स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धियामनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ९
svastyastu viśvasya khalaḥ prasīdatāṃ dhyāyantu bhūtāni śivaṃ mitho dhiyāmanaśca bhadraṃ bhajatādadhokṣaje āveśyatāṃ no matirapyahaitukī 9
मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान्सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः १०
māgāradārātmajavittabandhuṣu saṅgo yadi syādbhagavatpriyeṣu naḥ | yaḥ prāṇavṛttyā parituṣṭa ātmavānsiddhyatyadūrānna tathendriyapriyaḥ 10
यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ११
yatsaṅgalabdhaṃ nijavīryavaibhavaṃ tīrthaṃ muhuḥ saṃspṛśatāṃ hi mānasam | haratyajo'ntaḥ śrutibhirgato'ṅgajaṃ ko vai na seveta mukundavikramam 11
यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः १२
yasyāsti bhaktirbhagavatyakiñcanā sarvairguṇaistatra samāsate surāḥ | harāvabhaktasya kuto mahadguṇā manorathenāsati dhāvato bahiḥ 12
हरिर्हि साक्षाद्भगवान्शरीरिणामात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् १३
harirhi sākṣādbhagavānśarīriṇāmātmā jhaṣāṇāmiva toyamīpsitam | hitvā mahāṃstaṃ yadi sajjate gṛhe tadā mahattvaṃ vayasā dampatīnām 13
तस्माद्र जोरागविषादमन्यु मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति १४
tasmādra jorāgaviṣādamanyu mānaspṛhābhayadainyādhimūlam | hitvā gṛhaṃ saṃsṛticakravālaṃ nṛsiṃhapādaṃ bhajatākutobhayamiti 14
केतुमालेऽपि भगवान्कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहित्तॄणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति १५
ketumāle'pi bhagavānkāmadevasvarūpeṇa lakṣmyāḥ priyacikīrṣayā prajāpaterduhittṝṇāṃ putrāṇāṃ tadvarṣapatīnāṃ puruṣāyuṣāhorātraparisaṅkhyānānāṃ yāsāṃ garbhā mahāpuruṣamahāstratejasodvejitamanasāṃ vidhvastā vyasavaḥ saṃvatsarānte vinipatanti 15
अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकली-लया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रि याणि रमयते १६
atīva sulalitagativilāsavilasitarucirahāsaleśāvalokalī-layā kiñciduttambhitasundarabhrūmaṇḍalasubhagavadanāravindaśriyā ramāṃ ramayannindri yāṇi ramayate 16
तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति १७
tadbhagavato māyāmayaṃ rūpaṃ paramasamādhiyogena ramā devī saṃvatsarasya rātriṣu prajāpaterduhitṛbhirupetāhaḥsu ca tadbhartṛbhirupāste idaṃ codāharati 17
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विल-क्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् १८
ॐ hrāṃ hrīṃ hrūṃ ॐ namo bhagavate hṛṣīkeśāya sarvaguṇaviśeṣairvila-kṣitātmane ākūtīnāṃ cittīnāṃ cetasāṃ viśeṣāṇāṃ cādhipataye ṣoḍaśakalāya cchandomayāyānnamayāyāmṛtamayāya sarvamayāya ojase balāya kāntāya kāmāya namaste ubhayatra bhūyāt 18
स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः १९
striyo vrataistvā hṛṣīkeśvaraṃ svato hyārādhya loke patimāśāsate'nyam | tāsāṃ na te vai paripāntyapatyaṃ priyaṃ dhanāyūṃṣi yato'svatantrāḥ 19
स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् २०
sa vai patiḥ syādakutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam | sa eka evetarathā mitho bhayaṃ naivātmalābhādadhi manyate param 20
या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाच्ञा भगवन्प्रतप्यते २१
yā tasya te pādasaroruhārhaṇaṃ nikāmayetsākhilakāmalampaṭā | tadeva rāsīpsitamīpsito'rcito yadbhagnayācñā bhagavanpratapyate 21
मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रि ये धियः । ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतोऽजित २२
matprāptaye'jeśasurāsurādayastapyanta ugraṃ tapa aindri ye dhiyaḥ | ṛte bhavatpādaparāyaṇānna māṃ vindantyahaṃ tvaddhṛdayā yato'jita 22
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति २३
sa tvaṃ mamāpyacyuta śīrṣṇi vanditaṃ karāmbujaṃ yattvadadhāyi sātvatām | bibharṣi māṃ lakṣma vareṇya māyayā ka īśvarasyehitamūhituṃ vibhuriti 23
रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक् । प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति २४
ramyake ca bhagavataḥ priyatamaṃ mātsyamavatārarūpaṃ tadvarṣapuruṣasya manoḥ prāk | pradarśitaṃ sa idānīmapi mahatā bhaktiyogenārādhayatīdaṃ codāharati 24
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति २५
ॐ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahāmatsyāya nama iti 25
अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना यथा दारुमयीं नरः स्त्रियम् २६
antarbahiścākhilalokapālakairadṛṣṭarūpo vicarasyurusvanaḥ | sa īśvarastvaṃ ya idaṃ vaśe'nayannāmnā yathā dārumayīṃ naraḥ striyam 26
यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते २७
yaṃ lokapālāḥ kila matsarajvarā hitvā yatanto'pi pṛthaksametya ca | pātuṃ na śekurdvipadaścatuṣpadaḥ sarīsṛpaṃ sthāṇu yadatra dṛśyate 27
भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति २८
bhavānyugāntārṇava ūrmimālini kṣoṇīmimāmoṣadhivīrudhāṃ nidhim | mayā sahoru kramate'ja ojasā tasmai jagatprāṇagaṇātmane nama iti 28
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति २९
hiraṇmaye'pi bhagavānnivasati kūrmatanuṃ bibhrāṇastasya tatpriyatamāṃ tanumaryamā saha varṣapuruṣaiḥ pitṛgaṇādhipatirupadhāvati mantramimaṃ cānujapati 29
ॐ नमो भगवते अकूपाराय* सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे । नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ३०
ॐ namo bhagavate akūpārāya* sarvasattvaguṇaviśeṣaṇāyānupalakṣitasthānāya namo varṣmaṇe | namo bhūmne namo namo'vasthānāya namaste 30
यद्रूपमेतन्निजमाययार्पितमर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भनात्तस्मै नमस्तेऽव्यपदेशरूपिणे ३१
yadrūpametannijamāyayārpitamarthasvarūpaṃ bahurūparūpitam | saṅkhyā na yasyāstyayathopalambhanāttasmai namaste'vyapadeśarūpiṇe 31
जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्र द्वीपग्रहर्क्षेत्यभिधेय एकः ३२
jarāyujaṃ svedajamaṇḍajodbhidaṃ carācaraṃ devarṣipitṛbhūtamaindriyam | dyauḥ khaṃ kṣitiḥ śailasaritsamudra dvīpagraharkṣetyabhidheya ekaḥ 32
यस्मिन्नसङ्ख्येयविशेषनाम रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ३३
yasminnasaṅkhyeyaviśeṣanāma rūpākṛtau kavibhiḥ kalpiteyam | saṅkhyā yayā tattvadṛśāpanīyate tasmai namaḥ sāṅkhyanidarśanāya te iti 33
उत्तरेषु च कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह । कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ३४
uttareṣu ca kuruṣu bhagavānyajñapuruṣaḥ kṛtavarāharūpa āste taṃ tu devī haiṣā bhūḥ saha | kurubhiraskhalitabhaktiyogenopadhāvati imāṃ ca paramāmupaniṣadamāvartayati 34
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ३५
ॐ namo bhagavate mantratattvaliṅgāya yajñakratave mahādhvarāvayavāya mahāpuruṣāya namaḥ karmaśuklāya triyugāya namaste 35
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ३६
yasya svarūpaṃ kavayo vipaścito guṇeṣu dāruṣviva jātavedasam | mathnanti mathnā manasā didṛkṣavo gūḍhaṃ kriyārthairnama īritātmane 36
द्र व्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः ३७
dra vyakriyāhetvayaneśakartṛbhirmāyāguṇairvastunirīkṣitātmane | anvīkṣayāṅgātiśayātmabuddhibhirnirastamāyākṛtaye namo namaḥ 37
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः । माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ३८
karoti viśvasthitisaṃyamodayaṃ yasyepsitaṃ nepsitamīkṣiturguṇaiḥ | māyā yathāyo bhramate tadāśrayaṃ grāvṇo namaste guṇakarmasākṣiṇe 38
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ३९
pramathya daityaṃ prativāraṇaṃ mṛdhe yo māṃ rasāyā jagadādisūkaraḥ | kṛtvāgradaṃṣṭre niragādudanvataḥ krīḍannivebhaḥ praṇatāsmi taṃ vibhumiti 39
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नामाष्टादशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bhuvanakośavarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ |
ॐ श्री परमात्मने नमः