तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति १
उत्तरेषु च कुरुषु भगवान्यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह । कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ३४
uttareṣu ca kuruṣu bhagavānyajñapuruṣaḥ kṛtavarāharūpa āste taṃ tu devī haiṣā bhūḥ saha . kurubhiraskhalitabhaktiyogenopadhāvati imāṃ ca paramāmupaniṣadamāvartayati 34