गायति चेदम् । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्र ष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे १२
PADACHEDA
गायति च इदम् । कर्ता अस्य सर्ग-आदिषु यः न बध्यते न हन्यते देह-गतः अपि दैहिकैः । द्रष्टुः न दृश् यस्य गुणैः विदूष्यते तस्मै नमः असक्त-विविक्त-साक्षिणे
TRANSLITERATION
gāyati ca idam . kartā asya sarga-ādiṣu yaḥ na badhyate na hanyate deha-gataḥ api daihikaiḥ . draṣṭuḥ na dṛś yasya guṇaiḥ vidūṣyate tasmai namaḥ asakta-vivikta-sākṣiṇe
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति १९
PADACHEDA
अस्मिन् एव वर्षे पुरुषैः लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन सु आरब्धेन कर्मणा दिव्य-मानुष-नारक-गतयः बह्व्यः आत्मनः आनुपूर्व्येण सर्वाः हि एव सर्वेषाम् विधीयन्ते यथा वर्ण-विधानम् अपवर्गः च अपि भवति
TRANSLITERATION
asmin eva varṣe puruṣaiḥ labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena su ārabdhena karmaṇā divya-mānuṣa-nāraka-gatayaḥ bahvyaḥ ātmanaḥ ānupūrvyeṇa sarvāḥ hi eva sarveṣām vidhīyante yathā varṇa-vidhānam apavargaḥ ca api bhavati
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः २०
PADACHEDA
यः असौ भगवति सर्व-भूत-आत्मनि अनात्म्ये अनिरुक्ते अनिलयने परमात्मनि वासुदेवे अनन्य-निमित्त-भक्तियोग-लक्षणः नाना गति-निमित्त-अविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महापुरुष-पुरुष-प्रसङ्गः