Bhagavata Purana

Adhyaya - 19

Description of Kimpurusa and Bharata Varsas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान्सह किम्पुरुषैरविरत-भक्तिरुपास्ते १
kimpuruṣe varṣe bhagavantamādipuruṣaṃ lakṣmaṇāgrajaṃ sītābhirāmaṃ rāmaṃ taccaraṇasannikarṣābhirataḥ paramabhāgavato hanumānsaha kimpuruṣairavirata-bhaktirupāste 1

Adhyaya:    19

Shloka :    1

आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति २
ārṣṭiṣeṇena saha gandharvairanugīyamānāṃ paramakalyāṇīṃ bhartṛbhagavatkathāṃ samupaśṛṇoti svayaṃ cedaṃ gāyati 2

Adhyaya:    19

Shloka :    2

श्रीशुक उवाच
ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासित लोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ३
ॐ namo bhagavate uttamaślokāya nama āryalakṣaṇaśīlavratāya nama upaśikṣitātmana upāsita lokāya namaḥ sādhuvādanikaṣaṇāya namo brahmaṇyadevāya mahāpuruṣāya mahārājāya nama iti 3

Adhyaya:    19

Shloka :    3

यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक्प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ४
yattadviśuddhānubhavamātramekaṃ svatejasā dhvastaguṇavyavastham | pratyakpraśāntaṃ sudhiyopalambhanaṃ hyanāmarūpaṃ nirahaṃ prapadye 4

Adhyaya:    19

Shloka :    4

मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्याद्र मतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ५
martyāvatārastviha martyaśikṣaṇaṃ rakṣovadhāyaiva na kevalaṃ vibhoḥ | kuto'nyathā syādra mataḥ sva ātmanaḥ sītākṛtāni vyasanānīśvarasya 5

Adhyaya:    19

Shloka :    5

न वै स आत्मात्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति ६
na vai sa ātmātmavatāṃ suhṛttamaḥ saktastrilokyāṃ bhagavānvāsudevaḥ | na strīkṛtaṃ kaśmalamaśnuvīta na lakṣmaṇaṃ cāpi vihātumarhati 6

Adhyaya:    19

Shloka :    6

न जन्म नूनं महतो न सौभगं न वाङ्न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः ७
na janma nūnaṃ mahato na saubhagaṃ na vāṅna buddhirnākṛtistoṣahetuḥ | tairyadvisṛṣṭānapi no vanaukasaścakāra sakhye bata lakṣmaṇāgrajaḥ 7

Adhyaya:    19

Shloka :    7

सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति ८
suro'suro vāpyatha vānaro naraḥ sarvātmanā yaḥ sukṛtajñamuttamam | bhajeta rāmaṃ manujākṛtiṃ hariṃ ya uttarānanayatkosalāndivamiti 8

Adhyaya:    19

Shloka :    8

भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञान । वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ९
bhārate'pi varṣe bhagavānnaranārāyaṇākhya ākalpāntamupacitadharmajñāna | vairāgyaiśvaryopaśamoparamātmopalambhanamanugrahāyātmavatāmanukampayā tapo'vyaktagatiścarati 9

Adhyaya:    19

Shloka :    9

वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ९
vairāgyaiśvaryopaśamoparamātmopalambhanamanugrahāyātmavatāmanukampayā tapo'vyaktagatiścarati 9

Adhyaya:    19

Shloka :    10

तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परम-भक्तिभावेनोपसरति इदं चाभिगृणाति १०
taṃ bhagavānnārado varṇāśramavatībhirbhāratībhiḥ prajābhirbhagavatproktābhyāṃ sāṅkhyayogābhyāṃ bhagavadanubhāvopavarṇanaṃ sāvarṇerupadekṣyamāṇaḥ parama-bhaktibhāvenopasarati idaṃ cābhigṛṇāti 10

Adhyaya:    19

Shloka :    11

ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ११
ॐ namo bhagavate upaśamaśīlāyoparatānātmyāya namo'kiñcanavittāya ṛṣiṛṣabhāya naranārāyaṇāya paramahaṃsaparamagurave ātmārāmādhipataye namo nama iti 11

Adhyaya:    19

Shloka :    12

गायति चेदम् । कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः । द्र ष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे १२
gāyati cedam | kartāsya sargādiṣu yo na badhyate na hanyate dehagato'pi daihikaiḥ | dra ṣṭurna dṛgyasya guṇairvidūṣyate tasmai namo'saktaviviktasākṣiṇe 12

Adhyaya:    19

Shloka :    13

इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः १३
idaṃ hi yogeśvara yoganaipuṇaṃ hiraṇyagarbho bhagavāñjagāda yat | yadantakāle tvayi nirguṇe mano bhaktyā dadhītojjhitaduṣkalevaraḥ 13

Adhyaya:    19

Shloka :    14

यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान्कुकलेवरात्ययाद्यस्तस्य यत्नः श्रम एव केवलम् १४
yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan | śaṅketa vidvānkukalevarātyayādyastasya yatnaḥ śrama eva kevalam 14

Adhyaya:    19

Shloka :    15

तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावमिति १५
tannaḥ prabho tvaṃ kukalevarārpitāṃ tvanmāyayāhaṃmamatāmadhokṣaja | bhindyāma yenāśu vayaṃ sudurbhidāṃ vidhehi yogaṃ tvayi naḥ svabhāvamiti 15

Adhyaya:    19

Shloka :    16

भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरिः । पारियात्रो द्रो णश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्र कीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः १६
bhārate'pyasminvarṣe saricchailāḥ santi bahavo malayo maṅgalaprastho mainākastrikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirirṛṣyamūkaḥ śrīśailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimānṛkṣagiriḥ | pāriyātro dro ṇaścitrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indra kīlaḥ kāmagiririti cānye ca śatasahasraśaḥ śailāsteṣāṃ nitambaprabhavā nadā nadyaśca santyasaṅkhyātāḥ 16

Adhyaya:    19

Shloka :    17

एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति १७
etāsāmapo bhāratyaḥ prajā nāmabhireva punantīnāmātmanā copaspṛśanti 17

Adhyaya:    19

Shloka :    18

चन्द्र वसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः । शोणश्च नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रू श्चन्द्र भागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः १८
candra vasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhurandhaḥ | śoṇaśca nadau mahānadī vedasmṛtirṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrū ścandra bhāgā marudvṛdhā vitastā asiknī viśveti mahānadyaḥ 18

Adhyaya:    19

Shloka :    19

अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति १९
asminneva varṣe puruṣairlabdhajanmabhiḥ śuklalohitakṛṣṇavarṇena svārabdhena karmaṇā divyamānuṣanārakagatayo bahvya ātmana ānupūrvyeṇa sarvā hyeva sarveṣāṃ vidhīyante yathāvarṇavidhānamapavargaścāpi bhavati 19

Adhyaya:    19

Shloka :    20

योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः २०
yo'sau bhagavati sarvabhūtātmanyanātmye'nirukte'nilayane paramātmani vāsudeve'nanyanimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthirandhanadvāreṇa yadā hi mahāpuruṣapuruṣaprasaṅgaḥ 20

Adhyaya:    19

Shloka :    21

एतदेव हि देवा गायन्ति । अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः । किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना २१
etadeva hi devā gāyanti | aho amīṣāṃ kimakāri śobhanaṃ prasanna eṣāṃ sviduta svayaṃ hariḥ | yairjanma labdhaṃ nṛṣu bhāratājire mukundasevaupayikaṃ spṛhā hi naḥ | kiṃ duṣkarairnaḥ kratubhistapovratairdānādibhirvā dyujayena phalgunā 21

Adhyaya:    19

Shloka :    22

किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना २१
kiṃ duṣkarairnaḥ kratubhistapovratairdānādibhirvā dyujayena phalgunā 21

Adhyaya:    19

Shloka :    23

न यत्र नारायणपादपङ्कज स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् २२
na yatra nārāyaṇapādapaṅkaja smṛtiḥ pramuṣṭātiśayendriyotsavāt 22

Adhyaya:    19

Shloka :    24

कल्पायुषां स्थानजयात्पुनर्भवात्क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्यभयं पदं हरेः २३
kalpāyuṣāṃ sthānajayātpunarbhavātkṣaṇāyuṣāṃ bhāratabhūjayo varam | kṣaṇena martyena kṛtaṃ manasvinaḥ sannyasya saṃyāntyabhayaṃ padaṃ hareḥ 23

Adhyaya:    19

Shloka :    25

न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम्२४
na yatra vaikuṇṭhakathāsudhāpagā na sādhavo bhāgavatāstadāśrayāḥ | na yatra yajñeśamakhā mahotsavāḥ sureśaloko'pi na vai sa sevyatām24

Adhyaya:    19

Shloka :    26

प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् २५
prāptā nṛjātiṃ tviha ye ca jantavo jñānakriyādravyakalāpasambhṛtām | na vai yaterannapunarbhavāya te bhūyo vanaukā iva yānti bandhanam 25

Adhyaya:    19

Shloka :    27

यैः श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः २६
yaiḥ śraddhayā barhiṣi bhāgaśo havirniruptamiṣṭaṃ vidhimantravastutaḥ | ekaḥ pṛthaṅnāmabhirāhuto mudā gṛhṇāti pūrṇaḥ svayamāśiṣāṃ prabhuḥ 26

Adhyaya:    19

Shloka :    28

सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छतामिच्छापिधानं निजपादपल्लवम् २७
satyaṃ diśatyarthitamarthito nṛṇāṃ naivārthado yatpunararthitā yataḥ | svayaṃ vidhatte bhajatāmanicchatāmicchāpidhānaṃ nijapādapallavam 27

Adhyaya:    19

Shloka :    29

यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्याद्वर्षे हरिर्यद्भजतां शं तनोति २८
yadyatra naḥ svargasukhāvaśeṣitaṃ sviṣṭasya sūktasya kṛtasya śobhanam | tenājanābhe smṛtimajjanma naḥ syādvarṣe hariryadbhajatāṃ śaṃ tanoti 28

Adhyaya:    19

Shloka :    30

जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वा-न्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् २९
jambūdvīpasya ca rājannupadvīpānaṣṭau haika upadiśanti sagarātmajairaśvā-nveṣaṇa imāṃ mahīṃ parito nikhanadbhirupakalpitān 29

Adhyaya:    19

Shloka :    31

तद्यथा स्वर्णप्रस्थश्चन्द्र शुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति ३०
tadyathā svarṇaprasthaścandra śukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṃhalo laṅketi 30

Adhyaya:    19

Shloka :    32

श्रीशुक उवाच
एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ३१
evaṃ tava bhāratottama jambūdvīpavarṣavibhāgo yathopadeśamupavarṇita iti 31

Adhyaya:    19

Shloka :    33

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe jambūdvīpavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ

Adhyaya:    19

Shloka :    34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In