सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ४
PADACHEDA
सा च तद्-आश्रम-उपवनम् अति रमणीयम् विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट लता-आरूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंस-आदिभिः विचित्रम् उपकूजित-अमल-जलाशय-कमल-आकरम् उपबभ्राम
TRANSLITERATION
sā ca tad-āśrama-upavanam ati ramaṇīyam vividha-nibiḍa-viṭapi-viṭapa-nikara-saṃśliṣṭa-puraṭa latā-ārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṃsa-ādibhiḥ vicitram upakūjita-amala-jalāśaya-kamala-ākaram upababhrāma
का त्वं चिकीर्षसि च किं मुनिवर्य शैले । मायासि कापि भगवत्परदेवतायाः । विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे । किं वा मृगान्मृगयसे विपिने प्रमत्तान् ७ ।
PADACHEDA
का त्वम् चिकीर्षसि च किम् मुनि-वर्य शैले । माया असि का अपि भगवत्-पर-देवतायाः । विज्ये बिभर्षि धनुषी सुहृद-आत्मनः अर्थे । किम् वा मृगान् मृगयसे विपिने प्रमत्तान् ।
TRANSLITERATION
kā tvam cikīrṣasi ca kim muni-varya śaile . māyā asi kā api bhagavat-para-devatāyāḥ . vijye bibharṣi dhanuṣī suhṛda-ātmanaḥ arthe . kim vā mṛgān mṛgayase vipine pramattān .
रूपं तपोधन तपश्चरतां तपोघ्नं। । ह्येतत्तु केन तपसा भवतोपलब्धम् । चर्तुं तपोऽर्हसि मया सह मित्र मह्यं । किं वा प्रसीदति स वै भवभावनो मे १५ ।
PADACHEDA
रूपम् तपोधन तपः चरताम् तपः-घ्नम्। । हि एतत् तु केन तपसा भवता उपलब्धम् । चर्तुम् तपः अर्हसि मया सह मित्र मह्यम् । किम् वा प्रसीदति स वै भव-भावनः मे ।
TRANSLITERATION
rūpam tapodhana tapaḥ caratām tapaḥ-ghnam. . hi etat tu kena tapasā bhavatā upalabdham . cartum tapaḥ arhasi mayā saha mitra mahyam . kim vā prasīdati sa vai bhava-bhāvanaḥ me .
sā ca tatas tasya vīra-yūtha-pateḥ buddhi-śīla-rūpa-vayaḥ-śriyā audāryeṇa parākṣipta-manāḥ tena saha ayuta-ayuta-parivatsara-upalakṣaṇam kālam jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje
tasyām u ha vai ātmajān sa rāja-varaḥ āgnīdhraḥ nābhi-kimpuruṣa-harivarṣa-ilāvṛta-ramyaka-hiraṇmaya-kurubhadrā-śva-ketumāla-saṃjñān nava putrān ajanayat