Bhagavata Purana

Adhyaya - 2

The History of Agnidhra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत् १
evaṃ pitari sampravṛtte tadanuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavaddharmāvekṣamāṇaḥ paryagopāyat 1

Adhyaya:    2

Shloka :    1

स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयां बभूव २
sa ca kadācitpitṛlokakāmaḥ suravaravanitākrīḍācaladroṇyāṃ bhagavantaṃ viśvasṛjāṃ patimābhṛtaparicaryopakaraṇa ātmaikāgryeṇa tapasvyārādhayāṃ babhūva 2

Adhyaya:    2

Shloka :    2

अथ द्वितीयोऽध्यायः
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास ३
tadupalabhya bhagavānādipuruṣaḥ sadasi gāyantīṃ pūrvacittiṃ nāmāpsarasamabhiyāpayāmāsa 3

Adhyaya:    2

Shloka :    3

श्रीशुक उवाच
सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ४
sā ca tadāśramopavanamatiramaṇīyaṃ vividhanibiḍaviṭapiviṭapanikarasaṃśliṣṭapuraṭa latārūḍhasthalavihaṅgamamithunaiḥ procyamānaśrutibhiḥ pratibodhyamānasalilakukkuṭakāraṇḍavakalahaṃsādibhirvicitramupakūjitāmalajalāśayakamalākaramupababhrāma 4

Adhyaya:    2

Shloka :    4

तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ५
tasyāḥ sulalitagamanapadavinyāsagativilāsāyāścānupadaṃ khaṇakhaṇāyamānaruciracaraṇābharaṇasvanamupākarṇya naradevakumāraḥ samādhiyogenāmīlitanayananalinamukulayugalamīṣadvikacayya vyacaṣṭa 5

Adhyaya:    2

Shloka :    5

तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ६
tāmevāvidūre madhukarīmiva sumanasa upajighrantīṃ divijamanujamanonayanāhlādadughairgativihāravrīḍāvinayāvalokasusvarākṣarāvayavairmanasi nṛṇāṃ kusumāyudhasya vidadhatīṃ vivaraṃ nijamukhavigalitāmṛtāsavasahāsabhāṣaṇāmodamadāndhamadhukaranikaroparodhena drutapadavinyāsena valguspandanastanakalaśakabarabhāraraśanāṃ devīṃ tadavalokanena vivṛtāvasarasya bhagavato makaradhvajasya vaśamupanīto jaḍavaditi hovāca 6

Adhyaya:    2

Shloka :    6

का त्वं चिकीर्षसि च किं मुनिवर्य शैले । मायासि कापि भगवत्परदेवतायाः । विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे । किं वा मृगान्मृगयसे विपिने प्रमत्तान् ७ ।
kā tvaṃ cikīrṣasi ca kiṃ munivarya śaile | māyāsi kāpi bhagavatparadevatāyāḥ | vijye bibharṣi dhanuṣī suhṛdātmano'rthe | kiṃ vā mṛgānmṛgayase vipine pramattān 7 |

Adhyaya:    2

Shloka :    7

बाणाविमौ भगवतः शतपत्रपत्रौ। शान्तावपुङ्खरुचिरावतितिग्मदन्तौ। कस्मै युयुङ्क्षसि वने विचरन्न विद्मः। क्षेमाय नो जडधियां तव विक्रमोऽस्तु ८।
bāṇāvimau bhagavataḥ śatapatrapatrau| śāntāvapuṅkharucirāvatitigmadantau| kasmai yuyuṅkṣasi vane vicaranna vidmaḥ| kṣemāya no jaḍadhiyāṃ tava vikramo'stu 8|

Adhyaya:    2

Shloka :    8

शिष्या इमे भगवतः परितः पठन्ति। गायन्ति साम सरहस्यमजस्रमीशम्। युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः। सर्वे भजन्त्यृषिगणा इव वेदशाखाः ९।
śiṣyā ime bhagavataḥ paritaḥ paṭhanti| gāyanti sāma sarahasyamajasramīśam| yuṣmacchikhāvilulitāḥ sumano'bhivṛṣṭīḥ| sarve bhajantyṛṣigaṇā iva vedaśākhāḥ 9|

Adhyaya:    2

Shloka :    9

वाचं परं चरणपञ्जरतित्तिरीणां। ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्। लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे। यस्यामलातपरिधिः क्व च वल्कलं ते १०।
vācaṃ paraṃ caraṇapañjaratittirīṇāṃ| brahmannarūpamukharāṃ śṛṇavāma tubhyam| labdhā kadambaruciraṅkaviṭaṅkabimbe| yasyāmalātaparidhiḥ kva ca valkalaṃ te 10|

Adhyaya:    2

Shloka :    10

किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते। मध्ये कृशो वहसि यत्र दृशिः श्रिता मे। पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्। येनाश्रमं सुभग मे सुरभीकरोषि ११।
kiṃ sambhṛtaṃ rucirayordvija śṛṅgayoste| madhye kṛśo vahasi yatra dṛśiḥ śritā me| paṅko'ruṇaḥ surabhirātmaviṣāṇa īdṛg| yenāśramaṃ subhaga me surabhīkaroṣi 11|

Adhyaya:    2

Shloka :    11

लोकं प्रदर्शय सुहृत्तम तावकं मे। यत्रत्य इत्थमुरसावयवावपूर्वौ। अस्मद्विधस्य मनौन्नयनौ बिभर्ति। बह्वद्भुतं सरसराससुधादि वक्त्रे १२।
lokaṃ pradarśaya suhṛttama tāvakaṃ me| yatratya itthamurasāvayavāvapūrvau| asmadvidhasya manaunnayanau bibharti| bahvadbhutaṃ sarasarāsasudhādi vaktre 12|

Adhyaya:    2

Shloka :    12

का वात्मवृत्तिरदनाद्धविरङ्ग वाति। विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ। उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर्। आसन्नभृङ्गनिकरं सर इन्मुखं ते १३।
kā vātmavṛttiradanāddhaviraṅga vāti| viṣṇoḥ kalāsyanimiṣonmakarau ca karṇau| udvignamīnayugalaṃ dvijapaṅktiśocir| āsannabhṛṅganikaraṃ sara inmukhaṃ te 13|

Adhyaya:    2

Shloka :    13

योऽसौ त्वया करसरोजहतः पतङ्गो। दिक्षु भ्रमन्भ्रमत एजयतेऽक्षिणी मे। मुक्तं न ते स्मरसि वक्रजटावरूथं। कष्टोऽनिलो हरति लम्पट एष नीवीम् १४।
yo'sau tvayā karasarojahataḥ pataṅgo| dikṣu bhramanbhramata ejayate'kṣiṇī me| muktaṃ na te smarasi vakrajaṭāvarūthaṃ| kaṣṭo'nilo harati lampaṭa eṣa nīvīm 14|

Adhyaya:    2

Shloka :    14

रूपं तपोधन तपश्चरतां तपोघ्नं। । ह्येतत्तु केन तपसा भवतोपलब्धम् । चर्तुं तपोऽर्हसि मया सह मित्र मह्यं । किं वा प्रसीदति स वै भवभावनो मे १५ ।
rūpaṃ tapodhana tapaścaratāṃ tapoghnaṃ| | hyetattu kena tapasā bhavatopalabdham | cartuṃ tapo'rhasi mayā saha mitra mahyaṃ | kiṃ vā prasīdati sa vai bhavabhāvano me 15 |

Adhyaya:    2

Shloka :    15

न त्वां त्यजामि दयितं द्विजदेवदत्तं । यस्मिन्मनो दृगपि नो न वियाति लग्नम् । मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते । चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः १६ ।
na tvāṃ tyajāmi dayitaṃ dvijadevadattaṃ | yasminmano dṛgapi no na viyāti lagnam | māṃ cāruśṛṅgyarhasi netumanuvrataṃ te | cittaṃ yataḥ pratisarantu śivāḥ sacivyaḥ 16 |

Adhyaya:    2

Shloka :    16

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिरधिसभाजयामास १७
iti lalanānunayātiviśārado grāmyavaidagdhyayā paribhāṣayā tāṃ vibudhavadhūṃ vibudhamatiradhisabhājayāmāsa 17

Adhyaya:    2

Shloka :    17

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान्बुभुजे १८
sā ca tatastasya vīrayūthapaterbuddhiśīlarūpavayaḥśriyaudāryeṇa parākṣiptamanāstena sahāyutāyutaparivatsaropalakṣaṇaṃ kālaṃ jambūdvīpapatinā bhaumasvargabhogānbubhuje 18

Adhyaya:    2

Shloka :    18

श्रीशुक उवाच
तस्यामु ह वा आत्मजान्स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मय कुरुभद्रा श्वकेतुमालसंज्ञान्नव पुत्रानजनयत् १९
tasyāmu ha vā ātmajānsa rājavara āgnīdhro nābhikimpuruṣaharivarṣelāvṛtaramyakahiraṇmaya kurubhadrā śvaketumālasaṃjñānnava putrānajanayat 19

Adhyaya:    2

Shloka :    19

सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे २०
sā sūtvātha sutānnavānuvatsaraṃ gṛha evāpahāya pūrvacittirbhūya evājaṃ devamupatasthe 20

Adhyaya:    2

Shloka :    20

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः २१
āgnīdhrasutāste māturanugrahādautpattikenaiva saṃhananabalopetāḥ pitrā vibhaktā ātmatulyanāmāni yathābhāgaṃ jambūdvīpavarṣāṇi bubhujuḥ 21

Adhyaya:    2

Shloka :    21

आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते २२
āgnīdhro rājātṛptaḥ kāmānāmapsarasamevānudinamadhimanyamānastasyāḥ salokatāṃ śrutibhiravārundha yatra pitaro mādayante 22

Adhyaya:    2

Shloka :    22

सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदवहन् २३
samparete pitari nava bhrātaro meruduhitṝrmerudevīṃ pratirūpāmugradaṃṣṭrīṃ latāṃ ramyāṃ śyāmāṃ nārīṃ bhadrāṃ devavītimiti saṃjñā navodavahan 23

Adhyaya:    2

Shloka :    23

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe āgnīdhravarṇanaṃ nāma dvitīyo'dhyāyaḥ

Adhyaya:    2

Shloka :    24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In