सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरट लतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ४
sā ca tadāśramopavanamatiramaṇīyaṃ vividhanibiḍaviṭapiviṭapanikarasaṃśliṣṭapuraṭa latārūḍhasthalavihaṅgamamithunaiḥ procyamānaśrutibhiḥ pratibodhyamānasalilakukkuṭakāraṇḍavakalahaṃsādibhirvicitramupakūjitāmalajalāśayakamalākaramupababhrāma 4
वाचं परं चरणपञ्जरतित्तिरीणां। ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्। लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे। यस्यामलातपरिधिः क्व च वल्कलं ते १०।
vācaṃ paraṃ caraṇapañjaratittirīṇāṃ. brahmannarūpamukharāṃ śṛṇavāma tubhyam. labdhā kadambaruciraṅkaviṭaṅkabimbe. yasyāmalātaparidhiḥ kva ca valkalaṃ te 10.
का वात्मवृत्तिरदनाद्धविरङ्ग वाति। विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ। उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिर्। आसन्नभृङ्गनिकरं सर इन्मुखं ते १३।
kā vātmavṛttiradanāddhaviraṅga vāti. viṣṇoḥ kalāsyanimiṣonmakarau ca karṇau. udvignamīnayugalaṃ dvijapaṅktiśocir. āsannabhṛṅganikaraṃ sara inmukhaṃ te 13.