तद्द्वीपपतिः प्रैयव्रतो राजन्हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचि-नाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः १४
एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन्शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति २४
evaṃ purastātkṣīrodātparita upaveśitaḥ śākadvīpo dvātriṃśallakṣayojanāyāmaḥ samānena ca dadhimaṇḍodena parīto yasminśāko nāma mahīruhaḥ svakṣetravyapadeśako yasya ha mahāsurabhigandhastaṃ dvīpamanuvāsayati 24