Bhagavata Purana

Adhyaya - 20

Description of the remaining six Dvipas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते १
ataḥ paraṃ plakṣādīnāṃ pramāṇalakṣaṇasaṃsthānato varṣavibhāga upavarṇyate 1

Adhyaya:    20

Shloka :    1

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम २
jambūdvīpo'yaṃ yāvatpramāṇavistārastāvatā kṣārodadhinā pariveṣṭito yathā merurjambvākhyena lavaṇodadhirapi tato dviguṇaviśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena plakṣo jambū pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnirupāste saptajihvastasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṃ dvīpaṃ saptavarṣāṇi vibhajya saptavarṣanāmabhya ātmajebhya ākalayya svayamātmayogenopararāma 2

Adhyaya:    20

Shloka :    2

अथ विंशोऽध्यायः 5.20 - श्रीशुक उवाच
शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ३
śivaṃ yavasaṃ subhadraṃ śāntaṃ kṣemamamṛtamabhayamiti varṣāṇi teṣu girayo nadyaśca saptaivābhijñātāḥ 3

Adhyaya:    20

Shloka :    3

मणिकूटो वज्रकूट इन्द्र सेनो ज्योतिष्मान्सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ४
maṇikūṭo vajrakūṭa indra seno jyotiṣmānsuparṇo hiraṇyaṣṭhīvo meghamāla iti setuśailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suprabhātā ṛtambharā satyambharā iti mahānadyaḥ yāsāṃ jalopasparśanavidhūtarajastamaso haṃsapataṅgordhvāyanasatyāṅgasaṃjñāścatvāro varṇāḥ sahasrāyuṣo vibudhopamasandarśanaprajananāḥ svargadvāraṃ trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryamātmānaṃ yajante 4

Adhyaya:    20

Shloka :    4

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ५
pratnasya viṣṇo rūpaṃ yatsatyasyartasya brahmaṇaḥ amṛtasya ca mṛtyośca sūryamātmānamīmahīti 5

Adhyaya:    20

Shloka :    5

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ६
plakṣādiṣu pañcasu puruṣāṇāmāyurindriyamojaḥ saho balaṃ buddhirvikrama iti ca sarveṣāmautpattikī siddhiraviśeṣeṇa vartate 6

Adhyaya:    20

Shloka :    6

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ७
plakṣaḥ svasamānenekṣurasodenāvṛto yathā tathā dvīpo'pi śālmalo dviguṇaviśālaḥ samānena surodenāvṛtaḥ parivṛṅkte 7

Adhyaya:    20

Shloka :    7

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्दःस्तुतः पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ८
yatra ha vai śālmalī plakṣāyāmā yasyāṃ vāva kila nilayamāhurbhagavataśchandaḥstutaḥ patattrirājasya sā dvīpahūtaye upalakṣyate 8

Adhyaya:    20

Shloka :    8

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ९
taddvīpādhipatiḥ priyavratātmajo yajñabāhuḥ svasutebhyaḥ saptabhyastannāmāni saptavarṣāṇi vyabhajatsurocanaṃ saumanasyaṃ ramaṇakaṃ devavarṣaṃ pāribhadramāpyāyanamavijñātamiti 9

Adhyaya:    20

Shloka :    9

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति १०
teṣu varṣādrayo nadyaśca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpavarṣaḥ sahasraśrutiriti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi 10

Adhyaya:    20

Shloka :    10

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ११
tadvarṣapuruṣāḥ śrutadharavīryadharavasundhareṣandharasaṃjñā bhagavantaṃ vedamayaṃ somamātmānaṃ vedena yajante 11

Adhyaya:    20

Shloka :    11

स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः । प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति १२
svagobhiḥ pitṛdevebhyo vibhajankṛṣṇaśuklayoḥ | prajānāṃ sarvāsāṃ rājāndhaḥ somo na āstviti 12

Adhyaya:    20

Shloka :    12

एवं सुरोदाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन्कुशस्तम्बो देवकृतस्तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति १३
evaṃ surodādbahistaddviguṇaḥ samānenāvṛto ghṛtodena yathāpūrvaḥ kuśadvīpo yasminkuśastambo devakṛtastaddvīpākhyākaro jvalana ivāparaḥ svaśaṣparociṣā diśo virājayati 13

Adhyaya:    20

Shloka :    13

तद्द्वीपपतिः प्रैयव्रतो राजन्हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचि-नाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः १४
taddvīpapatiḥ praiyavrato rājanhiraṇyaretā nāma svaṃ dvīpaṃ saptabhyaḥ svaputrebhyo yathābhāgaṃ vibhajya svayaṃ tapa ātiṣṭhata vasuvasudānadṛḍharuci-nābhiguptastutyavrataviviktavāmadevanāmabhyaḥ 14

Adhyaya:    20

Shloka :    14

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति १५
teṣāṃ varṣeṣu sīmāgirayo nadyaścābhijñātāḥ sapta saptaiva cakraścatuḥśṛṅgaḥ kapilaścitrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti 15

Adhyaya:    20

Shloka :    15

यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते १६
yāsāṃ payobhiḥ kuśadvīpaukasaḥ kuśalakovidābhiyuktakulakasaṃjñā bhagavantaṃ jātavedasarūpiṇaṃ karmakauśalena yajante 16

Adhyaya:    20

Shloka :    16

परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति १७
parasya brahmaṇaḥ sākṣājjātavedo'si havyavāṭ | devānāṃ puruṣāṅgānāṃ yajñena puruṣaṃ yajeti 17

Adhyaya:    20

Shloka :    17

तथा घृतोदाद्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन्क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते १८
tathā ghṛtodādbahiḥ krauñcadvīpo dviguṇaḥ svamānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasminkrauñco nāma parvatarājo dvīpanāmanirvartaka āste 18

Adhyaya:    20

Shloka :    18

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव १९
yo'sau guhapraharaṇonmathitanitambakuñjo'pi kṣīrodenāsicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva 19

Adhyaya:    20

Shloka :    19

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान्वर्षपान्निवेश्य स्वयं भगवान्भगवतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम २०
tasminnapi praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putranāmasu sapta rikthādānvarṣapānniveśya svayaṃ bhagavānbhagavataḥ paramakalyāṇayaśasa ātmabhūtasya hareścaraṇāravindamupajagāma 20

Adhyaya:    20

Shloka :    20

आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति २१
āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatiriti ghṛtapṛṣṭhasutāsteṣāṃ varṣagirayaḥ sapta saptaiva nadyaścābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti 21

Adhyaya:    20

Shloka :    21

यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते २२
yāsāmambhaḥ pavitramamalamupayuñjānāḥ puruṣaṛṣabhadraviṇadevakasaṃjñā varṣapuruṣā āpomayaṃ devamapāṃ pūrṇenāñjalinā yajante 22

Adhyaya:    20

Shloka :    22

आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवःसुवः । ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुव इति २३
āpaḥ puruṣavīryāḥ stha punantīrbhūrbhuvaḥsuvaḥ | tā naḥ punītāmīvaghnīḥ spṛśatāmātmanā bhuva iti 23

Adhyaya:    20

Shloka :    23

एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन्शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति २४
evaṃ purastātkṣīrodātparita upaveśitaḥ śākadvīpo dvātriṃśallakṣayojanāyāmaḥ samānena ca dadhimaṇḍodena parīto yasminśāko nāma mahīruhaḥ svakṣetravyapadeśako yasya ha mahāsurabhigandhastaṃ dvīpamanuvāsayati 24

Adhyaya:    20

Shloka :    24

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान्पुरोजवमनोजवपवमानधूम्रानीक चित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन्स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश २५
tasyāpi praiyavrata evādhipatirnāmnā medhātithiḥ so'pi vibhajya sapta varṣāṇi putranāmāni teṣu svātmajānpurojavamanojavapavamānadhūmrānīka citrarephabahurūpaviśvadhārasaṃjñānnidhāpyādhipatīnsvayaṃ bhagavatyananta āveśitamatistapovanaṃ praviveśa 25

Adhyaya:    20

Shloka :    25

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति २६
eteṣāṃ varṣamaryādāgirayo nadyaśca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭiraparājitā pañcapadī sahasrasrutirnijadhṛtiriti 26

Adhyaya:    20

Shloka :    26

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते २७
tadvarṣapuruṣā ṛtavratasatyavratadānavratānuvratanāmāno bhagavantaṃ vāyvātmakaṃ prāṇāyāmavidhūtarajastamasaḥ paramasamādhinā yajante 27

Adhyaya:    20

Shloka :    27

अन्तःप्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः । अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम् २८
antaḥpraviśya bhūtāni yo bibhartyātmaketubhiḥ | antaryāmīśvaraḥ sākṣātpātu no yadvaśe sphuṭam 28

Adhyaya:    20

Shloka :    28

एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन्बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् २९
evameva dadhimaṇḍodātparataḥ puṣkaradvīpastato dviguṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahirāvṛto yasminbṛhatpuṣkaraṃ jvalanaśikhāmalakanakapatrāyutāyutaṃ bhagavataḥ kamalāsanasyādhyāsanaṃ parikalpitam 29

Adhyaya:    20

Shloka :    29

तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ३०
taddvīpamadhye mānasottaranāmaika evārvācīnaparācīnavarṣayormaryādācalo'yutayojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi lokapālānāmindrādīnāṃ yadupariṣṭātsūryarathasya meruṃ paribhramataḥ saṃvatsarātmakaṃ cakraṃ devānāmahorātrābhyāṃ paribhramati 30

Adhyaya:    20

Shloka :    30

तद्द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ३१
taddvīpasyāpyadhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātakināmānau varṣapatī niyujya sa svayaṃ pūrvajavadbhagavatkarmaśīla evāste 31

Adhyaya:    20

Shloka :    31

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति ३२
tadvarṣapuruṣā bhagavantaṃ brahmarūpiṇaṃ sakarmakeṇa karmaṇārādhayantīdaṃ codāharanti 32

Adhyaya:    20

Shloka :    32

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ३३
yattatkarmamayaṃ liṅgaṃ brahmaliṅgaṃ jano'rcayet | ekāntamadvayaṃ śāntaṃ tasmai bhagavate nama iti 33

Adhyaya:    20

Shloka :    33

ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः ३४
tataḥ parastāllokālokanāmācalo lokālokayorantarāle parita upakṣiptaḥ 34

Adhyaya:    20

Shloka :    34

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्यन्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृतासीत् ३५
yāvanmānasottaramervorantaraṃ tāvatī bhūmiḥ kāñcanyanyādarśatalopamā yasyāṃ prahitaḥ padārtho na kathañcitpunaḥ pratyupalabhyate tasmātsarvasattvaparihṛtāsīt 35

Adhyaya:    20

Shloka :    35

लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ३६
lokāloka iti samākhyā yadanenācalena lokālokasyāntarvartināvasthāpyate 36

Adhyaya:    20

Shloka :    36

स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रीन्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः ३७
sa lokatrayānte parita īśvareṇa vihito yasmātsūryādīnāṃ dhruvāpavargāṇāṃ jyotirgaṇānāṃ gabhastayo'rvācīnāṃstrīnlokānāvitanvānā na kadācitparācīnā bhavitumutsahante tāvadunnahanāyāmaḥ 37

Adhyaya:    20

Shloka :    37

एतावान्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचलः ३८
etāvānlokavinyāso mānalakṣaṇasaṃsthābhirvicintitaḥ kavibhiḥ sa tu pañcāśatkoṭigaṇitasya bhūgolasya turīyabhāgo'yaṃ lokālokācalaḥ 38

Adhyaya:    20

Shloka :    38

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः ३९
tadupariṣṭāccatasṛṣvāśāsvātmayoninākhilajagadguruṇādhiniveśitā ye dviradapataya ṛṣabhaḥ puṣkaracūḍo vāmano'parājita iti sakalalokasthitihetavaḥ 39

Adhyaya:    20

Shloka :    39

तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान्परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्म-ज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः । सन्धारयमाणस्तस्मिन्गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ४०
teṣāṃ svavibhūtīnāṃ lokapālānāṃ ca vividhavīryopabṛṃhaṇāya bhagavānparamamahāpuruṣo mahāvibhūtipatirantaryāmyātmano viśuddhasattvaṃ dharma-jñānavairāgyaiśvaryādyaṣṭamahāsiddhyupalakṣaṇaṃ viṣvaksenādibhiḥ svapārṣadapravaraiḥ parivārito nijavarāyudhopaśobhitairnijabhujadaṇḍaiḥ | sandhārayamāṇastasmingirivare samantātsakalalokasvastaya āste 40

Adhyaya:    20

Shloka :    40

आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीथायेत्यर्थः ४१
ākalpamevaṃ veṣaṃ gata eṣa bhagavānātmayogamāyayā viracitavividhalokayātrāgopīthāyetyarthaḥ 41

Adhyaya:    20

Shloka :    41

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्बहिर्लोकालोकाचलात्ततः परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ४२
yo'ntarvistāra etena hyalokaparimāṇaṃ ca vyākhyātaṃ yadbahirlokālokācalāttataḥ parastādyogeśvaragatiṃ viśuddhāmudāharanti 42

Adhyaya:    20

Shloka :    42

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् । सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ४३
aṇḍamadhyagataḥ sūryo dyāvābhūmyoryadantaram | sūryāṇḍagolayormadhye koṭyaḥ syuḥ pañcaviṃśatiḥ 43

Adhyaya:    20

Shloka :    43

मृतेऽण्ड एष एतस्मिन्यदभूत्ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ४४
mṛte'ṇḍa eṣa etasminyadabhūttato mārtaṇḍa iti vyapadeśaḥ hiraṇyagarbha iti yaddhiraṇyāṇḍasamudbhavaḥ 44

Adhyaya:    20

Shloka :    44

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ४५
sūryeṇa hi vibhajyante diśaḥ khaṃ dyaurmahī bhidā | svargāpavargau narakā rasaukāṃsi ca sarvaśaḥ 45

Adhyaya:    20

Shloka :    45

देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् । सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ४६
devatiryaṅmanuṣyāṇāṃ sarīsṛpasavīrudhām | sarvajīvanikāyānāṃ sūrya ātmā dṛgīśvaraḥ 46

Adhyaya:    20

Shloka :    46

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णने समुद्र वर्षसन्निवेशपरिमाणलक्षणो विंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bhuvanakośavarṇane samudra varṣasanniveśaparimāṇalakṣaṇo viṃśo'dhyāyaḥ

Adhyaya:    20

Shloka :    47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In