एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरि-परिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ७
PADACHEDA
एवम् नव कोटयः एकपञ्चाशत्-लक्षाणि योजनानाम् मानसोत्तरगिरि-परिवर्तनस्य उपदिशन्ति तस्मिन् ऐन्द्रीम् पुरीम् पूर्वस्मात् मेरोः देवधानीम् नाम दक्षिणतस् याम्याम् संयमनीम् नाम पश्चात् वारुणीम् निम्लोचनीम् नाम उत्तरतस् सौम्याम् विभावरीम् नाम तासु उदय-मध्याह्न-अस्तमय-निशीथानि इति भूतानाम् प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोः चतुर्दिशम्
yatra udeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandena abhitapati tasya ha eṣa samāna-sūtra-nipāte prasvāpayati tatra gatam na paśyanti ye tam samanupaśyeran