Bhagavata Purana

Adhyaya - 21

Stellar Region

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यातः १
etāvāneva bhūvalayasya sanniveśaḥ pramāṇalakṣaṇato vyākhyātaḥ 1

Adhyaya:    21

Shloka :    1

एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम् २
etena hi divo maṇḍalamānaṃ tadvida upadiśanti yathā dvidalayorniṣpāvādīnāṃ te antareṇāntarikṣaṃ tadubhayasandhitam 2

Adhyaya:    21

Shloka :    2

श्रीशुक उवाच
यन्मध्यगतो भगवांस्तपतां पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष उदगयन दक्षिणायन वैषुवतसंज्ञाभिर्मान्द्यशैघ्र्यसमानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ३
yanmadhyagato bhagavāṃstapatāṃ patistapana ātapena trilokīṃ pratapatyavabhāsayatyātmabhāsā sa eṣa udagayana dakṣiṇāyana vaiṣuvatasaṃjñābhirmāndyaśaighryasamānābhirgatibhirārohaṇāvarohaṇasamānasthāneṣu yathāsavanamabhipadyamāno makarādiṣu rāśiṣvahorātrāṇi dīrghahrasvasamānāni vidhatte 3

Adhyaya:    21

Shloka :    3

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु ४
yadā meṣatulayorvartate tadāhorātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhānyeva vardhante hrasati ca māsi māsyekaikā ghaṭikā rātriṣu 4

Adhyaya:    21

Shloka :    4

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ५
yadā vṛścikādiṣu pañcasu vartate tadāhorātrāṇi viparyayāṇi bhavanti 5

Adhyaya:    21

Shloka :    5

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रयः ६
yāvaddakṣiṇāyanamahāni vardhante yāvadudagayanaṃ rātrayaḥ 6

Adhyaya:    21

Shloka :    6

एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरि-परिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ७
evaṃ nava koṭaya ekapañcāśallakṣāṇi yojanānāṃ mānasottaragiri-parivartanasyopadiśanti tasminnaindrīṃ purīṃ pūrvasmānmerordevadhānīṃ nāma dakṣiṇato yāmyāṃ saṃyamanīṃ nāma paścādvāruṇīṃ nimlocanīṃ nāma uttarataḥ saumyāṃ vibhāvarīṃ nāma tāsūdayamadhyāhnāstamayaniśīthānīti bhūtānāṃ pravṛttinivṛttinimittāni samayaviśeṣeṇa meroścaturdiśam 7

Adhyaya:    21

Shloka :    7

तत्रत्यानां दिवसमध्यङ्गत एव सदादित्यस्तपति सव्येनाचलं दक्षिणेन करोति ८
tatratyānāṃ divasamadhyaṅgata eva sadādityastapati savyenācalaṃ dakṣiṇena karoti 8

Adhyaya:    21

Shloka :    8

यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ९
yatrodeti tasya ha samānasūtranipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samānasūtranipāte prasvāpayati tatra gataṃ na paśyanti ye taṃ samanupaśyeran 9

Adhyaya:    21

Shloka :    9

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति १०
yadā caindryāḥ puryāḥ pracalate pañcadaśaghaṭikābhiryāmyāṃ sapādakoṭidvayaṃ yojanānāṃ sārdhadvādaśalakṣāṇi sādhikāni copayāti 10

Adhyaya:    21

Shloka :    10

एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति ११
evaṃ tato vāruṇīṃ saumyāmaindrīṃ ca punastathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiścakre samabhyudyanti saha vā nimlocanti 11

Adhyaya:    21

Shloka :    11

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु १२
evaṃ muhūrtena catustriṃśallakṣayojanānyaṣṭaśatādhikāni sauro rathastrayīmayo'sau catasṛṣu parivartate purīṣu 12

Adhyaya:    21

Shloka :    12

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद्भ्रमन्मानसोत्तरगिरौ परिभ्रमति १३
yasyaikaṃ cakraṃ dvādaśāraṃ ṣaṇnemi triṇābhi saṃvatsarātmakaṃ samāmananti tasyākṣo merormūrdhani kṛto mānasottare kṛtetarabhāgo yatra protaṃ ravirathacakraṃ tailayantracakravadbhramanmānasottaragirau paribhramati 13

Adhyaya:    21

Shloka :    13

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद्ध्रुवे कृतोपरिभागः १४
tasminnakṣe kṛtamūlo dvitīyo'kṣasturyamānena sammitastailayantrākṣavaddhruve kṛtoparibhāgaḥ 14

Adhyaya:    21

Shloka :    14

रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान्रविरथयुगो यत्र हयाश्छन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम् १५
rathanīḍastu ṣaṭtriṃśallakṣayojanāyatastatturīyabhāgaviśālastāvānravirathayugo yatra hayāśchandonāmānaḥ saptāruṇayojitā vahanti devamādityam 15

Adhyaya:    21

Shloka :    15

पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते १६
purastātsavituraruṇaḥ paścācca niyuktaḥ sautye karmaṇi kilāste 16

Adhyaya:    21

Shloka :    16

तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति १७
tathā vālakhilyā ṛṣayo'ṅguṣṭhaparvamātrāḥ ṣaṣṭisahasrāṇi purataḥ sūryaṃ sūktavākāya niyuktāḥ saṃstuvanti 17

Adhyaya:    21

Shloka :    17

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामानः पृथक्कर्मभिर्द्वन्द्वश उपासते १८
tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ityekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṃ sūryamātmānaṃ nānānāmānaṃ pṛthaṅnānānāmānaḥ pṛthakkarmabhirdvandvaśa upāsate 18

Adhyaya:    21

Shloka :    18

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe jyotiścakrasūryarathamaṇḍalavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ

Adhyaya:    21

Shloka :    19

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो धुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥
atha tasmātparatastrayodaśalakṣayojanāntarato yattadviṣṇoḥ paramaṃ padamabhivadanti yatra ha mahābhāgavato dhuva auttānapādiragninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakālayugbhiḥ sabahumānaṃ dakṣiṇataḥ kriyamāṇa idānīmapi kalpajīvināmājīvya upāste tasyehānubhāva upavarṇitaḥ || 1 ||

Adhyaya:    21

Shloka :    20

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना- मनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते ॥ २ ॥
sa hi sarveṣāṃ jyotirgaṇānāṃ grahanakṣatrādīnā- manimiṣeṇāvyaktaraṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇurivāvaṣṭambha īśvareṇa vihitaḥ śaśvadavabhāsate || 2 ||

Adhyaya:    21

Shloka :    21

शिशुमारसंस्थावर्णनम् - श्रीशुक उवाच
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता- स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥
yathā meḍhīstambha ākramaṇapaśavaḥ saṃyojitā- stribhistribhiḥ savanairyathāsthānaṃ maṇḍalāni carantyevaṃ bhagaṇā grahādaya etasminnantarbahiryogena kālacakra āyojitā dhruvamevāvalambya vāyunodīryamāṇā ākalpāntaṃ paricaṅkramanti nabhasi yathā meghāḥ śyenādayo vāyuvaśāḥ karmasārathayaḥ parivartante evaṃ jyotirgaṇāḥ prakṛtipuruṣasaṃyogānugṛhītāḥ karmanirmitagatayo bhuvi na patanti || 3 ||

Adhyaya:    21

Shloka :    22

केचनैतज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥
kecanaitajyotiranīkaṃ śiśumārasaṃsthānena bhagavato vāsudevasya yogadhāraṇāyāmanuvarṇayanti || 4 ||

Adhyaya:    21

Shloka :    23

यस्य पुच्छाग्रेऽवाक्‌शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५ ॥
yasya pucchāgre'vāk‌śirasaḥ kuṇḍalībhūtadehasya dhruva upakalpitastasya lāṅgūle prajāpatiragnirindro dharma iti pucchamūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ | tasya dakṣiṇāvartakuṇḍalībhūtaśarīrasya yānyudagayanāni dakṣiṇapārśve tu nakṣatrāṇyupakalpayanti dakṣiṇāyanāni tu savye | yathā śiśumārasya kuṇḍalābhogasanniveśasya pārśvayorubhayorapyavayavāḥ samasaṃkhyā bhavanti | pṛṣṭhe tvajavīthī ākāśagaṅgā codarataḥ || 5 ||

Adhyaya:    21

Shloka :    24

पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे । च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि- । दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं । श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं । च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि । दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव । मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु । प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयो- । र्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥
punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorārdrāśleṣe | ca dakṣiṇavāmayoḥ paścimayoḥ pādayorabhiji- | duttarāṣāḍhe dakṣiṇavāmayornāsikayoryathāsaṃkhyaṃ | śravaṇapūrvāṣāḍhe dakṣiṇavāmayorlocanayordhaniṣṭhā mūlaṃ | ca dakṣiṇavāmayoḥ karṇayormaghādīnyaṣṭa nakṣatrāṇi | dakṣiṇāyanāni vāmapārśvavaṅkriṣu yuñjīta tathaiva | mṛgaśīrṣādīnyudagayanāni dakṣiṇapārśvavaṅkriṣu | prātilomyena prayuñjīta śatabhiṣājyeṣṭhe skandhayo- | rdakṣiṇavāmayornyaset || 6 ||

Adhyaya:    21

Shloka :    25

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७ ॥
uttarāhanāvagastiradharāhanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasyādityo hṛdaye nārāyaṇo manasi candro nābhyāmuśanā stanayoraśvinau budhaḥ prāṇāpānayo rāhurgale ketavaḥ sarvāṅgeṣu romasu sarve tārāgaṇāḥ || 7 ||

Adhyaya:    21

Shloka :    26

एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण । उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाया - निमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥
etadu haiva bhagavato viṣṇoḥ sarvadevatāmayaṃ rūpamaharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣamāṇa | upatiṣṭheta namo jyotirlokāya kālāyanāyā - nimiṣāṃ pataye mahāpuruṣāyābhidhīmahīti || 8 ||

Adhyaya:    21

Shloka :    27

ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
graharkṣatārāmayamādhidaivikaṃ pāpāpahaṃ mantrakṛtāṃ trikālam | | namasyataḥ smarato vā trikālaṃ naśyeta tatkālajamāśu pāpam || 9 ||

Adhyaya:    21

Shloka :    28

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe jyotiścakrasūryarathamaṇḍalavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ

Adhyaya:    21

Shloka :    29

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    21

Shloka :    30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In