स ह उवाच यथा कुलाल-चक्रेण भ्रमता सह भ्रमताम् तद्-आश्रयाणाम् पिपीलिक-आदीनाम् गतिः अन्या एव प्रदेश-अन्तरेषु अपि उपलभ्यमान-त्वात् एवम् नक्षत्र-राशिभिः उपलक्षितेन कालचक्रेण ध्रुवम् मेरुम् च प्रदक्षिणेन परिधावता सह परिधावमानानाम् तद्-आश्रयाणाम् सूर्य-आदीनाम् गृहाणाम् गतिः अन्या एव नक्षत्र-अन्तरे राशि-अन्तरे च उपलभ्यमान-त्वात् ॥ २ ॥
TRANSLITERATION
sa ha uvāca yathā kulāla-cakreṇa bhramatā saha bhramatām tad-āśrayāṇām pipīlika-ādīnām gatiḥ anyā eva pradeśa-antareṣu api upalabhyamāna-tvāt evam nakṣatra-rāśibhiḥ upalakṣitena kālacakreṇa dhruvam merum ca pradakṣiṇena paridhāvatā saha paridhāvamānānām tad-āśrayāṇām sūrya-ādīnām gṛhāṇām gatiḥ anyā eva nakṣatra-antare rāśi-antare ca upalabhyamāna-tvāt .. 2 ..
अथ च यावन्नभोमण्डलं स ह द्यावापृथिव्यो- र्मण्डलाभ्यां कार्त्स्न्येन सह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति ॥ ७ ॥
PADACHEDA
अथ च यावत् नभः-मण्डलम् स ह द्यावापृथिव्योः मण्डलाभ्याम् कार्त्स्न्येन सह भुञ्जीत तम् कालम् संवत्सरम् परिवत्सरम् इडावत्सरम् अनुवत्सरम् वत्सरम् इति भानोः मान्द्य-शैघ्र्य-समगतिभिः समामनन्ति ॥ ७ ॥
TRANSLITERATION
atha ca yāvat nabhaḥ-maṇḍalam sa ha dyāvāpṛthivyoḥ maṇḍalābhyām kārtsnyena saha bhuñjīta tam kālam saṃvatsaram parivatsaram iḍāvatsaram anuvatsaram vatsaram iti bhānoḥ māndya-śaighrya-samagatibhiḥ samāmananti .. 7 ..
अथ च आपूर्यमाणाभिः च कलाभिः अमराणाम् क्षीयमाणाभिः च कलाभिः पितॄणाम् अहोरात्राणि पूर्वपक्ष-अपरपक्षाभ्याम् वितन्वानः सर्व-जीव-निवह-प्राणः जीवः च एकम् एकम् नक्षत्रम् त्रिंशता मुहूर्तैः भुङ्क्ते ॥ ९ ॥
TRANSLITERATION
atha ca āpūryamāṇābhiḥ ca kalābhiḥ amarāṇām kṣīyamāṇābhiḥ ca kalābhiḥ pitṝṇām ahorātrāṇi pūrvapakṣa-aparapakṣābhyām vitanvānaḥ sarva-jīva-nivaha-prāṇaḥ jīvaḥ ca ekam ekam nakṣatram triṃśatā muhūrtaiḥ bhuṅkte .. 9 ..
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मण - कुलस्य ॥ १५ ॥
PADACHEDA
ततस् उपरिष्टात् द्वि-लक्ष-योजन-अन्तर-गतः भगवान् बृहस्पतिः एकैकस्मिन् राशौ परिवत्सरम् परिवत्सरम् चरति यदि न वक्रः स्यात् प्रायेण अनुकूलः ब्राह्मण-कुलस्य ॥ १५ ॥