Bhagavata Purana

Adhyaya - 22

Description of the moon and other Planets

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
यदेतद्‌भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १ ॥
yadetad‌bhagavata ādityasya meruṃ dhruvaṃ ca pradakṣiṇena parikrāmato rāśīnāmabhimukhaṃ pracalitaṃ cāpradakṣiṇaṃ bhagavatopavarṇitamamuṣya vayaṃ kathamanumimīmahīti || 1 ||

Adhyaya:    22

Shloka :    1

स होवाच यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरे- ष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां गृहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् ॥ २ ॥
sa hovāca yathā kulālacakreṇa bhramatā saha bhramatāṃ tadāśrayāṇāṃ pipīlikādīnāṃ gatiranyaiva pradeśāntare- ṣvapyupalabhyamānatvādevaṃ nakṣatrarāśibhirupalakṣitena kālacakreṇa dhruvaṃ meruṃ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṃ tadāśrayāṇāṃ sūryādīnāṃ gṛhāṇāṃ gatiranyaiva nakṣatrāntare rāśyantare copalabhyamānatvāt || 2 ||

Adhyaya:    22

Shloka :    2

स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तयआत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु थोपजोषमृतुगुणान् विदधाति ॥ ३ ॥
sa eṣa bhagavānādipuruṣa eva sākṣānnārāyaṇo lokānāṃ svastayaātmānaṃ trayīmayaṃ karmaviśuddhinimittaṃ kavibhirapi ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣvṛtuṣu thopajoṣamṛtuguṇān vidadhāti || 3 ||

Adhyaya:    22

Shloka :    3

तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उक्षावचैः कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसाश्रेयः समधिगच्छन्ति ॥ ४ ॥
tametamiha puruṣāstrayyā vidyayā varṇāśramācārānupathā ukṣāvacaiḥ karmabhirāmnātairyogavitānaiśca śraddhayā yajanto'ñjasāśreyaḥ samadhigacchanti || 4 ||

Adhyaya:    22

Shloka :    4

अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान्मासः पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥ ५ ॥
atha sa eṣa ātmā lokānāṃ dyāvāpṛthivyorantareṇa nabhovalayasya kālacakragato dvādaśamāsān bhuṅkte rāśisaṃjñān saṃvatsarāvayavānmāsaḥ pakṣadvayaṃ divā naktaṃ ceti sapādarkṣadvayamupadiśanti yāvatā ṣaṣṭhamaṃśaṃ bhuñjīta sa vai ṛturityupadiśyate saṃvatsarāvayavaḥ || 5 ||

Adhyaya:    22

Shloka :    5

अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥
atha ca yāvatārdhena nabhovīthyāṃ pracarati taṃ kālamayanamācakṣate || 6 ||

Adhyaya:    22

Shloka :    6

अथ च यावन्नभोमण्डलं स ह द्यावापृथिव्यो- र्मण्डलाभ्यां कार्त्स्न्येन सह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति ॥ ७ ॥
atha ca yāvannabhomaṇḍalaṃ sa ha dyāvāpṛthivyo- rmaṇḍalābhyāṃ kārtsnyena saha bhuñjīta taṃ kālaṃ saṃvatsaraṃ parivatsaramiḍāvatsaramanuvatsaraṃ vatsaramiti bhānormāndyaśaighryasamagatibhiḥ samāmananti || 7 ||

Adhyaya:    22

Shloka :    7

एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टा- ल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥
evaṃ candramā arkagabhastibhya upariṣṭā- llakṣayojanata upalabhyamāno'rkasya saṃvatsarabhuktiṃ pakṣābhyāṃ māsabhuktiṃ sapādarkṣābhyāṃ dinenaiva pakṣabhuktimagracārī drutataragamano bhuṅkte || 8 ||

Adhyaya:    22

Shloka :    8

अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते ॥ ९ ॥
atha cāpūryamāṇābhiśca kalābhiramarāṇāṃ kṣīyamāṇābhiśca kalābhiḥ pitṝṇāmahorātrāṇi pūrvapakṣāparapakṣābhyāṃ vitanvānaḥ sarvajīvanivahaprāṇo jīvaścaikamekaṃ nakṣatraṃ triṃśatā muhūrtairbhuṅkte || 9 ||

Adhyaya:    22

Shloka :    9

य एष षोडशकलः पुरुषो भगवान्मनोमयो- ऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षि- सरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इतिवर्णयन्ति ॥ १० ॥
ya eṣa ṣoḍaśakalaḥ puruṣo bhagavānmanomayo- 'nnamayo'mṛtamayo devapitṛmanuṣyabhūtapaśupakṣi- sarīsṛpavīrudhāṃ prāṇāpyāyanaśīlatvātsarvamaya itivarṇayanti || 10 ||

Adhyaya:    22

Shloka :    10

तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभि- जिताष्टाविंशतिः ॥ ११ ॥
tata upariṣṭāttrilakṣayojanato nakṣatrāṇi meruṃ dakṣiṇenaiva kālāyana īśvarayojitāni sahābhi- jitāṣṭāviṃśatiḥ || 11 ||

Adhyaya:    22

Shloka :    11

तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभि- र्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भ- ग्रहोपशमनः ॥ १२ ॥
tata upariṣṭāduśanā dvilakṣayojanata upalabhyate purataḥ paścātsahaiva vārkasya śaighryamāndyasāmyābhi- rgatibhirarkavaccarati lokānāṃ nityadānukūla eva prāyeṇa varṣayaṃścāreṇānumīyate sa vṛṣṭiviṣṭambha- grahopaśamanaḥ || 12 ||

Adhyaya:    22

Shloka :    12

उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदा- तिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥ १३ ॥
uśanasā budho vyākhyātastata upariṣṭād dvilakṣayojanato budhaḥ somasuta upalabhyamānaḥ prāyeṇa śubhakṛdyadārkād vyatiricyeta tadā- tivātābhraprāyānāvṛṣṭyādibhayamāśaṃsate || 13 ||

Adhyaya:    22

Shloka :    13

अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशी - न्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणा - शुभग्रहोऽघशंसः ॥ १४ ॥
ata ūrdhvamaṅgārako'pi yojanalakṣadvitaya upalabhyamānastribhistribhiḥ pakṣairekaikaśo rāśī - ndvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇā - śubhagraho'ghaśaṃsaḥ || 14 ||

Adhyaya:    22

Shloka :    14

तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मण - कुलस्य ॥ १५ ॥
tata upariṣṭād dvilakṣayojanāntaragato bhagavān bṛhaspatirekaikasmin rāśau parivatsaraṃ parivatsaraṃ carati yadi na vakraḥ syātprāyeṇānukūlo brāhmaṇa - kulasya || 15 ||

Adhyaya:    22

Shloka :    15

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनै श्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्‌भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः ॥ १६ ॥
tata upariṣṭādyojanalakṣadvayātpratīyamānaḥ śanai ścara ekaikasmin rāśau triṃśanmāsān vilambamānaḥ sarvānevānuparyeti tāvad‌bhiranuvatsaraiḥ prāyeṇa hi sarveṣāmaśāntikaraḥ || 16 ||

Adhyaya:    22

Shloka :    16

तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥
tata uttarasmādṛṣaya ekādaśalakṣayojanāntara upalabhyante ya eva lokānāṃ śamanubhāvayanto bhagavato viṣṇoryatparamaṃ padaṃ pradakṣiṇaṃ prakramanti || 17 ||

Adhyaya:    22

Shloka :    17

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe jyotiścakravarṇane dvāviṃśo'dhyāyaḥ || 22 ||

Adhyaya:    22

Shloka :    18

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    22

Shloka :    19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In