Bhagavata Purana

Adhyaya - 23

Description of Vishnu Pada - the position of Dhruva and Sisumara Chakra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
śrīśuka uvāca

Adhyaya:    23

Shloka :    1

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो धुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १ ॥
atha tasmātparatastrayodaśalakṣayojanāntarato yattadviṣṇoḥ paramaṃ padamabhivadanti yatra ha mahābhāgavato dhuva auttānapādiragninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakālayugbhiḥ sabahumānaṃ dakṣiṇataḥ kriyamāṇa idānīmapi kalpajīvināmājīvya upāste tasyehānubhāva upavarṇitaḥ || 1 ||

Adhyaya:    23

Shloka :    2

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीना- मनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते ॥ २ ॥
sa hi sarveṣāṃ jyotirgaṇānāṃ grahanakṣatrādīnā- manimiṣeṇāvyaktaraṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇurivāvaṣṭambha īśvareṇa vihitaḥ śaśvadavabhāsate || 2 ||

Adhyaya:    23

Shloka :    3

यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता- स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥
yathā meḍhīstambha ākramaṇapaśavaḥ saṃyojitā- stribhistribhiḥ savanairyathāsthānaṃ maṇḍalāni carantyevaṃ bhagaṇā grahādaya etasminnantarbahiryogena kālacakra āyojitā dhruvamevāvalambya vāyunodīryamāṇā ākalpāntaṃ paricaṅkramanti nabhasi yathā meghāḥ śyenādayo vāyuvaśāḥ karmasārathayaḥ parivartante evaṃ jyotirgaṇāḥ prakṛtipuruṣasaṃyogānugṛhītāḥ karmanirmitagatayo bhuvi na patanti || 3 ||

Adhyaya:    23

Shloka :    4

केचनैतज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥
kecanaitajyotiranīkaṃ śiśumārasaṃsthānena bhagavato vāsudevasya yogadhāraṇāyāmanuvarṇayanti || 4 ||

Adhyaya:    23

Shloka :    5

यस्य पुच्छाग्रेऽवाक्‌शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः ॥ ५ ॥
yasya pucchāgre'vāk‌śirasaḥ kuṇḍalībhūtadehasya dhruva upakalpitastasya lāṅgūle prajāpatiragnirindro dharma iti pucchamūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ | tasya dakṣiṇāvartakuṇḍalībhūtaśarīrasya yānyudagayanāni dakṣiṇapārśve tu nakṣatrāṇyupakalpayanti dakṣiṇāyanāni tu savye | yathā śiśumārasya kuṇḍalābhogasanniveśasya pārśvayorubhayorapyavayavāḥ samasaṃkhyā bhavanti | pṛṣṭhe tvajavīthī ākāśagaṅgā codarataḥ || 5 ||

Adhyaya:    23

Shloka :    6

पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषे । च दक्षिणवामयोः पश्चिमयोः पादयोरभिजि- । दुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं । श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं । च दक्षिणवामयोः कर्णयोर्मघादीन्यष्ट नक्षत्राणि । दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव । मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु । प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयो- । र्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥
punarvasupuṣyau dakṣiṇavāmayoḥ śroṇyorārdrāśleṣe | ca dakṣiṇavāmayoḥ paścimayoḥ pādayorabhiji- | duttarāṣāḍhe dakṣiṇavāmayornāsikayoryathāsaṃkhyaṃ | śravaṇapūrvāṣāḍhe dakṣiṇavāmayorlocanayordhaniṣṭhā mūlaṃ | ca dakṣiṇavāmayoḥ karṇayormaghādīnyaṣṭa nakṣatrāṇi | dakṣiṇāyanāni vāmapārśvavaṅkriṣu yuñjīta tathaiva | mṛgaśīrṣādīnyudagayanāni dakṣiṇapārśvavaṅkriṣu | prātilomyena prayuñjīta śatabhiṣājyeṣṭhe skandhayo- | rdakṣiṇavāmayornyaset || 6 ||

Adhyaya:    23

Shloka :    7

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ ७ ॥
uttarāhanāvagastiradharāhanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasyādityo hṛdaye nārāyaṇo manasi candro nābhyāmuśanā stanayoraśvinau budhaḥ prāṇāpānayo rāhurgale ketavaḥ sarvāṅgeṣu romasu sarve tārāgaṇāḥ || 7 ||

Adhyaya:    23

Shloka :    8

एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण । उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनाया - निमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥
etadu haiva bhagavato viṣṇoḥ sarvadevatāmayaṃ rūpamaharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣamāṇa | upatiṣṭheta namo jyotirlokāya kālāyanāyā - nimiṣāṃ pataye mahāpuruṣāyābhidhīmahīti || 8 ||

Adhyaya:    23

Shloka :    9

ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
graharkṣatārāmayamādhidaivikaṃ pāpāpahaṃ mantrakṛtāṃ trikālam | | namasyataḥ smarato vā trikālaṃ naśyeta tatkālajamāśu pāpam || 9 ||

Adhyaya:    23

Shloka :    10

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe śiśumārasaṃsthāvarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||

Adhyaya:    23

Shloka :    11

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    23

Shloka :    12

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In