eteṣu hi bila-svargeṣu svargāt api adhika-kāma-bhoga-aiśvarya-ānanda-bhūti-vibhūtibhiḥ su samṛddha-bhavana-udyāna-ākrīḍa-vihāreṣu daitya-dānava-kādraveyāḥ nitya-pramudita-anurakta-kalatra-apatya-bandhu-suhṛd-anucarāḥ gṛhapatayaḥ īśvarāt api apratihata-kāmāḥ māyā-vinodāḥ nivasanti .. 05.24.008 ..
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ ०५.२४.०१३ ॥
PADACHEDA
न वै एतेषु वसताम् दिव्य-ओषधि-रस-रसायन-अन्न-पान-स्नान-आदिभिः आधयः व्याधयः वली-पलित-जरा-आदयः च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिः इति वयः-अवस्थाः च भवन्ति ॥ ०५।२४।०१३ ॥
TRANSLITERATION
na vai eteṣu vasatām divya-oṣadhi-rasa-rasāyana-anna-pāna-snāna-ādibhiḥ ādhayaḥ vyādhayaḥ valī-palita-jarā-ādayaḥ ca deha-vaivarṇya-daurgandhya-sveda-klama-glāniḥ iti vayaḥ-avasthāḥ ca bhavanti .. 05.24.013 ..
यत् तत् भगवता अनधिगत-अन्य-उपायेन याच्ञा-छलेन अपहृत-स्व-शरीर-अवशेषित-लोकत्रयः वरुण-पाशैः च सम्प्रतिमुक्तः गिरि-दर्याम् च अपविद्धः इति ह उवाच ॥ ०५।२४।०२३ ॥
TRANSLITERATION
yat tat bhagavatā anadhigata-anya-upāyena yācñā-chalena apahṛta-sva-śarīra-avaśeṣita-lokatrayaḥ varuṇa-pāśaiḥ ca sampratimuktaḥ giri-daryām ca apaviddhaḥ iti ha uvāca .. 05.24.023 ..
नूनम् बत अयम् भगवान् अर्थेषु न निष्णातः यः असौ इन्द्रः यस्य सचिवः मन्त्राय वृतः एकान्ततः बृहस्पतिः तम् अतिहाय स्वयम् उपेन्द्रेण आत्मानम् अयाचत आत्मनः च आशिषः नो एव तत् दास्यम् अति गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तम् कियत् लोकत्रयम् इदम् ॥ ०५।२४।०२४ ॥
TRANSLITERATION
nūnam bata ayam bhagavān artheṣu na niṣṇātaḥ yaḥ asau indraḥ yasya sacivaḥ mantrāya vṛtaḥ ekāntataḥ bṛhaspatiḥ tam atihāya svayam upendreṇa ātmānam ayācata ātmanaḥ ca āśiṣaḥ no eva tat dāsyam ati gambhīra-vayasaḥ kālasya manvantara-parivṛttam kiyat lokatrayam idam .. 05.24.024 ..