Bhagavata Purana

Adhyaya - 24

Rahu's Position and Subterranean Regions

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः ॥ ०५.२४.००१ ॥
adhastātsavituryojanāyute svarbhānurnakṣatravaccaratītyeke yo'sāvamaratvaṃ grahatvaṃ cālabhata bhagavadanukampayā svayamasurāpasadaḥ saiṃhikeyo hyatadarhastasya tāta janma karmāṇi copariṣṭādvakṣyāmaḥ || 05.24.001 ||

Adhyaya:    24

Shloka :    1

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यवधानकृद्वैरानुबन्धः सूर्याचन्द्रमसावभिधावति ॥ ०५.२४.००२ ॥
yadadastaraṇermaṇḍalaṃ pratapatastadvistarato yojanāyutamācakṣate dvādaśasahasraṃ somasya trayodaśasahasraṃ rāhoryaḥ parvaṇi tadvyavadhānakṛdvairānubandhaḥ sūryācandramasāvabhidhāvati || 05.24.002 ||

Adhyaya:    24

Shloka :    2

श्रीशुक उवाच
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः ॥ ०५.२४.००३ ॥
tanniśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṃ sudarśanaṃ nāma bhāgavataṃ dayitamastraṃ tattejasā durviṣahaṃ muhuḥ parivartamānamabhyavasthito muhūrtamudvijamānaścakitahṛdaya ārādeva nivartate taduparāgamiti vadanti lokāḥ || 05.24.003 ||

Adhyaya:    24

Shloka :    3

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥ ०५.२४.००४ ॥
tato'dhastātsiddhacāraṇavidyādharāṇāṃ sadanāni tāvanmātra eva || 05.24.004 ||

Adhyaya:    24

Shloka :    4

ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते ॥ ०५.२४.००५ ॥
tato'dhastādyakṣarakṣaḥpiśācapretabhūtagaṇānāṃ vihārājiramantarikṣaṃ yāvadvāyuḥ pravāti yāvanmeghā upalabhyante || 05.24.005 ||

Adhyaya:    24

Shloka :    5

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ ०५.२४.००६ ॥
tato'dhastācchatayojanāntara iyaṃ pṛthivī yāvaddhaṃsabhāsaśyenasuparṇādayaḥ patattripravarā utpatantīti || 05.24.006 ||

Adhyaya:    24

Shloka :    6

उपवर्णितं भूमेर्यथासन्निवेशावस्थानमवनेरप्यधस्तात्सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति ॥ ०५.२४.००७ ॥
upavarṇitaṃ bhūmeryathāsanniveśāvasthānamavanerapyadhastātsapta bhūvivarā ekaikaśo yojanāyutāntareṇāyāmavistāreṇopakḷptā atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātālamiti || 05.24.007 ||

Adhyaya:    24

Shloka :    7

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ०५.२४.००८ ॥
eteṣu hi bilasvargeṣu svargādapyadhikakāmabhogaiśvaryānandabhūtivibhūtibhiḥ susamṛddhabhavanodyānākrīḍavihāreṣu daityadānavakādraveyā nityapramuditānuraktakalatrāpatyabandhusuhṛdanucarā gṛhapataya īśvarādapyapratihatakāmā māyāvinodā nivasanti || 05.24.008 ||

Adhyaya:    24

Shloka :    8

येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्कृताश्चकासति ॥ ०५.२४.००९ ॥
yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānāmaṇipravarapravekaviracitavicitrabhavanaprākāragopurasabhācaityacatvarāyatanādibhirnāgāsuramithunapārāvataśukasārikākīrṇakṛtrimabhūmibhirvivareśvaragṛhottamaiḥ samalaṅkṛtāścakāsati || 05.24.009 ||

Adhyaya:    24

Shloka :    9

उद्यानानि चातितरां मनैन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥ ०५.२४.०१० ॥
udyānāni cātitarāṃ manaindriyānandibhiḥ kusumaphalastabakasubhagakisalayāvanataruciraviṭapaviṭapināṃ latāṅgāliṅgitānāṃ śrībhiḥ samithunavividhavihaṅgamajalāśayānāmamalajalapūrṇānāṃ jhaṣakulollaṅghanakṣubhitanīranīrajakumudakuvalayakahlāranīlotpalalohitaśatapatrādivaneṣu kṛtaniketanānāmekavihārākulamadhuravividhasvanādibhirindriyotsavairamaralokaśriyamatiśayitāni || 05.24.010 ||

Adhyaya:    24

Shloka :    10

यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते ॥ ०५.२४.०११ ॥
yatra ha vāva na bhayamahorātrādibhiḥ kālavibhāgairupalakṣyate || 05.24.011 ||

Adhyaya:    24

Shloka :    11

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते ॥ ०५.२४.०१२ ॥
yatra hi mahāhipravaraśiromaṇayaḥ sarvaṃ tamaḥ prabādhante || 05.24.012 ||

Adhyaya:    24

Shloka :    12

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ ०५.२४.०१३ ॥
na vā eteṣu vasatāṃ divyauṣadhirasarasāyanānnapānasnānādibhirādhayo vyādhayo valīpalitajarādayaśca dehavaivarṇyadaurgandhyasvedaklamaglāniriti vayo'vasthāśca bhavanti || 05.24.013 ||

Adhyaya:    24

Shloka :    13

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् ॥ ०५.२४.०१४ ॥
na hi teṣāṃ kalyāṇānāṃ prabhavati kutaścana mṛtyurvinā bhagavattejasaścakrāpadeśāt || 05.24.014 ||

Adhyaya:    24

Shloka :    14

यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च ॥ ०५.२४.०१५ ॥
yasmin praviṣṭe'suravadhūnāṃ prāyaḥ puṃsavanāni bhayādeva sravanti patanti ca || 05.24.015 ||

Adhyaya:    24

Shloka :    15

अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमानः कत्थते मदान्ध इव ॥ ०५.२४.०१६ ॥
athātale mayaputro'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇṇavatirmāyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatastrayaḥ strīgaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṃścalya iti yā vai bilāyanaṃ praviṣṭaṃ puruṣaṃ rasena hāṭakākhyena sādhayitvā svavilāsāvalokanānurāgasmitasaṃlāpopagūhanādibhiḥ svairaṃ kila ramayanti yasminnupayukte puruṣa īśvaro'haṃ siddho'hamityayutamahāgajabalamātmānamabhimanyamānaḥ katthate madāndha iva || 05.24.016 ||

Adhyaya:    24

Shloka :    16

ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति ॥ ०५.२४.०१७ ॥
tato'dhastādvitale haro bhagavān hāṭakeśvaraḥ svapārṣadabhūtagaṇāvṛtaḥ prajāpatisargopabṛṃhaṇāya bhavo bhavānyā saha mithunībhūta āste yataḥ pravṛttā saritpravarā hāṭakī nāma bhavayorvīryeṇa yatra citrabhānurmātariśvanā samidhyamāna ojasā pibati tanniṣṭhyūtaṃ hāṭakākhyaṃ suvarṇaṃ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhirdhārayanti || 05.24.017 ||

Adhyaya:    24

Shloka :    17

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ ०५.२४.०१८ ॥
tato'dhastātsutale udāraśravāḥ puṇyaśloko virocanātmajo balirbhagavatā mahendrasya priyaṃ cikīrṣamāṇenāditerlabdhakāyo bhūtvā vaṭuvāmanarūpeṇa parākṣiptalokatrayo bhagavadanukampayaiva punaḥ praveśita indrādiṣvavidyamānayā susamṛddhayā śriyābhijuṣṭaḥ svadharmeṇārādhayaṃstameva bhagavantamārādhanīyamapagatasādhvasa āste'dhunāpi || 05.24.018 ||

Adhyaya:    24

Shloka :    18

नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्बिलनिलयैश्वर्यम् ॥ ०५.२४.०१९ ॥
no evaitatsākṣātkāro bhūmidānasya yattadbhagavatyaśeṣajīvanikāyānāṃ jīvabhūtātmabhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādarasamāhitamanasā sampratipāditasya sākṣādapavargadvārasya yadbilanilayaiśvaryam || 05.24.019 ||

Adhyaya:    24

Shloka :    19

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते ॥ ०५.२४.०२० ॥
yasya ha vāva kṣutapatanapraskhalanādiṣu vivaśaḥ sakṛnnāmābhigṛṇan puruṣaḥ karmabandhanamañjasā vidhunoti yasya haiva pratibādhanaṃ mumukṣavo'nyathaivopalabhante || 05.24.020 ||

Adhyaya:    24

Shloka :    20

तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥ ०५.२४.०२१ ॥
tadbhaktānāmātmavatāṃ sarveṣāmātmanyātmada ātmatayaiva || 05.24.021 ||

Adhyaya:    24

Shloka :    21

न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ ०५.२४.०२२ ॥
na vai bhagavānnūnamamuṣyānujagrāha yaduta punarātmānusmṛtimoṣaṇaṃ māyāmayabhogaiśvaryamevātanuteti || 05.24.022 ||

Adhyaya:    24

Shloka :    22

यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ ०५.२४.०२३ ॥
yattadbhagavatānadhigatānyopāyena yācñācchalenāpahṛtasvaśarīrāvaśeṣitalokatrayo varuṇapāśaiśca sampratimukto giridaryāṃ cāpaviddha iti hovāca || 05.24.023 ||

Adhyaya:    24

Shloka :    23

नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ ०५.२४.०२४ ॥
nūnaṃ batāyaṃ bhagavānartheṣu na niṣṇāto yo'sāvindro yasya sacivo mantrāya vṛta ekāntato bṛhaspatistamatihāya svayamupendreṇātmānamayācatātmanaścāśiṣo no eva taddāsyamatigambhīravayasaḥ kālasya manvantaraparivṛttaṃ kiyallokatrayamidam || 05.24.024 ||

Adhyaya:    24

Shloka :    24

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि ॥ ०५.२४.०२५ ॥
yasyānudāsyamevāsmatpitāmahaḥ kila vavre na tu svapitryaṃ yadutākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ paramiti bhagavatoparate khalu svapitari || 05.24.025 ||

Adhyaya:    24

Shloka :    25

तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ ०५.२४.०२६ ॥
tasya mahānubhāvasyānupathamamṛjitakaṣāyaḥ ko vāsmadvidhaḥ parihīṇabhagavadanugraha upajigamiṣatīti || 05.24.026 ||

Adhyaya:    24

Shloka :    26

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ॥ ०५.२४.०२७ ॥
tasyānucaritamupariṣṭādvistariṣyate yasya bhagavān svayamakhilajagadgururnārāyaṇo dvāri gadāpāṇiravatiṣṭhate nijajanānukampitahṛdayo yenāṅguṣṭhena padā daśakandharo yojanāyutāyutaṃ digvijaya uccāṭitaḥ || 05.24.027 ||

Adhyaya:    24

Shloka :    27

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ ०५.२४.०२८ ॥
tato'dhastāttalātale mayo nāma dānavendrastripurādhipatirbhagavatā purāriṇā trilokīśaṃ cikīrṣuṇā nirdagdhasvapuratrayastatprasādāllabdhapado māyāvināmācāryo mahādevena parirakṣito vigatasudarśanabhayo mahīyate || 05.24.028 ||

Adhyaya:    24

Shloka :    28

ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥ ०५.२४.०२९ ॥
tato'dhastānmahātale kādraveyāṇāṃ sarpāṇāṃ naikaśirasāṃ krodhavaśo nāma gaṇaḥ kuhakatakṣakakāliyasuṣeṇādipradhānā mahābhogavantaḥ patattrirājādhipateḥ puruṣavāhādanavaratamudvijamānāḥ svakalatrāpatyasuhṛtkuṭumbasaṅgena kvacitpramattā viharanti || 05.24.029 ||

Adhyaya:    24

Shloka :    29

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्बिभ्यति ॥ ०५.२४.०३० ॥
tato'dhastādrasātale daiteyā dānavāḥ paṇayo nāma nivātakavacāḥ kāleyā hiraṇyapuravāsina iti vibudhapratyanīkā utpattyā mahaujaso mahāsāhasino bhagavataḥ sakalalokānubhāvasya harereva tejasā pratihatabalāvalepā bileśayā iva vasanti ye vai saramayendradūtyā vāgbhirmantravarṇābhirindrādbibhyati || 05.24.030 ||

Adhyaya:    24

Shloka :    30

ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ०५.२४.०३१ ॥
tato'dhastātpātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti yeṣāmu ha vai pañcasaptadaśaśatasahasraśīrṣāṇāṃ phaṇāsu viracitā mahāmaṇayo rociṣṇavaḥ pātālavivaratimiranikaraṃ svarociṣā vidhamanti || 05.24.031 ||

Adhyaya:    24

Shloka :    31

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe śiśumārasaṃsthāvarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||

Adhyaya:    24

Shloka :    32

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    24

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In