| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरआस्ते या । वै कला भगवतस्तामसी समाख्याताऽनन्त इति । सात्वतीया द्रष्ट्टदृश्ययोःसङ्कर्षणमहमित्यभिमान- । लक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥
tasya mūladeśe triṃśadyojanasahasrāntaraāste yā . vai kalā bhagavatastāmasī samākhyātā'nanta iti . sātvatīyā draṣṭṭadṛśyayoḥsaṅkarṣaṇamahamityabhimāna- . lakṣaṇaṃ yaṃ saṅkarṣaṇamityācakṣate .. 1 ..
यस्येदं क्षितिमण्डले भगवतोऽनन्तमूर्तेः । सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं । सिद्धार्थ इव लक्ष्यते ॥ २ ॥
yasyedaṃ kṣitimaṇḍale bhagavato'nantamūrteḥ . sahasraśirasa ekasminneva śīrṣaṇi dhriyamāṇaṃ . siddhārtha iva lakṣyate .. 2 ..
यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्ष- । विरचितरुचिरभ्रमद्भुवोरन्तरेण साङ्कर्षणो नाम रुद्र । एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥
yasya ha vā idaṃ kālenopasaṃjihīrṣato'marṣa- . viracitarucirabhramadbhuvorantareṇa sāṅkarṣaṇo nāma rudra . ekādaśavyūhastryakṣastriśikhaṃ śūlamuttambhayannudatiṣṭhat .. 3 ..
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि- । षण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्त- । भक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्- । कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि । प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥
yasyāṅghrikamalayugalāruṇaviśadanakhamaṇi- . ṣaṇḍamaṇḍaleṣvahipatayaḥ saha sātvatarṣabhairekānta- . bhaktiyogenāvanamantaḥ svavadanāni parisphurat- . kuṇḍalaprabhāmaṇḍitagaṇḍasthalānyatimanoharāṇi . pramuditamanasaḥ khalu vilokayanti .. 4 ..
यस्यैव हि नागराजकुमार्य आशिष । आशासानाश्चार्वङ्गवलयविलसितविशदविपुल- । धवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दन- । कुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनो- । न्मथितहृदयमकरध्वजावेशरुचिरललितस्मिता- । स्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोक- । नयनवदनारविन्दं सव्रीडं किलविलोकयन्ति ॥ ५ ॥
yasyaiva hi nāgarājakumārya āśiṣa . āśāsānāścārvaṅgavalayavilasitaviśadavipula- . dhavalasubhagarucirabhujarajatastambheṣvagurucandana- . kuṅkumapaṅkānulepenāvalimpamānāstadabhimarśano- . nmathitahṛdayamakaradhvajāveśaruciralalitasmitā- . stadanurāgamadamuditamadavighūrṇitāruṇakaruṇāvaloka- . nayanavadanāravindaṃ savrīḍaṃ kilavilokayanti .. 5 ..
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव । उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥
sa eva bhagavānananto'nantaguṇārṇava ādideva . upasaṃhṛtāmarṣaroṣavego lokānāṃ svastaya āste .. 6 ..
ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर- । मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः । सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुध- । यूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन । माद्यन्मधुकरत्रातमधुरगीतश्रियं वैजयन्तीं स्वां । वनमालां नीलवासा एककुण्डलो हलककुदि । कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव । काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥
dhyāyamānaḥ surāsuroragasiddhagandharvavidyādhara- . munigaṇairanavaratamadamuditavikṛtavihvalalocanaḥ . sulalitamukharikāmṛtenāpyāyamānaḥ svapārṣadavibudha- . yūthapatīnaparimlānarāganavatulasikāmodamadhvāsavena . mādyanmadhukaratrātamadhuragītaśriyaṃ vaijayantīṃ svāṃ . vanamālāṃ nīlavāsā ekakuṇḍalo halakakudi . kṛtasubhagasundarabhujo bhagavānmāhendro vāraṇendra iva . kāñcanīṃ kakṣāmudāralīlo bibharti .. 7 ..
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि- । कालकर्मवासनाग्रथितमविद्यामयं हृदयग्नन्थिं । सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति । तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह । तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८ ॥
ya eṣa evamanuśruto dhyāyamāno mumukṣūṇāmanādi- . kālakarmavāsanāgrathitamavidyāmayaṃ hṛdayagnanthiṃ . sattvarajastamomayamantarhṛdayaṃ gata āśu nirbhinatti . tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha . tumburuṇā sabhāyāṃ brahmaṇaḥ saṃślokayāmāsa .. 8 ..
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः । सत्त्वाद्याः प्रकृतिगुणायदीक्षयाऽऽसन् । । यद्रूपं ध्रुवमकृतं यदेकमात्मन् । नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥
utpattisthitilayahetavo'sya kalpāḥ . sattvādyāḥ prakṛtiguṇāyadīkṣayā''san . . yadrūpaṃ dhruvamakṛtaṃ yadekamātman . nānādhātkathamu ha veda tasya vartma .. 9 ..
मूर्तिं नः पुरुकृपया बभार सत्त्वं । संशुद्धं सदसदिदं विभाति यत्र । । यल्लीलां मृगपतिराददेऽनवद्या - । मादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥
mūrtiṃ naḥ purukṛpayā babhāra sattvaṃ . saṃśuddhaṃ sadasadidaṃ vibhāti yatra . . yallīlāṃ mṛgapatirādade'navadyā - . mādātuṃ svajanamanāṃsyudāravīryaḥ .. 10 ..
यन्नाम श्रुतमनुकीर्तयेदकस्मा - । दार्तो वा यदि पतितः प्रलम्भनाद्वा । । हन्त्यंहः सपदि नृणामशेषमन्यं । कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥
yannāma śrutamanukīrtayedakasmā - . dārto vā yadi patitaḥ pralambhanādvā . . hantyaṃhaḥ sapadi nṛṇāmaśeṣamanyaṃ . kaṃ śeṣādbhagavata āśrayenmumukṣuḥ .. 11 ..
मूर्धन्यर्पितमणुवत्सहस्रमूर्धो । भूगोलं सगिरिसरित्समुद्रसत्त्वम् । । आनन्त्यादनिमितविक्रमस्य भूम्नः । को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२ ॥
mūrdhanyarpitamaṇuvatsahasramūrdho . bhūgolaṃ sagirisaritsamudrasattvam . . ānantyādanimitavikramasya bhūmnaḥ . ko vīryāṇyadhigaṇayetsahasrajihvaḥ .. 12 ..
एवम्प्रभावो भगवाननन्तो । दुरन्तवीर्योरुगुणानुभावः । । मूले रसायाः स्थित आत्मतन्त्रो । यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥
evamprabhāvo bhagavānananto . durantavīryoruguṇānubhāvaḥ . . mūle rasāyāḥ sthita ātmatantro . yo līlayā kṣmāṃ sthitaye bibharti .. 13 ..
एता ह्येवेह नृभिरुपगन्तव्या गतयो । यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः । कामान् कामयमानैः ॥ १४ ॥
etā hyeveha nṛbhirupagantavyā gatayo . yathākarmavinirmitā yathopadeśamanuvarṇitāḥ . kāmān kāmayamānaiḥ .. 14 ..
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य । विपाकगतय उच्चावचा विसदृशा यथाप्रन्नं । व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥
etāvatīrhi rājan puṃsaḥ pravṛttilakṣaṇasya dharmasya . vipākagataya uccāvacā visadṛśā yathāprannaṃ . vyācakhye kimanyatkathayāma iti .. 15 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां । पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ . pañcamaskandhe bhūvivaravidhyupavarṇanaṃ nāma pañcaviṃśo'dhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In