Bhagavata Purana

Adhyaya - 25

Description of Sankashana- the Serpent Sesha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरआस्ते या । वै कला भगवतस्तामसी समाख्याताऽनन्त इति । सात्वतीया द्रष्ट्टदृश्ययोःसङ्कर्षणमहमित्यभिमान- । लक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥
tasya mūladeśe triṃśadyojanasahasrāntaraāste yā | vai kalā bhagavatastāmasī samākhyātā'nanta iti | sātvatīyā draṣṭṭadṛśyayoḥsaṅkarṣaṇamahamityabhimāna- | lakṣaṇaṃ yaṃ saṅkarṣaṇamityācakṣate || 1 ||

Adhyaya:    25

Shloka :    1

यस्येदं क्षितिमण्डले भगवतोऽनन्तमूर्तेः । सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं । सिद्धार्थ इव लक्ष्यते ॥ २ ॥
yasyedaṃ kṣitimaṇḍale bhagavato'nantamūrteḥ | sahasraśirasa ekasminneva śīrṣaṇi dhriyamāṇaṃ | siddhārtha iva lakṣyate || 2 ||

Adhyaya:    25

Shloka :    2

यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्ष- । विरचितरुचिरभ्रमद्‌भुवोरन्तरेण साङ्कर्षणो नाम रुद्र । एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥
yasya ha vā idaṃ kālenopasaṃjihīrṣato'marṣa- | viracitarucirabhramad‌bhuvorantareṇa sāṅkarṣaṇo nāma rudra | ekādaśavyūhastryakṣastriśikhaṃ śūlamuttambhayannudatiṣṭhat || 3 ||

Adhyaya:    25

Shloka :    3

यस्याङ्घ्रिकमलयुगलारुणविशदनखमणि- । षण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्त- । भक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्- । कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि । प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥
yasyāṅghrikamalayugalāruṇaviśadanakhamaṇi- | ṣaṇḍamaṇḍaleṣvahipatayaḥ saha sātvatarṣabhairekānta- | bhaktiyogenāvanamantaḥ svavadanāni parisphurat- | kuṇḍalaprabhāmaṇḍitagaṇḍasthalānyatimanoharāṇi | pramuditamanasaḥ khalu vilokayanti || 4 ||

Adhyaya:    25

Shloka :    4

यस्यैव हि नागराजकुमार्य आशिष । आशासानाश्चार्वङ्गवलयविलसितविशदविपुल- । धवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दन- । कुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनो- । न्मथितहृदयमकरध्वजावेशरुचिरललितस्मिता- । स्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोक- । नयनवदनारविन्दं सव्रीडं किलविलोकयन्ति ॥ ५ ॥
yasyaiva hi nāgarājakumārya āśiṣa | āśāsānāścārvaṅgavalayavilasitaviśadavipula- | dhavalasubhagarucirabhujarajatastambheṣvagurucandana- | kuṅkumapaṅkānulepenāvalimpamānāstadabhimarśano- | nmathitahṛdayamakaradhvajāveśaruciralalitasmitā- | stadanurāgamadamuditamadavighūrṇitāruṇakaruṇāvaloka- | nayanavadanāravindaṃ savrīḍaṃ kilavilokayanti || 5 ||

Adhyaya:    25

Shloka :    5

स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव । उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥
sa eva bhagavānananto'nantaguṇārṇava ādideva | upasaṃhṛtāmarṣaroṣavego lokānāṃ svastaya āste || 6 ||

Adhyaya:    25

Shloka :    6

ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधर- । मुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः । सुललितमुखरिकामृतेनाप्यायमानः स्वपार्षदविबुध- । यूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन । माद्यन्मधुकरत्रातमधुरगीतश्रियं वैजयन्तीं स्वां । वनमालां नीलवासा एककुण्डलो हलककुदि । कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव । काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥
dhyāyamānaḥ surāsuroragasiddhagandharvavidyādhara- | munigaṇairanavaratamadamuditavikṛtavihvalalocanaḥ | sulalitamukharikāmṛtenāpyāyamānaḥ svapārṣadavibudha- | yūthapatīnaparimlānarāganavatulasikāmodamadhvāsavena | mādyanmadhukaratrātamadhuragītaśriyaṃ vaijayantīṃ svāṃ | vanamālāṃ nīlavāsā ekakuṇḍalo halakakudi | kṛtasubhagasundarabhujo bhagavānmāhendro vāraṇendra iva | kāñcanīṃ kakṣāmudāralīlo bibharti || 7 ||

Adhyaya:    25

Shloka :    7

य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादि- । कालकर्मवासनाग्रथितमविद्यामयं हृदयग्नन्थिं । सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति । तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह । तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८ ॥
ya eṣa evamanuśruto dhyāyamāno mumukṣūṇāmanādi- | kālakarmavāsanāgrathitamavidyāmayaṃ hṛdayagnanthiṃ | sattvarajastamomayamantarhṛdayaṃ gata āśu nirbhinatti | tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha | tumburuṇā sabhāyāṃ brahmaṇaḥ saṃślokayāmāsa || 8 ||

Adhyaya:    25

Shloka :    8

उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः । सत्त्वाद्याः प्रकृतिगुणायदीक्षयाऽऽसन् । । यद्‌रूपं ध्रुवमकृतं यदेकमात्मन् । नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥
utpattisthitilayahetavo'sya kalpāḥ | sattvādyāḥ prakṛtiguṇāyadīkṣayā''san | | yad‌rūpaṃ dhruvamakṛtaṃ yadekamātman | nānādhātkathamu ha veda tasya vartma || 9 ||

Adhyaya:    25

Shloka :    9

मूर्तिं नः पुरुकृपया बभार सत्त्वं । संशुद्धं सदसदिदं विभाति यत्र । । यल्लीलां मृगपतिराददेऽनवद्या - । मादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥
mūrtiṃ naḥ purukṛpayā babhāra sattvaṃ | saṃśuddhaṃ sadasadidaṃ vibhāti yatra | | yallīlāṃ mṛgapatirādade'navadyā - | mādātuṃ svajanamanāṃsyudāravīryaḥ || 10 ||

Adhyaya:    25

Shloka :    10

यन्नाम श्रुतमनुकीर्तयेदकस्मा - । दार्तो वा यदि पतितः प्रलम्भनाद्वा । । हन्त्यंहः सपदि नृणामशेषमन्यं । कं शेषाद्‌भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥
yannāma śrutamanukīrtayedakasmā - | dārto vā yadi patitaḥ pralambhanādvā | | hantyaṃhaḥ sapadi nṛṇāmaśeṣamanyaṃ | kaṃ śeṣād‌bhagavata āśrayenmumukṣuḥ || 11 ||

Adhyaya:    25

Shloka :    11

मूर्धन्यर्पितमणुवत्सहस्रमूर्धो । भूगोलं सगिरिसरित्समुद्रसत्त्वम् । । आनन्त्यादनिमितविक्रमस्य भूम्नः । को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२ ॥
mūrdhanyarpitamaṇuvatsahasramūrdho | bhūgolaṃ sagirisaritsamudrasattvam | | ānantyādanimitavikramasya bhūmnaḥ | ko vīryāṇyadhigaṇayetsahasrajihvaḥ || 12 ||

Adhyaya:    25

Shloka :    12

एवम्प्रभावो भगवाननन्तो । दुरन्तवीर्योरुगुणानुभावः । । मूले रसायाः स्थित आत्मतन्त्रो । यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥
evamprabhāvo bhagavānananto | durantavīryoruguṇānubhāvaḥ | | mūle rasāyāḥ sthita ātmatantro | yo līlayā kṣmāṃ sthitaye bibharti || 13 ||

Adhyaya:    25

Shloka :    13

एता ह्येवेह नृभिरुपगन्तव्या गतयो । यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः । कामान् कामयमानैः ॥ १४ ॥
etā hyeveha nṛbhirupagantavyā gatayo | yathākarmavinirmitā yathopadeśamanuvarṇitāḥ | kāmān kāmayamānaiḥ || 14 ||

Adhyaya:    25

Shloka :    14

एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य । विपाकगतय उच्चावचा विसदृशा यथाप्रन्नं । व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥
etāvatīrhi rājan puṃsaḥ pravṛttilakṣaṇasya dharmasya | vipākagataya uccāvacā visadṛśā yathāprannaṃ | vyācakhye kimanyatkathayāma iti || 15 ||

Adhyaya:    25

Shloka :    15

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां । पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ | pañcamaskandhe bhūvivaravidhyupavarṇanaṃ nāma pañcaviṃśo'dhyāyaḥ || 25 ||

Adhyaya:    25

Shloka :    16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In