Bhagavata Purana

Adhyaya - 5

Rishabha discourse on the path of liberation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नायं देहो देहभाजां नृलोके कष्टान्कामानर्हते विड्भुजां ये। तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् १।
nāyaṃ deho dehabhājāṃ nṛloke kaṣṭānkāmānarhate viḍbhujāṃ ye| tapo divyaṃ putrakā yena sattvaṃ śuddhyedyasmādbrahmasaukhyaṃ tvanantam 1|

Adhyaya:    5

Shloka :    1

महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम्। महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये २।
mahatsevāṃ dvāramāhurvimuktestamodvāraṃ yoṣitāṃ saṅgisaṅgam| mahāntaste samacittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye 2|

Adhyaya:    5

Shloka :    2

ऋषभ उवाच
ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु। गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके ३।
ye vā mayīśe kṛtasauhṛdārthā janeṣu dehambharavārtikeṣu| gṛheṣu jāyātmajarātimatsu na prītiyuktā yāvadarthāśca loke 3|

Adhyaya:    5

Shloka :    3

नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रि यप्रीतय आपृणोति। न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देहः ४।
nūnaṃ pramattaḥ kurute vikarma yadindri yaprītaya āpṛṇoti| na sādhu manye yata ātmano'yamasannapi kleśada āsa dehaḥ 4|

Adhyaya:    5

Shloka :    4

पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम्। यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्धः ५।
parābhavastāvadabodhajāto yāvanna jijñāsata ātmatattvam| yāvatkriyāstāvadidaṃ mano vai karmātmakaṃ yena śarīrabandhaḥ 5|

Adhyaya:    5

Shloka :    5

एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने। प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ६।
evaṃ manaḥ karmavaśaṃ prayuṅkte avidyayātmanyupadhīyamāne| prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat 6|

Adhyaya:    5

Shloka :    6

यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित्। गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञः ७।
yadā na paśyatyayathā guṇehāṃ svārthe pramattaḥ sahasā vipaścit| gatasmṛtirvindati tatra tāpānāsādya maithunyamagāramajñaḥ 7|

Adhyaya:    5

Shloka :    7

पुंसः स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहुः। अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ८।
puṃsaḥ striyā mithunībhāvametaṃ tayormitho hṛdayagranthimāhuḥ| ato gṛhakṣetrasutāptavittairjanasya moho'yamahaṃ mameti 8|

Adhyaya:    5

Shloka :    8

यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत। तदा जनः सम्परिवर्ततेऽस्माद्मुक्तः परं यात्यतिहाय हेतुम् ९।
yadā manohṛdayagranthirasya karmānubaddho dṛḍha āślatheta| tadā janaḥ samparivartate'smādmuktaḥ paraṃ yātyatihāya hetum 9|

Adhyaya:    5

Shloka :    9

हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्वतितिक्षया च। सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या १०।
haṃse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandvatitikṣayā ca| sarvatra jantorvyasanāvagatyā jijñāsayā tapasehānivṛttyā 10|

Adhyaya:    5

Shloka :    10

मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्तनान्मे। निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धेः ११।
matkarmabhirmatkathayā ca nityaṃ maddevasaṅgādguṇakīrtanānme| nirvairasāmyopaśamena putrā jihāsayā dehagehātmabuddheḥ 11|

Adhyaya:    5

Shloka :    11

अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रि यात्माभिजयेन सध्र्यक्। सच्छ्रद्धया ब्रह्मचर्येण शश्वदसम्प्रमादेन यमेन वाचाम् १२।
adhyātmayogena viviktasevayā prāṇendri yātmābhijayena sadhryak| sacchraddhayā brahmacaryeṇa śaśvadasampramādena yamena vācām 12|

Adhyaya:    5

Shloka :    12

सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन। योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् १३।
sarvatra madbhāvavicakṣaṇena jñānena vijñānavirājitena| yogena dhṛtyudyamasattvayukto liṅgaṃ vyapohetkuśalo'hamākhyam 13|

Adhyaya:    5

Shloka :    13

कर्माशयं हृदयग्रन्थिबन्धमविद्ययासादितमप्रमत्तः। अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् १४।
karmāśayaṃ hṛdayagranthibandhamavidyayāsāditamapramattaḥ| anena yogena yathopadeśaṃ samyagvyapohyoparameta yogāt 14|

Adhyaya:    5

Shloka :    14

पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थः। इत्थं विमन्युरनुशिष्यादतज्ज्ञान्न योजयेत्कर्मसु कर्ममूढान्। कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते १५।
putrāṃśca śiṣyāṃśca nṛpo gururvā mallokakāmo madanugrahārthaḥ| itthaṃ vimanyuranuśiṣyādatajjñānna yojayetkarmasu karmamūḍhān| kaṃ yojayanmanujo'rthaṃ labheta nipātayannaṣṭadṛśaṃ hi garte 15|

Adhyaya:    5

Shloka :    15

लोकः स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान्समीहेत निकामकामः। अन्योन्यवैरः सुखलेशहेतोरनन्तदुःखं च न वेद मूढः १६।
lokaḥ svayaṃ śreyasi naṣṭadṛṣṭiryo'rthānsamīheta nikāmakāmaḥ| anyonyavairaḥ sukhaleśahetoranantaduḥkhaṃ ca na veda mūḍhaḥ 16|

Adhyaya:    5

Shloka :    16

कस्तं स्वयं तदभिज्ञो विपश्चिदविद्यायामन्तरे वर्तमानम्। दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् १७।
kastaṃ svayaṃ tadabhijño vipaścidavidyāyāmantare vartamānam| dṛṣṭvā punastaṃ saghṛṇaḥ kubuddhiṃ prayojayedutpathagaṃ yathāndham 17|

Adhyaya:    5

Shloka :    17

गुरुर्न स स्यात्स्वजनो न स स्यात्पिता न स स्याज्जननी न सा स्यात्। दैवं न तत्स्यान्न पतिश्च स स्यान्न मोचयेद्यः समुपेतमृत्युम् १८।
gururna sa syātsvajano na sa syātpitā na sa syājjananī na sā syāt| daivaṃ na tatsyānna patiśca sa syānna mocayedyaḥ samupetamṛtyum 18|

Adhyaya:    5

Shloka :    18

इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः। पृष्ठे कृतो मे यदधर्म आरादतो हि मामृषभं प्राहुरार्याः १९।
idaṃ śarīraṃ mama durvibhāvyaṃ sattvaṃ hi me hṛdayaṃ yatra dharmaḥ| pṛṣṭhe kṛto me yadadharma ārādato hi māmṛṣabhaṃ prāhurāryāḥ 19|

Adhyaya:    5

Shloka :    19

तस्माद्भवन्तो हृदयेन जाताः सर्वे महीयांसममुं सनाभम्। अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् २०।
tasmādbhavanto hṛdayena jātāḥ sarve mahīyāṃsamamuṃ sanābham| akliṣṭabuddhyā bharataṃ bhajadhvaṃ śuśrūṣaṇaṃ tadbharaṇaṃ prajānām 20|

Adhyaya:    5

Shloka :    20

भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः। ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये २१।
bhūteṣu vīrudbhya uduttamā ye sarīsṛpāsteṣu sabodhaniṣṭhāḥ| tato manuṣyāḥ pramathāstato'pi gandharvasiddhā vibudhānugā ye 21|

Adhyaya:    5

Shloka :    21

देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम्। भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः २२।
devāsurebhyo maghavatpradhānā dakṣādayo brahmasutāstu teṣām| bhavaḥ paraḥ so'tha viriñcavīryaḥ sa matparo'haṃ dvijadevadevaḥ 22|

Adhyaya:    5

Shloka :    22

न ब्राह्मणैस्तुलये भूतमन्यत्पश्यामि विप्राः किमतः परं तु। यस्मिन्नृभिः प्रहुतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे २३।
na brāhmaṇaistulaye bhūtamanyatpaśyāmi viprāḥ kimataḥ paraṃ tu| yasminnṛbhiḥ prahutaṃ śraddhayāhamaśnāmi kāmaṃ na tathāgnihotre 23|

Adhyaya:    5

Shloka :    23

धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम्। शमो दमः सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र २४।
dhṛtā tanūruśatī me purāṇī yeneha sattvaṃ paramaṃ pavitram| śamo damaḥ satyamanugrahaśca tapastitikṣānubhavaśca yatra 24|

Adhyaya:    5

Shloka :    24

मत्तोऽप्यनन्तात्परतः परस्मात्स्वर्गापवर्गाधिपतेर्न किञ्चित्। येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् २५।
matto'pyanantātparataḥ parasmātsvargāpavargādhipaterna kiñcit| yeṣāṃ kimu syāditareṇa teṣāmakiñcanānāṃ mayi bhaktibhājām 25|

Adhyaya:    5

Shloka :    25

सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि। सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदु हार्हणं मे २६।
sarvāṇi maddhiṣṇyatayā bhavadbhiścarāṇi bhūtāni sutā dhruvāṇi| sambhāvitavyāni pade pade vo viviktadṛgbhistadu hārhaṇaṃ me 26|

Adhyaya:    5

Shloka :    26

मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि। विना पुमान्येन महाविमोहात्कृतान्तपाशान्न विमोक्तुमीशेत् २७।
manovacodṛkkaraṇehitasya sākṣātkṛtaṃ me paribarhaṇaṃ hi| vinā pumānyena mahāvimohātkṛtāntapāśānna vimoktumīśet 27|

Adhyaya:    5

Shloka :    27

एवमनुशास्यात्मजान्स्वयमनुशिष्टानपि लोकानुशासनार्थं महा-नुभावः परमसुहृद्भगवानृषभापदेश उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त। इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्माव-र्तात्प्रवव्राज २८।
evamanuśāsyātmajānsvayamanuśiṣṭānapi lokānuśāsanārthaṃ mahā-nubhāvaḥ paramasuhṛdbhagavānṛṣabhāpadeśa upaśamaśīlānāmuparatakarmaṇāṃ mahāmunīnāṃ bhaktijñānavairāgyalakṣaṇaṃ pāramahaṃsyadharmamupaśikṣamāṇaḥ svatanayaśatajyeṣṭhaṃ paramabhāgavataṃ bhagavajjanaparāyaṇaṃ bharataṃ dharaṇi-pālanāyābhiṣicya svayaṃ bhavana evorvaritaśarīramātraparigraha unmatta| iva gaganaparidhānaḥ prakīrṇakeśa ātmanyāropitāhavanīyo brahmāva-rtātpravavrāja 28|

Adhyaya:    5

Shloka :    28

जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव २९।
jaḍāndhamūkabadhirapiśāconmādakavadavadhūtaveṣo'bhibhāṣyamāṇo'pi janānāṃ gṛhītamaunavratastūṣṇīṃ babhūva 29|

Adhyaya:    5

Shloka :    29

श्रीशुक उवाच
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरि। वनाश्रमादिष्वनुपथमवनिचरापसदैः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्र जःप्रक्षेपपूतिवातदुरु-क्तैस्तदविगणयन्नेवासत्संस्थान। एतस्मिन्देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमाव-स्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवी-मेकचरः परिबभ्राम ३०।
tatra tatra puragrāmākarakheṭavāṭakharvaṭaśibiravrajaghoṣasārthagiri| vanāśramādiṣvanupathamavanicarāpasadaiḥ paribhūyamāno makṣikābhiriva vanagajastarjanatāḍanāvamehanaṣṭhīvanagrāvaśakṛdra jaḥprakṣepapūtivātaduru-ktaistadavigaṇayannevāsatsaṃsthāna| etasmindehopalakṣaṇe sadapadeśa ubhayānubhavasvarūpeṇa svamahimāva-sthānenāsamāropitāhaṃ mamābhimānatvādavikhaṇḍitamanāḥ pṛthivī-mekacaraḥ paribabhrāma 30|

Adhyaya:    5

Shloka :    30

अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यासः प्रकृति सुन्दरस्वभावहाससुमुखो नवनलिनदलायमानशिशि-रतारारुणायतनयनरुचिरः सदृशसुभग कपोलकर्णकण्ठनासो विगू-ढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपद-धानः परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतम-लिननिजशरीरेण ग्रहगृहीत इवादृश्यत ३१।
atisukumārakaracaraṇoraḥsthalavipulabāhvaṃsagalavadanādyavayavavinyāsaḥ prakṛti sundarasvabhāvahāsasumukho navanalinadalāyamānaśiśi-ratārāruṇāyatanayanaruciraḥ sadṛśasubhaga kapolakarṇakaṇṭhanāso vigū-ḍhasmitavadanamahotsavena puravanitānāṃ manasi kusumaśarāsanamupada-dhānaḥ parāgavalambamānakuṭilajaṭilakapiśakeśabhūribhāro'vadhūtama-linanijaśarīreṇa grahagṛhīta ivādṛśyata 31|

Adhyaya:    5

Shloka :    31

यर्हि वाव स भगवान्लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाण-स्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म चेष्टमान। उच्चरित आदिग्धोद्देशः ३२।
yarhi vāva sa bhagavānlokamimaṃ yogasyāddhā pratīpamivācakṣāṇa-statpratikriyākarma bībhatsitamiti vratamājagaramāsthitaḥ śayāna evāśnāti pibati khādatyavamehati hadati sma ceṣṭamāna| uccarita ādigdhoddeśaḥ 32|

Adhyaya:    5

Shloka :    32

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात्सुरभिं चकार ३३।
tasya ha yaḥ purīṣasurabhisaugandhyavāyustaṃ deśaṃ daśayojanaṃ samantātsurabhiṃ cakāra 33|

Adhyaya:    5

Shloka :    33

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ३४।
evaṃ gomṛgakākacaryayā vrajaṃstiṣṭhannāsīnaḥ śayānaḥ kākamṛgagocaritaḥ pibati khādatyavamehati sma 34|

Adhyaya:    5

Shloka :    34

इति नानायोगचर्याचरणो भगवान्कैवल्यपतिरृषभोऽविरतपरम-महानन्दानुभव आत्मनि। सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्त-रोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत् ३५।
iti nānāyogacaryācaraṇo bhagavānkaivalyapatirṛṣabho'virataparama-mahānandānubhava ātmani| sarveṣāṃ bhūtānāmātmabhūte bhagavati vāsudeva ātmano'vyavadhānānanta-rodarabhāvena siddhasamastārthaparipūrṇo yogaiśvaryāṇi vaihāyasamanojavāntardhānaparakāyapraveśadūragrahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat 35|

Adhyaya:    5

Shloka :    35

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe ṛṣabhadevānucarite pañcamo'dhyāyaḥ|

Adhyaya:    5

Shloka :    36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In