yasyām eva kavayaḥ ātmānam aviratam vividha-vṛjina-saṃsāra-paritāpa-upatapyamānam anusavanam snāpayantaḥ tayā eva parayā nirvṛtyā hi apavargam ātyantikam parama-puruṣa-artham api svayam āsāditam no eva ādriyante bhagavadīya-tvena eva parisamāpta-sarva-arthāḥ.
राजन्पतिर्गुरुरलं भवतां यदूनां। दैवं प्रियः कुलपतिः क्व च किङ्करो वः। अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो। मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् १८।
PADACHEDA
राजन् पतिः गुरुः अलम् भवताम् यदूनाम्। दैवम् प्रियः कुल-पतिः क्व च किङ्करः वः। अस्तु एवम् अङ्ग भगवान् भजताम् मुकुन्दो। मुक्तिम् ददाति कर्हिचित् स्म न भक्ति-योगम्।
TRANSLITERATION
rājan patiḥ guruḥ alam bhavatām yadūnām. daivam priyaḥ kula-patiḥ kva ca kiṅkaraḥ vaḥ. astu evam aṅga bhagavān bhajatām mukundo. muktim dadāti karhicit sma na bhakti-yogam.