| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः। क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि १।
na nūnaṃ bhagava ātmārāmāṇāṃ yogasamīritajñānāvabharjitakarmabījānāmaiśvaryāṇi punaḥ. kleśadāni bhavitumarhanti yadṛcchayopagatāni 1.
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते २।
satyamuktaṃ kintviha vā eke na manaso'ddhā viśrambhamanavasthānasya śaṭhakirāta iva saṅgacchante 2.
अथ षष्ठोऽध्यायः - राजोवाच
तथा चोक्तम्। न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते। यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ३।
tathā coktam. na kuryātkarhicitsakhyaṃ manasi hyanavasthite. yadviśrambhāccirāccīrṇaṃ caskanda tapa aiśvaram 3.
ऋषिरुवाच।
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः। योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ४।
nityaṃ dadāti kāmasya cchidraṃ tamanu ye'rayaḥ. yoginaḥ kṛtamaitrasya patyurjāyeva puṃścalī 4.
कामो मन्युर्मदो लोभः शोकमोहभयादयः। कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ५।
kāmo manyurmado lobhaḥ śokamohabhayādayaḥ. karmabandhaśca yanmūlaḥ svīkuryātko nu tadbudhaḥ 5.
अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषा-चरितैरविलक्षित भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम ६।
athaivamakhilalokapālalalāmo'pi vilakṣaṇairjaḍavadavadhūtaveṣabhāṣā-caritairavilakṣita bhagavatprabhāvo yogināṃ sāmparāyavidhimanuśikṣayansvakalevaraṃ jihāsurātmanyātmānamasaṃvyavahitamanarthāntarabhāvenānvīkṣamāṇa uparatānuvṛttirupararāma 6.
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ७।
tasya ha vā evaṃ muktaliṅgasya bhagavata ṛṣabhasya yogamāyāvāsanayā deha imāṃ jagatīmabhimānābhāsena saṅkramamāṇaḥ koṅkaveṅkakuṭakāndakṣiṇakarṇāṭakāndeśānyadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśmakavala unmāda iva muktamūrdhajo'saṃvīta eva vicacāra 7.
अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह ८।
atha samīravegavidhūtaveṇuvikarṣaṇajātogradāvānalastadvanamālelihānaḥ saha tena dadāha 8.
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ९।
yasya kilānucaritamupākarṇya koṅkaveṅkakuṭakānāṃ rājārhannāmopaśikṣya kalāvadharma utkṛṣyamāṇe bhavitavyena vimohitaḥ svadharmapathamakutobhayamapahāya kupathapākhaṇḍamasamañjasaṃ nijamanīṣayā mandaḥ sampravartayiṣyate 9.
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति १०।
yena ha vāva kalau manujāpasadā devamāyāmohitāḥ svavidhiniyogaśaucacāritravihīnā devahelanānyapavratāni nijanijecchayā gṛhṇānā asnānānācamanāśaucakeśolluñcanādīni kalinādharmabahulenopahatadhiyo brahmabrāhmaṇayajñapuruṣalokavidūṣakāḥ prāyeṇa bhaviṣyanti 10.
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ११।
te ca hyarvāktanayā nijalokayātrayāndhaparamparayāśvastāstamasyandhe svayameva prapatiṣyanti 11.
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः १२।
ayamavatāro rajasopaplutakaivalyopaśikṣaṇārthaḥ 12.
तस्यानुगुणान्श्लोकान्गायन्ति। अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत्। गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति १३।
tasyānuguṇānślokāngāyanti. aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat. gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti 13.
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः। कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् १४।
aho nu vaṃśo yaśasāvadātaḥ praiyavrato yatra pumānpurāṇaḥ. kṛtāvatāraḥ puruṣaḥ sa ādyaścacāra dharmaṃ yadakarmahetum 14.
को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी। यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५।
ko nvasya kāṣṭhāmaparo'nugacchenmanorathenāpyabhavasya yogī. yo yogamāyāḥ spṛhayatyudastā hyasattayā yena kṛtaprayatnāḥ 15.
यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५।
yo yogamāyāḥ spṛhayatyudastā hyasattayā yena kṛtaprayatnāḥ 15.
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वा-वहितो भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते १६।
iti ha sma sakalavedalokadevabrāhmaṇagavāṃ paramagurorbhagavata ṛṣabhākhyasya viśuddhācaritamīritaṃ puṃsāṃ samastaduścaritābhiharaṇaṃ paramamahāmaṅgalāyanamidamanuśraddhayopacitayānuśṛṇotyāśrāvayati vā-vahito bhagavati tasminvāsudeva ekāntato bhaktiranayorapi samanuvartate 16.
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः १७।
yasyāmeva kavaya ātmānamavirataṃ vividhavṛjinasaṃsāraparitāpopatapyamānamanusavanaṃ snāpayantastayaiva parayā nirvṛtyā hyapavargamātyantikaṃ paramapuruṣārthamapi svayamāsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ 17.
राजन्पतिर्गुरुरलं भवतां यदूनां। दैवं प्रियः कुलपतिः क्व च किङ्करो वः। अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो। मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् १८।
rājanpatirgururalaṃ bhavatāṃ yadūnāṃ. daivaṃ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ. astvevamaṅga bhagavānbhajatāṃ mukundo. muktiṃ dadāti karhicitsma na bhaktiyogam 18.
नित्यानुभूतनिजलाभनिवृत्ततृष्णः। श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः। लोकस्य यः करुणयाभयमात्मलोकम्। आख्यान्नमो भगवते ऋषभाय तस्मै १९।
nityānubhūtanijalābhanivṛttatṛṣṇaḥ. śreyasyatadracanayā cirasuptabuddheḥ. lokasya yaḥ karuṇayābhayamātmalokam. ākhyānnamo bhagavate ṛṣabhāya tasmai 19.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe ṛṣabhadevānucarite ṣaṣṭho'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In