Bhagavata Purana

Adhyaya - 6

Rishabha quits his body

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः। क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि १।
na nūnaṃ bhagava ātmārāmāṇāṃ yogasamīritajñānāvabharjitakarmabījānāmaiśvaryāṇi punaḥ| kleśadāni bhavitumarhanti yadṛcchayopagatāni 1|

Adhyaya:    6

Shloka :    1

सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते २।
satyamuktaṃ kintviha vā eke na manaso'ddhā viśrambhamanavasthānasya śaṭhakirāta iva saṅgacchante 2|

Adhyaya:    6

Shloka :    2

अथ षष्ठोऽध्यायः - राजोवाच
तथा चोक्तम्। न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते। यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ३।
tathā coktam| na kuryātkarhicitsakhyaṃ manasi hyanavasthite| yadviśrambhāccirāccīrṇaṃ caskanda tapa aiśvaram 3|

Adhyaya:    6

Shloka :    3

ऋषिरुवाच।
नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः। योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ४।
nityaṃ dadāti kāmasya cchidraṃ tamanu ye'rayaḥ| yoginaḥ kṛtamaitrasya patyurjāyeva puṃścalī 4|

Adhyaya:    6

Shloka :    4

कामो मन्युर्मदो लोभः शोकमोहभयादयः। कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ५।
kāmo manyurmado lobhaḥ śokamohabhayādayaḥ| karmabandhaśca yanmūlaḥ svīkuryātko nu tadbudhaḥ 5|

Adhyaya:    6

Shloka :    5

अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषा-चरितैरविलक्षित भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम ६।
athaivamakhilalokapālalalāmo'pi vilakṣaṇairjaḍavadavadhūtaveṣabhāṣā-caritairavilakṣita bhagavatprabhāvo yogināṃ sāmparāyavidhimanuśikṣayansvakalevaraṃ jihāsurātmanyātmānamasaṃvyavahitamanarthāntarabhāvenānvīkṣamāṇa uparatānuvṛttirupararāma 6|

Adhyaya:    6

Shloka :    6

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ७।
tasya ha vā evaṃ muktaliṅgasya bhagavata ṛṣabhasya yogamāyāvāsanayā deha imāṃ jagatīmabhimānābhāsena saṅkramamāṇaḥ koṅkaveṅkakuṭakāndakṣiṇakarṇāṭakāndeśānyadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśmakavala unmāda iva muktamūrdhajo'saṃvīta eva vicacāra 7|

Adhyaya:    6

Shloka :    7

अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह ८।
atha samīravegavidhūtaveṇuvikarṣaṇajātogradāvānalastadvanamālelihānaḥ saha tena dadāha 8|

Adhyaya:    6

Shloka :    8

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ९।
yasya kilānucaritamupākarṇya koṅkaveṅkakuṭakānāṃ rājārhannāmopaśikṣya kalāvadharma utkṛṣyamāṇe bhavitavyena vimohitaḥ svadharmapathamakutobhayamapahāya kupathapākhaṇḍamasamañjasaṃ nijamanīṣayā mandaḥ sampravartayiṣyate 9|

Adhyaya:    6

Shloka :    9

येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति १०।
yena ha vāva kalau manujāpasadā devamāyāmohitāḥ svavidhiniyogaśaucacāritravihīnā devahelanānyapavratāni nijanijecchayā gṛhṇānā asnānānācamanāśaucakeśolluñcanādīni kalinādharmabahulenopahatadhiyo brahmabrāhmaṇayajñapuruṣalokavidūṣakāḥ prāyeṇa bhaviṣyanti 10|

Adhyaya:    6

Shloka :    10

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ११।
te ca hyarvāktanayā nijalokayātrayāndhaparamparayāśvastāstamasyandhe svayameva prapatiṣyanti 11|

Adhyaya:    6

Shloka :    11

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः १२।
ayamavatāro rajasopaplutakaivalyopaśikṣaṇārthaḥ 12|

Adhyaya:    6

Shloka :    12

तस्यानुगुणान्श्लोकान्गायन्ति। अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत्। गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति १३।
tasyānuguṇānślokāngāyanti| aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat| gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti 13|

Adhyaya:    6

Shloka :    13

अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान्पुराणः। कृतावतारः पुरुषः स आद्यश्चचार धर्मं यदकर्महेतुम् १४।
aho nu vaṃśo yaśasāvadātaḥ praiyavrato yatra pumānpurāṇaḥ| kṛtāvatāraḥ puruṣaḥ sa ādyaścacāra dharmaṃ yadakarmahetum 14|

Adhyaya:    6

Shloka :    14

को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी। यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५।
ko nvasya kāṣṭhāmaparo'nugacchenmanorathenāpyabhavasya yogī| yo yogamāyāḥ spṛhayatyudastā hyasattayā yena kṛtaprayatnāḥ 15|

Adhyaya:    6

Shloka :    15

यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः १५।
yo yogamāyāḥ spṛhayatyudastā hyasattayā yena kṛtaprayatnāḥ 15|

Adhyaya:    6

Shloka :    16

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वा-वहितो भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते १६।
iti ha sma sakalavedalokadevabrāhmaṇagavāṃ paramagurorbhagavata ṛṣabhākhyasya viśuddhācaritamīritaṃ puṃsāṃ samastaduścaritābhiharaṇaṃ paramamahāmaṅgalāyanamidamanuśraddhayopacitayānuśṛṇotyāśrāvayati vā-vahito bhagavati tasminvāsudeva ekāntato bhaktiranayorapi samanuvartate 16|

Adhyaya:    6

Shloka :    17

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः १७।
yasyāmeva kavaya ātmānamavirataṃ vividhavṛjinasaṃsāraparitāpopatapyamānamanusavanaṃ snāpayantastayaiva parayā nirvṛtyā hyapavargamātyantikaṃ paramapuruṣārthamapi svayamāsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ 17|

Adhyaya:    6

Shloka :    18

राजन्पतिर्गुरुरलं भवतां यदूनां। दैवं प्रियः कुलपतिः क्व च किङ्करो वः। अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो। मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् १८।
rājanpatirgururalaṃ bhavatāṃ yadūnāṃ| daivaṃ priyaḥ kulapatiḥ kva ca kiṅkaro vaḥ| astvevamaṅga bhagavānbhajatāṃ mukundo| muktiṃ dadāti karhicitsma na bhaktiyogam 18|

Adhyaya:    6

Shloka :    19

नित्यानुभूतनिजलाभनिवृत्ततृष्णः। श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः। लोकस्य यः करुणयाभयमात्मलोकम्। आख्यान्नमो भगवते ऋषभाय तस्मै १९।
nityānubhūtanijalābhanivṛttatṛṣṇaḥ| śreyasyatadracanayā cirasuptabuddheḥ| lokasya yaḥ karuṇayābhayamātmalokam| ākhyānnamo bhagavate ṛṣabhāya tasmai 19|

Adhyaya:    6

Shloka :    20

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe ṛṣabhadevānucarite ṣaṣṭho'dhyāyaḥ|

Adhyaya:    6

Shloka :    21

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In