tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhaya-abhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭiḥ agata-tṛṣā bhayāt sahasā eva uccakrāma.
अहो बत अयम् हरिण-कुणकः कृपणः ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद् बन्धुभ्यः परिवर्जितः शरणम् च मा उपसादितः माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् न अन्यम् कञ्चन वेद मयि अति विस्रब्धः च अतस् एव मया मद्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुना अनुष्ठेयम् शरण्य-उपेक्षा-दोष-विदुषा।
TRANSLITERATION
aho bata ayam hariṇa-kuṇakaḥ kṛpaṇaḥ īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd bandhubhyaḥ parivarjitaḥ śaraṇam ca mā upasāditaḥ mām eva mātā-pitarau bhrātṛ-jñātīn na anyam kañcana veda mayi ati visrabdhaḥ ca atas eva mayā mad-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunā anuṣṭheyam śaraṇya-upekṣā-doṣa-viduṣā.
पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेन उद्वहति एवम् उत्सङ्गे उरसि च आधाय उपलालयन् मुदम् परमाम् अवाप।
TRANSLITERATION
pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhena udvahati evam utsaṅge urasi ca ādhāya upalālayan mudam paramām avāpa.
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति १४।
PADACHEDA
क्रियायाम् निर्वर्त्यमानायाम् अन्तराले अपि उत्थाय उत्थाय यदा एनम् अभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृति-स्थेन मनसा तस्मै आशिषः आशास्ते स्वस्ति स्ताद्वत् स ते सर्वतस् इति।
TRANSLITERATION
kriyāyām nirvartyamānāyām antarāle api utthāya utthāya yadā enam abhicakṣīta tarhi vāva sa varṣapatiḥ prakṛti-sthena manasā tasmai āśiṣaḥ āśāste svasti stādvat sa te sarvatas iti.
anyadā bhṛśam udvigna-manāḥ naṣṭa-draviṇaḥ iva kṛpaṇaḥ sa karuṇam atitarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpaḥ tam eva anuśocan kila kaśmalam mahat abhirambhitaḥ iti ha uvāca.
api bata sa vai kṛpaṇaḥ eṇa-bālakaḥ mṛta-hariṇī-sutaḥ aho mama anāryasya śaṭha-kirāta-mateḥ a kṛta-sukṛtasya kṛta-visrambhaḥ ātma-pratyayena tat a vigaṇayan su janaḥ iva āgaṣi iti.
kim vai are ācaritam tapaḥ tapasvinyā anayā yat iyam avaniḥ sa vinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śiva-tama-ākhara-khura-pada-paṅktibhiḥ draviṇa-vidhura-āturasya kṛpaṇasya mama draviṇa-padavīm sūcayanti ātmānam ca sarvatas kṛta-kautukam dvijānām svarga-apavarga-kāmānām devayajanam karoti.
tadānīm api pārśva-vartinam ātmajam iva anuśocantam abhivīkṣamāṇaḥ mṛgaḥ eva abhiniveśita-manāḥ visṛjya lokam imam saha mṛgeṇa kalevaram mṛtam anu na mṛta-janma-anusmṛtiḥ itara-vat mṛga-śarīram avāpa.