Bhagavata Purana

Adhyaya - 8

Bharata reborn as a dear

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश १।
ekadā tu mahānadyāṃ kṛtābhiṣekanaiyamikāvaśyako brahmākṣaramabhigṛṇāno muhūrtatrayamudakānta upaviveśa 1|

Adhyaya:    8

Shloka :    1

तत्र तदा राजन्हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम २।
tatra tadā rājanhariṇī pipāsayā jalāśayābhyāśamekaivopajagāma 2|

Adhyaya:    8

Shloka :    2

श्रीशुक उवाच।
तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ३।
tayā pepīyamāna udake tāvadevāvidūreṇa nadato mṛgapaterunnādo lokabhayaṅkara udapatat 3|

Adhyaya:    8

Shloka :    3

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम ४।
tamupaśrutya sā mṛgavadhūḥ prakṛtiviklavā cakitanirīkṣaṇā sutarāmapi haribhayābhiniveśavyagrahṛdayā pāriplavadṛṣṭiragatatṛṣā bhayātsahasaivoccakrāma 4|

Adhyaya:    8

Shloka :    4

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भः स्रोतसि निपपात ५।
tasyā utpatantyā antarvatnyā urubhayāvagalito yoninirgato garbhaḥ srotasi nipapāta 5|

Adhyaya:    8

Shloka :    5

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च ममार ६।
tatprasavotsarpaṇabhayakhedāturā svagaṇena viyujyamānā kasyāñciddaryāṃ kṛṣṇasārasatī nipapātātha ca mamāra 6|

Adhyaya:    8

Shloka :    6

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ७।
taṃ tveṇakuṇakaṃ kṛpaṇaṃ srotasānūhyamānamabhivīkṣyāpaviddhaṃ bandhurivānukampayā rājarṣirbharata ādāya mṛtamātaramityāśramapadamanayat 7|

Adhyaya:    8

Shloka :    7

तस्य ह वा एणकुणक उच्चैरेतस्मिन्कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् ८।
tasya ha vā eṇakuṇaka uccairetasminkṛtanijābhimānasyāharahastatpoṣaṇapālanalālanaprīṇanānudhyānenātmaniyamāḥ sahayamāḥ puruṣaparicaryādaya ekaikaśaḥ katipayenāhargaṇena viyujyamānāḥ kila sarva evodavasan 8|

Adhyaya:    8

Shloka :    8

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद् बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव माता-पितरौ भ्रातृज्ञातीन्यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद मय्यतिवि-स्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा ९।
aho batāyaṃ hariṇakuṇakaḥ kṛpaṇa īśvararathacaraṇaparibhramaṇarayeṇa svagaṇasuhṛd bandhubhyaḥ parivarjitaḥ śaraṇaṃ ca mopasādito māmeva mātā-pitarau bhrātṛjñātīnyauthikāṃścaivopeyāya nānyaṃ kañcana veda mayyativi-srabdhaścāta eva mayā matparāyaṇasya poṣaṇapālanaprīṇanalālanamanasūyunānuṣṭheyaṃ śaraṇyopekṣādoṣaviduṣā 9|

Adhyaya:    8

Shloka :    9

नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते १०।
nūnaṃ hyāryāḥ sādhava upaśamaśīlāḥ kṛpaṇasuhṛda evaṃvidhārthe svārthānapi gurutarānupekṣante 10|

Adhyaya:    8

Shloka :    10

इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ११।
iti kṛtānuṣaṅga āsanaśayanāṭanasnānāśanādiṣu saha mṛgajahunā snehānubaddhahṛdaya āsīt 11|

Adhyaya:    8

Shloka :    11

कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समा-विशति १२।
kuśakusumasamitpalāśaphalamūlodakānyāhariṣyamāṇo vṛkasālāvṛkādibhyo bhayamāśaṃsamāno yadā saha hariṇakuṇakena vanaṃ samā-viśati 12|

Adhyaya:    8

Shloka :    12

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप १३।
pathiṣu ca mugdhabhāvena tatra tatra viṣaktamatipraṇayabharahṛdayaḥ kārpaṇyātskandhenodvahati evamutsaṅga urasi cādhāyopalālayanmudaṃ paramāmavāpa 13|

Adhyaya:    8

Shloka :    13

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति १४।
kriyāyāṃ nirvartyamānāyāmantarāle'pyutthāyotthāya yadainamabhicakṣīta tarhi vāva sa varṣapatiḥ prakṛtisthena manasā tasmā āśiṣa āśāste svasti stādvatsa te sarvata iti 14|

Adhyaya:    8

Shloka :    14

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन्किल कश्मलं महदभिरम्भित इति होवाच १५।
anyadā bhṛśamudvignamanā naṣṭadraviṇa iva kṛpaṇaḥ sakaruṇamatitarṣeṇa hariṇakuṇakavirahavihvalahṛdayasantāpastamevānuśocankila kaśmalaṃ mahadabhirambhita iti hovāca 15|

Adhyaya:    8

Shloka :    15

अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन्सुजन इवागष्यिति १६।
api bata sa vai kṛpaṇa eṇabālako mṛtahariṇīsuto'ho mamānāryasya śaṭhakirātamaterakṛtasukṛtasya kṛtavisrambha ātmapratyayena tadavigaṇayansujana ivāgaṣyiti 16|

Adhyaya:    8

Shloka :    16

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि १७।
api kṣemeṇāsminnāśramopavane śaṣpāṇi carantaṃ devaguptaṃ drakṣyāmi 17|

Adhyaya:    8

Shloka :    17

अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति १८।
api ca na vṛkaḥ sālāvṛko'nyatamo vā naikacara ekacaro vā bhakṣayati 18|

Adhyaya:    8

Shloka :    18

निम्लोचति ह भगवान्सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति १९।
nimlocati ha bhagavānsakalajagatkṣemodayastrayyātmādyāpi mama na mṛgavadhūnyāsa āgacchati 19|

Adhyaya:    8

Shloka :    19

अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन् २०।
api svidakṛtasukṛtamāgatya māṃ sukhayiṣyati hariṇarājakumāro vividharuciradarśanīyanijamṛgadārakavinodairasantoṣaṃ svānāmapanudan 20|

Adhyaya:    8

Shloka :    20

क्ष्वेलिकायां मां मृषासमाधिनामीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषद् अपरुषविषाणाग्रेण लुठति २१।
kṣvelikāyāṃ māṃ mṛṣāsamādhināmīlitadṛśaṃ premasaṃrambheṇa cakitacakita āgatya pṛṣad aparuṣaviṣāṇāgreṇa luṭhati 21|

Adhyaya:    8

Shloka :    21

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहितकरणकलाप आस्ते २२।
āsāditahaviṣi barhiṣi dūṣite mayopālabdho bhītabhītaḥ sapadyuparatarāsa ṛṣikumāravadavahitakaraṇakalāpa āste 22|

Adhyaya:    8

Shloka :    22

किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति २३।
kiṃ vā are ācaritaṃ tapastapasvinyānayā yadiyamavaniḥ savinayakṛṣṇasāratanayatanutarasubhagaśivatamākharakhurapadapaṅktibhirdraviṇavidhurāturasya kṛpaṇasya mama draviṇapadavīṃ sūcayantyātmānaṃ ca sarvataḥ kṛtakautukaṃ dvijānāṃ svargāpavargakāmānāṃ devayajanaṃ karoti 23|

Adhyaya:    8

Shloka :    23

अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति २४।
api svidasau bhagavānuḍupatirenaṃ mṛgapatibhayānmṛtamātaraṃ mṛgabālakaṃ svāśramaparibhraṣṭamanukampayā kṛpaṇajanavatsalaḥ paripāti 24|

Adhyaya:    8

Shloka :    24

किं वात्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो २५।
kiṃ vātmajaviśleṣajvaradavadahanaśikhābhirupatapyamānahṛdayasthalanalinīkaṃ māmupasṛtamṛgītanayaṃ śiśiraśāntānurāgaguṇitanijavadanasalilāmṛtamayagabhastibhiḥ svadhayatīti ca evamaghaṭamānamanorathākulahṛdayo mṛgadārakābhāsena svārabdhakarmaṇā yogārambhaṇato 25|

Adhyaya:    8

Shloka :    25

विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत २६।
vibhraṃśitaḥ sa yogatāpaso bhagavadārādhanalakṣaṇācca kathamitarathā jātyantara eṇakuṇaka āsaṅgaḥ sākṣānniḥśreyasapratipakṣatayā prākparityaktadustyajahṛdayābhijātasya tasyaivamantarāyavihatayogārambhaṇasya rājarṣerbharatasya tāvanmṛgārbhakapoṣaṇapālanaprīṇanalālanānuṣaṅgeṇāvigaṇayata ātmānamahirivākhubilaṃ duratikramaḥ kālaḥ karālarabhasa āpadyata 26|

Adhyaya:    8

Shloka :    26

तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप २७।
tadānīmapi pārśvavartinamātmajamivānuśocantamabhivīkṣamāṇo mṛga evābhiniveśitamanā visṛjya lokamimaṃ saha mṛgeṇa kalevaraṃ mṛtamanu na mṛtajanmānusmṛtiritaravanmṛgaśarīramavāpa 27|

Adhyaya:    8

Shloka :    27

तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह २८।
tatrāpi ha vā ātmano mṛgatvakāraṇaṃ bhagavadārādhanasamīhānubhāvenānusmṛtya bhṛśamanutapyamāna āha 28|

Adhyaya:    8

Shloka :    28

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विवि-क्तपुण्यारण्यशरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु परिसुस्राव २९।
aho kaṣṭaṃ bhraṣṭo'hamātmavatāmanupathādyadvimuktasamastasaṅgasya vivi-ktapuṇyāraṇyaśaraṇasyātmavata ātmani sarveṣāmātmanāṃ bhagavati vāsudeve tadanuśravaṇamananasaṅkīrtanārādhanānusmaraṇābhiyogenāśūnyasakalayāmena kālena samāveśitaṃ samāhitaṃ kārtsnyena manastattu punarmamābudhasyārānmṛgasutamanu parisusrāva 29|

Adhyaya:    8

Shloka :    29

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याज-गाम ३०।
ityevaṃ nigūḍhanirvedo visṛjya mṛgīṃ mātaraṃ punarbhagavatkṣetramupaśamaśīlamunigaṇadayitaṃ śālagrāmaṃ pulastyapulahāśramaṃ kālañjarātpratyāja-gāma 30|

Adhyaya:    8

Shloka :    30

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ३१।
tasminnapi kālaṃ pratīkṣamāṇaḥ saṅgācca bhṛśamudvigna ātmasahacaraḥ śuṣkaparṇatṛṇavīrudhā vartamāno mṛgatvanimittāvasānameva gaṇayanmṛgaśarīraṃ tīrthodakaklinnamutsasarja 31|

Adhyaya:    8

Shloka :    31

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरितेऽष्टमोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bharatacarite'ṣṭamo'dhyāyaḥ|

Adhyaya:    8

Shloka :    32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In