| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश १।
ekadā tu mahānadyāṃ kṛtābhiṣekanaiyamikāvaśyako brahmākṣaramabhigṛṇāno muhūrtatrayamudakānta upaviveśa 1.
तत्र तदा राजन्हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम २।
tatra tadā rājanhariṇī pipāsayā jalāśayābhyāśamekaivopajagāma 2.
श्रीशुक उवाच।
तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ३।
tayā pepīyamāna udake tāvadevāvidūreṇa nadato mṛgapaterunnādo lokabhayaṅkara udapatat 3.
तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम ४।
tamupaśrutya sā mṛgavadhūḥ prakṛtiviklavā cakitanirīkṣaṇā sutarāmapi haribhayābhiniveśavyagrahṛdayā pāriplavadṛṣṭiragatatṛṣā bhayātsahasaivoccakrāma 4.
तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भः स्रोतसि निपपात ५।
tasyā utpatantyā antarvatnyā urubhayāvagalito yoninirgato garbhaḥ srotasi nipapāta 5.
तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च ममार ६।
tatprasavotsarpaṇabhayakhedāturā svagaṇena viyujyamānā kasyāñciddaryāṃ kṛṣṇasārasatī nipapātātha ca mamāra 6.
तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ७।
taṃ tveṇakuṇakaṃ kṛpaṇaṃ srotasānūhyamānamabhivīkṣyāpaviddhaṃ bandhurivānukampayā rājarṣirbharata ādāya mṛtamātaramityāśramapadamanayat 7.
तस्य ह वा एणकुणक उच्चैरेतस्मिन्कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् ८।
tasya ha vā eṇakuṇaka uccairetasminkṛtanijābhimānasyāharahastatpoṣaṇapālanalālanaprīṇanānudhyānenātmaniyamāḥ sahayamāḥ puruṣaparicaryādaya ekaikaśaḥ katipayenāhargaṇena viyujyamānāḥ kila sarva evodavasan 8.
अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद् बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव माता-पितरौ भ्रातृज्ञातीन्यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद मय्यतिवि-स्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा ९।
aho batāyaṃ hariṇakuṇakaḥ kṛpaṇa īśvararathacaraṇaparibhramaṇarayeṇa svagaṇasuhṛd bandhubhyaḥ parivarjitaḥ śaraṇaṃ ca mopasādito māmeva mātā-pitarau bhrātṛjñātīnyauthikāṃścaivopeyāya nānyaṃ kañcana veda mayyativi-srabdhaścāta eva mayā matparāyaṇasya poṣaṇapālanaprīṇanalālanamanasūyunānuṣṭheyaṃ śaraṇyopekṣādoṣaviduṣā 9.
नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते १०।
nūnaṃ hyāryāḥ sādhava upaśamaśīlāḥ kṛpaṇasuhṛda evaṃvidhārthe svārthānapi gurutarānupekṣante 10.
इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ११।
iti kṛtānuṣaṅga āsanaśayanāṭanasnānāśanādiṣu saha mṛgajahunā snehānubaddhahṛdaya āsīt 11.
कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समा-विशति १२।
kuśakusumasamitpalāśaphalamūlodakānyāhariṣyamāṇo vṛkasālāvṛkādibhyo bhayamāśaṃsamāno yadā saha hariṇakuṇakena vanaṃ samā-viśati 12.
पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप १३।
pathiṣu ca mugdhabhāvena tatra tatra viṣaktamatipraṇayabharahṛdayaḥ kārpaṇyātskandhenodvahati evamutsaṅga urasi cādhāyopalālayanmudaṃ paramāmavāpa 13.
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति १४।
kriyāyāṃ nirvartyamānāyāmantarāle'pyutthāyotthāya yadainamabhicakṣīta tarhi vāva sa varṣapatiḥ prakṛtisthena manasā tasmā āśiṣa āśāste svasti stādvatsa te sarvata iti 14.
अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन्किल कश्मलं महदभिरम्भित इति होवाच १५।
anyadā bhṛśamudvignamanā naṣṭadraviṇa iva kṛpaṇaḥ sakaruṇamatitarṣeṇa hariṇakuṇakavirahavihvalahṛdayasantāpastamevānuśocankila kaśmalaṃ mahadabhirambhita iti hovāca 15.
अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन्सुजन इवागष्यिति १६।
api bata sa vai kṛpaṇa eṇabālako mṛtahariṇīsuto'ho mamānāryasya śaṭhakirātamaterakṛtasukṛtasya kṛtavisrambha ātmapratyayena tadavigaṇayansujana ivāgaṣyiti 16.
अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि १७।
api kṣemeṇāsminnāśramopavane śaṣpāṇi carantaṃ devaguptaṃ drakṣyāmi 17.
अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति १८।
api ca na vṛkaḥ sālāvṛko'nyatamo vā naikacara ekacaro vā bhakṣayati 18.
निम्लोचति ह भगवान्सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति १९।
nimlocati ha bhagavānsakalajagatkṣemodayastrayyātmādyāpi mama na mṛgavadhūnyāsa āgacchati 19.
अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन् २०।
api svidakṛtasukṛtamāgatya māṃ sukhayiṣyati hariṇarājakumāro vividharuciradarśanīyanijamṛgadārakavinodairasantoṣaṃ svānāmapanudan 20.
क्ष्वेलिकायां मां मृषासमाधिनामीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषद् अपरुषविषाणाग्रेण लुठति २१।
kṣvelikāyāṃ māṃ mṛṣāsamādhināmīlitadṛśaṃ premasaṃrambheṇa cakitacakita āgatya pṛṣad aparuṣaviṣāṇāgreṇa luṭhati 21.
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहितकरणकलाप आस्ते २२।
āsāditahaviṣi barhiṣi dūṣite mayopālabdho bhītabhītaḥ sapadyuparatarāsa ṛṣikumāravadavahitakaraṇakalāpa āste 22.
किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति २३।
kiṃ vā are ācaritaṃ tapastapasvinyānayā yadiyamavaniḥ savinayakṛṣṇasāratanayatanutarasubhagaśivatamākharakhurapadapaṅktibhirdraviṇavidhurāturasya kṛpaṇasya mama draviṇapadavīṃ sūcayantyātmānaṃ ca sarvataḥ kṛtakautukaṃ dvijānāṃ svargāpavargakāmānāṃ devayajanaṃ karoti 23.
अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति २४।
api svidasau bhagavānuḍupatirenaṃ mṛgapatibhayānmṛtamātaraṃ mṛgabālakaṃ svāśramaparibhraṣṭamanukampayā kṛpaṇajanavatsalaḥ paripāti 24.
किं वात्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो २५।
kiṃ vātmajaviśleṣajvaradavadahanaśikhābhirupatapyamānahṛdayasthalanalinīkaṃ māmupasṛtamṛgītanayaṃ śiśiraśāntānurāgaguṇitanijavadanasalilāmṛtamayagabhastibhiḥ svadhayatīti ca evamaghaṭamānamanorathākulahṛdayo mṛgadārakābhāsena svārabdhakarmaṇā yogārambhaṇato 25.
विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत २६।
vibhraṃśitaḥ sa yogatāpaso bhagavadārādhanalakṣaṇācca kathamitarathā jātyantara eṇakuṇaka āsaṅgaḥ sākṣānniḥśreyasapratipakṣatayā prākparityaktadustyajahṛdayābhijātasya tasyaivamantarāyavihatayogārambhaṇasya rājarṣerbharatasya tāvanmṛgārbhakapoṣaṇapālanaprīṇanalālanānuṣaṅgeṇāvigaṇayata ātmānamahirivākhubilaṃ duratikramaḥ kālaḥ karālarabhasa āpadyata 26.
तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप २७।
tadānīmapi pārśvavartinamātmajamivānuśocantamabhivīkṣamāṇo mṛga evābhiniveśitamanā visṛjya lokamimaṃ saha mṛgeṇa kalevaraṃ mṛtamanu na mṛtajanmānusmṛtiritaravanmṛgaśarīramavāpa 27.
तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह २८।
tatrāpi ha vā ātmano mṛgatvakāraṇaṃ bhagavadārādhanasamīhānubhāvenānusmṛtya bhṛśamanutapyamāna āha 28.
अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विवि-क्तपुण्यारण्यशरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु परिसुस्राव २९।
aho kaṣṭaṃ bhraṣṭo'hamātmavatāmanupathādyadvimuktasamastasaṅgasya vivi-ktapuṇyāraṇyaśaraṇasyātmavata ātmani sarveṣāmātmanāṃ bhagavati vāsudeve tadanuśravaṇamananasaṅkīrtanārādhanānusmaraṇābhiyogenāśūnyasakalayāmena kālena samāveśitaṃ samāhitaṃ kārtsnyena manastattu punarmamābudhasyārānmṛgasutamanu parisusrāva 29.
इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याज-गाम ३०।
ityevaṃ nigūḍhanirvedo visṛjya mṛgīṃ mātaraṃ punarbhagavatkṣetramupaśamaśīlamunigaṇadayitaṃ śālagrāmaṃ pulastyapulahāśramaṃ kālañjarātpratyāja-gāma 30.
तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ३१।
tasminnapi kālaṃ pratīkṣamāṇaḥ saṅgācca bhṛśamudvigna ātmasahacaraḥ śuṣkaparṇatṛṇavīrudhā vartamāno mṛgatvanimittāvasānameva gaṇayanmṛgaśarīraṃ tīrthodakaklinnamutsasarja 31.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरितेऽष्टमोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bharatacarite'ṣṭamo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In